| BhPr, 2, 3, 220.1 |
| tālakaṃ kaṇaśaḥ kṛtvā taccūrṇaṃ kāñjike pacet / | Kontext |
| RArṇ, 12, 275.1 |
| uṣṇodapācitān khādet kulatthān kṣīrapo bhavet / | Kontext |
| RArṇ, 12, 308.1 |
| paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca / | Kontext |
| RArṇ, 15, 143.2 |
| piṣṭikāṃ bandhayitvā tu gandhataile vipācayet // | Kontext |
| RCint, 7, 93.1 |
| kṣīreṇa paktvā bhūnāgāṃstanmṛdā vātha ṭaṅkaṇaiḥ / | Kontext |
| RCint, 7, 103.2 |
| tanmadhye puṭitaṃ śudhyet tāpyaṃ tvamlena pācitam // | Kontext |
| RCint, 8, 42.2 |
| yadvā dugdhe golakaṃ pācayitvā dadyād dugdhaṃ pippalībhiḥ kṣaye tat // | Kontext |
| RCint, 8, 45.1 |
| yasmin roge yaḥ kaṣāyo'sti coktastasmin golaṃ pācayitvā kaṣāye / | Kontext |
| RCint, 8, 72.2 |
| aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ // | Kontext |
| RMañj, 3, 76.1 |
| nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / | Kontext |
| RMañj, 3, 79.2 |
| rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // | Kontext |
| RMañj, 5, 62.1 |
| lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / | Kontext |
| RMañj, 6, 257.1 |
| hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / | Kontext |
| RMañj, 6, 257.2 |
| takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // | Kontext |
| RPSudh, 2, 32.2 |
| bharjayeddhūrtatailena saptāhājjāyate mukham // | Kontext |
| RPSudh, 2, 81.1 |
| khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / | Kontext |
| RPSudh, 7, 55.2 |
| dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // | Kontext |
| RRĂ…, R.kh., 3, 15.1 |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Kontext |
| ŚdhSaṃh, 2, 11, 64.2 |
| tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet // | Kontext |
| ŚdhSaṃh, 2, 11, 79.1 |
| kulatthakodravakvāthair dolāyantre vipācayet / | Kontext |
| ŚdhSaṃh, 2, 12, 172.1 |
| mṛtaṃ tāmram ajākṣīraiḥ pācyaṃ tulyairgatadravam / | Kontext |