| RCūM, 5, 160.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tadbhūdharāhvayam // | Kontext |
| RMañj, 6, 179.2 |
| vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // | Kontext |
| RMañj, 6, 275.2 |
| bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // | Kontext |
| RPSudh, 10, 51.2 |
| upariṣṭātpuṭaṃ dadyāttatpuṭaṃ bhūdharāhvayam // | Kontext |
| RRÅ, R.kh., 2, 24.1 |
| bhūdharākhye puṭe pacyāddaśadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, V.kh., 2, 40.1 |
| bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet / | Kontext |
| RRÅ, V.kh., 4, 6.2 |
| bhūdharākhye puṭe paktvā jīrṇe gandhaṃ punaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, V.kh., 7, 45.1 |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Kontext |
| RRÅ, V.kh., 7, 46.1 |
| dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare / | Kontext |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Kontext |
| RRÅ, V.kh., 7, 95.1 |
| pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā / | Kontext |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Kontext |
| RRÅ, V.kh., 7, 114.2 |
| śoṣitaṃ bhūdhare pacyādūrdhvādhaḥ parivartayet // | Kontext |
| RRÅ, V.kh., 7, 118.2 |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Kontext |
| RRÅ, V.kh., 8, 47.1 |
| andhitaṃ bhūdhare pacyāddinānte tatsamuddharet / | Kontext |
| RRÅ, V.kh., 8, 48.1 |
| pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt / | Kontext |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Kontext |
| RRÅ, V.kh., 8, 69.1 |
| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / | Kontext |
| RRÅ, V.kh., 8, 88.1 |
| dinaikaṃ bhūdhare pacyātpunarliptvā ca pācayet / | Kontext |
| RRÅ, V.kh., 9, 43.2 |
| bhūdharākhyapuṭaikena samuddhṛtyātha mardayet // | Kontext |
| RRÅ, V.kh., 9, 44.2 |
| pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet // | Kontext |
| RRS, 10, 62.2 |
| upariṣṭātpuṭaṃ yatra puṭaṃ tad bhūdharāhvayam // | Kontext |