| ÅK, 1, 25, 19.2 | 
	|   tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Kontext | 
	| ÅK, 1, 26, 80.1 | 
	|   tatpātraṃ nyubjapātreṇa chādayedapareṇa hi / | Kontext | 
	| ÅK, 1, 26, 114.2 | 
	|   ekasyāṃ nikṣipetsūtamanyasyāṃ garalaṃ kṣipet // | Kontext | 
	| ÅK, 2, 1, 266.1 | 
	|   pītaṃ kṛṣṇaṃ sitaṃ raktaṃ caturdheti pare jaguḥ / | Kontext | 
	| BhPr, 1, 8, 27.2 | 
	|   śothaṃ kṛmiṃ śūlamapākaroti prāhuḥ pare bṛṃhaṇam alpametam // | Kontext | 
	| BhPr, 1, 8, 59.1 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext | 
	| BhPr, 1, 8, 70.2 | 
	|   saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ // | Kontext | 
	| BhPr, 1, 8, 74.0 | 
	|   saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ // | Kontext | 
	| BhPr, 1, 8, 77.1 | 
	|   saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ / | Kontext | 
	| BhPr, 1, 8, 94.2 | 
	|   ajarīkaroti hi mṛtaḥ ko'nyaḥ karuṇākaraḥ sūtāt // | Kontext | 
	| BhPr, 1, 8, 99.1 | 
	|   anye'pi kathitā doṣā bhiṣagbhiḥ pārade yadi / | Kontext | 
	| BhPr, 1, 8, 128.1 | 
	|   tayorādyaṃ guṇaiḥ śreṣṭhaṃ tato hīnaguṇaṃ param / | Kontext | 
	| BhPr, 1, 8, 187.3 | 
	|   devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake // | Kontext | 
	| BhPr, 2, 3, 4.2 | 
	|   evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet // | Kontext | 
	| BhPr, 2, 3, 114.2 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext | 
	| BhPr, 2, 3, 114.2 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ // | Kontext | 
	| BhPr, 2, 3, 142.2 | 
	|   pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca // | Kontext | 
	| KaiNigh, 2, 36.1 | 
	|   anyattārodbhavaṃ śubhraṃ tārajaṃ rajatopamam / | Kontext | 
	| KaiNigh, 2, 122.2 | 
	|   kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate // | Kontext | 
	| MPālNigh, 4, 29.2 | 
	|   cakṣuṣyamanyattadvacca viśeṣādvāntināśanam // | Kontext | 
	| MPālNigh, 4, 31.2 | 
	|   kaphakrimiharaṃ tadvadanyaccakṣuṣyamuttamam // | Kontext | 
	| RAdhy, 1, 9.1 | 
	|   śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī / | Kontext | 
	| RAdhy, 1, 66.2 | 
	|   sthālīṃ cādhomukhīṃ tv anyāṃ limped vastramṛdā mukhe // | Kontext | 
	| RAdhy, 1, 246.1 | 
	|   aparasyāṃ punarnālaṃ caturdaśāṅgulam / | Kontext | 
	| RAdhy, 1, 338.2 | 
	|   svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Kontext | 
	| RAdhy, 1, 355.2 | 
	|   gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet // | Kontext | 
	| RAdhy, 1, 481.2 | 
	|   paropakāraikarasaḥ kalāvān kila yasya bandhū // | Kontext | 
	| RArṇ, 1, 26.2 | 
	|   kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ // | Kontext | 
	| RArṇ, 1, 35.2 | 
	|   pārado gadito yaśca parārthaṃ sādhakottamaiḥ // | Kontext | 
	| RArṇ, 1, 60.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 10, 60.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 11, 221.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 12, 27.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 81.1 | 
	|   parasya harate kālaṃ kālikārahito rasaḥ / | Kontext | 
	| RArṇ, 12, 205.2 | 
	|   kartarī dṛṣṭimātreṇa tathānyā śabdakartarī // | Kontext | 
	| RArṇ, 12, 291.3 | 
	|   ṣaṇmāsamaparāṅge ca sarvaṃ samaphalaṃ bhavet // | Kontext | 
	| RArṇ, 14, 1.2 | 
	|   punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari // | Kontext | 
	| RArṇ, 14, 37.0 | 
	|   punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 14, 76.0 | 
	|   punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam // | Kontext | 
