| ÅK, 1, 25, 23.2 |
| gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ // | Kontext |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Kontext |
| RArṇ, 12, 238.1 |
| nāmnā kṛṣṇagiriśceti dṛśyate sarvamaṅgale / | Kontext |
| RCūM, 4, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ // | Kontext |
| RCūM, 4, 25.2 |
| gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // | Kontext |
| RHT, 12, 1.3 |
| tāvatsarvāṅgaṃ na ca carati raso dvandvayogena // | Kontext |
| RHT, 18, 45.2 |
| tāvatkṣepaṃ ca kṣipetsarvasminsāraṇādau ca // | Kontext |
| RHT, 18, 67.2 |
| evaṃ jāritasūte sakalāḥ khalu haṇḍikāḥ sarvāḥ // | Kontext |
| RMañj, 2, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext |
| RPSudh, 3, 5.1 |
| akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ / | Kontext |
| RPSudh, 4, 117.1 |
| pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / | Kontext |
| RPSudh, 6, 21.1 |
| rasāyanavarā sarvā vātaśleṣmavināśinī / | Kontext |
| RRÅ, R.kh., 3, 2.2 |
| tasmātsarvaprayatnena jāritaṃ mārayedrasam // | Kontext |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext |
| RRÅ, V.kh., 19, 127.3 |
| sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ // | Kontext |
| RRÅ, V.kh., 7, 1.2 |
| khoṭabandhakṛtavidrutiṃ tathā vedhayuktirakhilā nigadyate // | Kontext |
| RRS, 8, 2.2 |
| yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ // | Kontext |
| RRS, 8, 22.2 |
| gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ // | Kontext |