	| RArṇ, 14, 174.0 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 15, 6.3 | 
	|   punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham // | Kontext | 
	| RArṇ, 15, 37.0 | 
	|   pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet // | Kontext | 
	| RArṇ, 15, 183.1 | 
	|   nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Kontext | 
	| RArṇ, 15, 183.1 | 
	|   nigalo'nyastu gojihvāmūlāni strīrajo'paraḥ / | Kontext | 
	| RArṇ, 15, 207.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext | 
	| RArṇ, 16, 95.0 | 
	|   punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari // | Kontext | 
	| RArṇ, 16, 99.0 | 
	|   punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 16, 110.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 17, 166.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 4, 9.1 | 
	|   mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext | 
	| RArṇ, 4, 24.0 | 
	|   ekānte tu kriyā kāryā dṛṣṭānyairviphalā bhavet // | Kontext | 
	| RArṇ, 4, 65.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 5, 45.1 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 6, 139.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotum icchasi // | Kontext | 
	| RArṇ, 7, 1.3 | 
	|   anyacca tādṛśaṃ deva rasavidyopakārakam // | Kontext | 
	| RArṇ, 7, 59.1 | 
	|   devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / | Kontext | 
	| RArṇ, 7, 154.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumarhasi // | Kontext | 
	| RArṇ, 8, 81.1 | 
	|   anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext | 
	| RArṇ, 8, 88.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RArṇ, 9, 19.2 | 
	|   tanmamācakṣva deveśi kimanyacchrotumicchasi // | Kontext | 
	| RājNigh, 13, 13.1 | 
	|   tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RājNigh, 13, 13.1 | 
	|   tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam / | Kontext | 
	| RājNigh, 13, 71.2 | 
	|   pīto rasaprayogārho nīlo varṇāntarocitaḥ // | Kontext | 
	| RājNigh, 13, 156.2 | 
	|   chāyāḥ pāṭalanīlapītadhavalās tatrāpi sāmānyataḥ saptānāṃ bahuśo na labdhir itaracchaukteyakaṃ tūlvaṇam // | Kontext | 
	| RājNigh, 13, 177.2 | 
	|   yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat // | Kontext | 
	| RCint, 2, 10.0 | 
	|   kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Kontext | 
	| RCint, 3, 22.2 | 
	|   sasūtabhāṇḍavadanam anyad gilati bhāṇḍakam / | Kontext | 
	| RCint, 3, 57.2 | 
	|   etatprakriyādvayamapi kṛtvā vyavaharantyanye // | Kontext | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 3, 78.0 | 
	|   evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni // | Kontext | 
	| RCint, 3, 112.0 | 
	|   anyad durjaratvānna likhitam // | Kontext | 
	| RCint, 3, 129.1 | 
	|   anyāni raktapuṣpāṇi piṣṭvā lākṣārasena tu / | Kontext | 
	| RCint, 4, 45.2 | 
	|   anyāni yānyasādhyāni vyomasattvasya kā kathā // | Kontext | 
	| RCint, 6, 67.2 | 
	|   tāraṃ taddviguṇaṃ lauhamanyattu triguṇādhikam // | Kontext | 
	| RCint, 6, 75.2 | 
	|   anyai rasāyanaiścāpi prayogo hemna uttamaḥ // | Kontext | 
	| RCint, 7, 71.2 | 
	|   vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RCint, 8, 24.2 | 
	|   māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra // | Kontext | 
	| RCint, 8, 30.2 | 
	|   rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati // | Kontext | 
	| RCint, 8, 58.2 | 
	|   śodhayet kanakaṃ samyag anyair vā kālikāpahaiḥ / | Kontext | 
	| RCint, 8, 115.1 | 
	|   triphalātrikaṭuviḍaṅgā niyatā anye yathāprakṛti bodhyāḥ / | Kontext | 
	| RCint, 8, 128.1 | 
	|   dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti / | Kontext | 
	| RCint, 8, 134.1 | 
	|   atha kṛtvāyo bhāṇḍe dattvā triphalāmbu śeṣamanyadvā / | Kontext | 
	| RCint, 8, 150.1 | 
	|   anye vihīnadarvīpralepam ākhūtkarākṛtiṃ bruvate / | Kontext | 
	| RCint, 8, 179.2 | 
	|   anyadapi jalacarāṇāṃ pṛthuromāpekṣayā jyāyaḥ // | Kontext | 
	| RCint, 8, 181.2 | 
	|   anyadapi yacca vṛṣyaṃ madhuraṃ panasādikaṃ jyāyaḥ // | Kontext | 
	| RCint, 8, 183.2 | 
	|   vihitaniṣiddhād anyanmadhyamakoṭisthitaṃ vidyāt // | Kontext | 
	| RCint, 8, 242.1 | 
	|   śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat / | Kontext | 
	| RCint, 8, 247.2 | 
	|   varjyaṃ śākāmlamādau svecchayā bhojyamanyad dīrghāyuḥ kāmamūrtir gatavalipalito mānavo'sya prasādāt // | Kontext | 
	| RCūM, 10, 3.2 | 
	|   bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param // | Kontext | 
	| RCūM, 10, 70.2 | 
	|   nihanti sakalānrogāndustarānanyabheṣajaiḥ // | Kontext | 
	| RCūM, 10, 94.2 | 
	|   mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān // | Kontext | 
	| RCūM, 10, 95.2 | 
	|   karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ // | Kontext | 
	| RCūM, 10, 101.2 | 
	|   gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RCūM, 12, 32.1 | 
	|   anyairuktaṃ śataṃ vārān kartavyo'yaṃ vidhikramaḥ / | Kontext | 
	| RCūM, 12, 56.2 | 
	|   vajraṃ vinānyaratnāni mriyante'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RCūM, 14, 9.1 | 
	|   tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam / | Kontext | 
	| RCūM, 14, 12.3 | 
	|   śodhyaṃ na kevalaṃ svarṇaṃ lohānyanyāni śodhayet // | Kontext | 
	| RCūM, 14, 25.1 | 
	|   vinā bilvaphalaṃ cātra sarvamanyat praśasyate / | Kontext | 
	| RCūM, 14, 94.2 | 
	|   gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RCūM, 14, 116.2 | 
	|   anyalohakṛtaṃ bhasma naitādṛśaguṇātmakam // | Kontext | 
	| RCūM, 14, 177.1 | 
	|   ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Kontext | 
	| RCūM, 15, 17.2 | 
	|   sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ // | Kontext | 
	| RCūM, 3, 13.1 | 
	|   kṣuraprāśca tathā pālyo yaccānyattatra yujyate / | Kontext | 
	| RCūM, 3, 14.2 | 
	|   tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext | 
	| RCūM, 4, 9.2 | 
	|   peṣaṇāt piṣṭatāṃ yāti sāpi piṣṭī matā paraiḥ // | Kontext | 
	| RCūM, 4, 21.3 | 
	|   tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Kontext | 
	| RCūM, 5, 8.2 | 
	|   tattadaucityayogena khalveṣvanyeṣu śodhayet // | Kontext | 
	| RCūM, 5, 20.1 | 
	|   pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Kontext | 
	| RCūM, 5, 26.1 | 
	|   itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam / | Kontext | 
	| RCūM, 5, 64.2 | 
	|   tatraikasyāṃ kṣipet sūtam anyasyāṃ gandhacūrṇakam // | Kontext | 
	| RCūM, 5, 81.2 | 
	|   tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext | 
	| RCūM, 5, 87.2 | 
	|   svedanaṃ yantramityetatprāhuranye manīṣiṇaḥ // | Kontext | 
	| RCūM, 9, 5.1 | 
	|   kambalo'parakuḍyāni kṣāraścaiṣāṃ pṛthagvidhaḥ / | Kontext | 
	| RHT, 10, 8.1 | 
	|   hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī / | Kontext | 
	| RHT, 12, 11.2 | 
	|   mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra // | Kontext | 
	| RHT, 3, 2.1 | 
	|   anye punarmahānto lakṣmīkarirājakaustubhādīni / | Kontext | 
	| RHT, 3, 15.1 | 
	|   anye 'pi tucchamatayo gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ / | Kontext | 
	| RHT, 3, 17.1 | 
	|   anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam / | Kontext | 
	| RHT, 3, 26.1 | 
	|   itare pakṣacchedaṃ dvaṃdve rasamāraṇaṃ na vāñchanti / | Kontext | 
	| RHT, 4, 6.2 | 
	|   vajrī satvaṃ muñcatyapare dhmātāśca kācatāṃ yānti // | Kontext | 
	| RKDh, 1, 1, 36.2 | 
	|   anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext | 
	| RKDh, 1, 1, 127.2 | 
	|   svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // | Kontext | 
	| RKDh, 1, 1, 130.2 | 
	|   svedanaṃ yantramityetat prāhuranye manīṣiṇaḥ // | Kontext | 
	| RMañj, 1, 14.2 | 
	|   etāni rasanāmāni tathānyāni śive yathā // | Kontext | 
	| RMañj, 3, 64.2 | 
	|   anyāni yānyasādhyāni vyomasattvasya kā kathā // | Kontext | 
	| RMañj, 3, 100.3 | 
	|   vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RMañj, 5, 66.2 | 
	|   ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // | Kontext | 
	| RMañj, 6, 26.2 | 
	|   jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // | Kontext | 
	| RMañj, 6, 27.2 | 
	|   ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Kontext | 
	| RMañj, 6, 283.1 | 
	|   māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / | Kontext | 
	| RPSudh, 1, 10.2 | 
	|   divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // | Kontext | 
	| RPSudh, 1, 29.2 | 
	|   teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / | Kontext | 
	| RPSudh, 1, 141.2 | 
	|   etānyanyāni tailāni viddhi vedhakarāṇi ca // | Kontext | 
	| RPSudh, 2, 53.1 | 
	|   milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / | Kontext | 
	| RPSudh, 4, 4.2 | 
	|   anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // | Kontext | 
	| RPSudh, 4, 11.2 | 
	|   anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // | Kontext | 
	| RPSudh, 4, 35.2 | 
	|   nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // | Kontext | 
	| RPSudh, 4, 118.2 | 
	|   anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // | Kontext | 
	| RPSudh, 6, 13.1 | 
	|   śvetavarṇāparā sāmlā phullikā lohamāraṇī / | Kontext | 
	| RPSudh, 6, 64.2 | 
	|   puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // | Kontext | 
	| RPSudh, 6, 83.2 | 
	|   pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // | Kontext | 
	| RRÅ, R.kh., 1, 7.2 | 
	|   dhatte ca khegatiṃ baddhaḥ ko'nyaḥ sūtātkṛpākaraḥ // | Kontext | 
	| RRÅ, R.kh., 1, 9.1 | 
	|   mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Kontext | 
	| RRÅ, R.kh., 1, 9.1 | 
	|   mohayedyaḥ parānbaddho jīvayecca mṛtaḥ parān / | Kontext | 
	| RRÅ, R.kh., 1, 9.2 | 
	|   mūrchito bodhayedanyāṃstaṃ sūtaṃ ko na sevate // | Kontext | 
	| RRÅ, R.kh., 1, 19.1 | 
	|   anyaiśca bahubhiḥ siddhair yad uktaṃ ca vilokya tat / | Kontext | 
	| RRÅ, R.kh., 1, 24.3 | 
	|   so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat // | Kontext | 
	| RRÅ, V.kh., 1, 4.2 | 
	|   etāni rasanāmāni tathānyāni śive yathā // | Kontext | 
	| RRÅ, V.kh., 1, 6.2 | 
	|   saṃsārasya paraṃ pāraṃ datte'sau pāradaḥ smṛtaḥ // | Kontext | 
	| RRÅ, V.kh., 12, 29.1 | 
	|   viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Kontext | 
	| RRÅ, V.kh., 13, 15.1 | 
	|   kaṭhinoparasāścānye śuddhā bhūnāgamṛttikā / | Kontext | 
	| RRÅ, V.kh., 14, 30.1 | 
	|   ekasyāṃ nikṣipetsūtam anyasyāṃ gaṃdhakaṃ samam / | Kontext | 
	| RRÅ, V.kh., 14, 30.2 | 
	|   ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Kontext | 
	| RRÅ, V.kh., 17, 7.2 | 
	|   tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ // | Kontext | 
	| RRÅ, V.kh., 18, 149.1 | 
	|   rasabījena cānyena tridhā sāryaṃ krameṇa vai / | Kontext | 
	| RRÅ, V.kh., 19, 20.1 | 
	|   sūryakāntenāpareṇa chāditaṃ gharmadhāritam / | Kontext | 
	| RRÅ, V.kh., 19, 105.2 | 
	|   anyāni ca sugandhīni puṣpāṇi tatra nikṣipet // | Kontext | 
	| RRÅ, V.kh., 2, 1.1 | 
	|   bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt / | Kontext | 
	| RRÅ, V.kh., 3, 96.1 | 
	|   vimalāṃ ca śilāṃ tutthamanyānuparasāṃstathā / | Kontext | 
	| RRÅ, V.kh., 5, 49.1 | 
	|   athānyasya ca tāmrasya nāgaśuddhasya kārayet / | Kontext | 
	| RRÅ, V.kh., 7, 6.2 | 
	|   piṣṭigolamidaṃ khyātaṃ tathānyamatamucyate // | Kontext | 
	| RRS, 10, 78.2 | 
	|   karavandaṃ tathā cānyadamlavargaḥ prakīrtitaḥ // | Kontext | 
	| RRS, 11, 9.1 | 
	|   śuktidvayaṃ palaṃ kecidanye śuktitrayaṃ viduḥ / | Kontext | 
	| RRS, 11, 22.1 | 
	|   aupādhikāḥ punaścānye kīrtitāḥ saptakañcukāḥ / | Kontext | 
	| RRS, 11, 129.2 | 
	|   śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext | 
	| RRS, 11, 134.3 | 
	|   śītopacāram anyaṃ ca rasatyāgavidhau punaḥ // | Kontext | 
	| RRS, 2, 41.2 | 
	|   sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam // | Kontext | 
	| RRS, 2, 72.2 | 
	|   nihanti sakalānrogāndurjayānanyabheṣajaiḥ / | Kontext | 
	| RRS, 2, 101.2 | 
	|   mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān // | Kontext | 
	| RRS, 2, 108.2 | 
	|   gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam // | Kontext | 
	| RRS, 3, 48.3 | 
	|   pāṣāṇagairikaṃ cānyatpūrvasmādalpakaṃ guṇaiḥ // | Kontext | 
	| RRS, 3, 65.1 | 
	|   nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā / | Kontext | 
	| RRS, 4, 37.3 | 
	|   anyairuktaḥ śataṃ vārānkartavyo 'yaṃ vidhikramaḥ // | Kontext | 
	| RRS, 4, 62.2 | 
	|   vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // | Kontext | 
	| RRS, 5, 42.2 | 
	|   nepālādanyakhanyutthaṃ mlecchamityabhidhīyate // | Kontext | 
	| RRS, 5, 96.2 | 
	|   gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut // | Kontext | 
	| RRS, 5, 149.2 | 
	|   ayaḥsamānaṃ na hi kiṃcid anyadrasāyanaṃ śreṣṭhatamaṃ hi jantoḥ // | Kontext | 
	| RRS, 5, 208.1 | 
	|   ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām / | Kontext | 
	| RRS, 7, 21.2 | 
	|   kṣuraprāśca tathā pākyaḥ yaccānyattatra yujyate / | Kontext | 
	| RRS, 7, 22.2 | 
	|   tatropayogi yaccānyattatsarvaṃ paravidyayā // | Kontext | 
	| RRS, 8, 8.2 | 
	|   peṣaṇāt piṣṭatāṃ yāti sā piṣṭīti matā paraiḥ // | Kontext | 
	| RRS, 8, 73.0 | 
	|   grāsaḥ piṇḍaḥ pariṇāmastisraścākhyāḥ parā punaḥ // | Kontext | 
	| RRS, 9, 18.1 | 
	|   mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Kontext | 
	| RRS, 9, 34.2 | 
	|   tadbhāṇḍaṃ pūrayettribhiranyābhiravaguṇṭhayet // | Kontext | 
	| RRS, 9, 47.2 | 
	|   tannālaṃ nikṣipedanyaghaṭakukṣyantare khalu // | Kontext | 
	| RRS, 9, 49.1 | 
	|   itarasminghaṭe toyaṃ prakṣipetsvādu śītalam / | Kontext | 
	| RRS, 9, 73.1 | 
	|   dhūpayecca yathāyogyairanyairuparasairapi / | Kontext | 
	| RRS, 9, 75.2 | 
	|   svedanīyantramityanye prāhuścedaṃ manīṣiṇaḥ // | Kontext | 
	| RRS, 9, 82.2 | 
	|   tattadaucityayogena khalleṣvanyeṣu yojayet // | Kontext | 
	| RSK, 1, 21.1 | 
	|   saṃdhiṃ vastramṛdā limpet saṃpuṭīkṛtya cānyayā / | Kontext | 
	| RSK, 1, 29.2 | 
	|   auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext | 
	| RSK, 1, 36.1 | 
	|   uddhṛtyānyaṃ rasaṃ kṣiptvā yathecchaṃ mārayedrasam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 83.1 | 
	|   mṛgāṅke hemagarbhe ca mauktikākhye'pareṣu ca / | Kontext |