| ÅK, 1, 25, 112.2 |
| kṣārāmlairauṣadhaiḥ sārdhaṃ bhāṇḍe ruddhvātiyatnataḥ // | Kontext |
| ÅK, 1, 25, 113.2 |
| rasasyauṣadhayuktasya bhāṇḍe ruddhasya yatnataḥ // | Kontext |
| ÅK, 1, 26, 58.2 |
| etayormṛtsnayo ruddho na gantuṃ kṣamate rasaḥ // | Kontext |
| ÅK, 1, 26, 91.1 |
| niruddhaṃ vipacedetannālikāyantramīritam / | Kontext |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext |
| RCint, 7, 99.2 |
| bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // | Kontext |
| RCūM, 5, 60.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |
| RCūM, 5, 94.2 |
| niruddhaṃ vipacetprājño nālikāyantramīritam // | Kontext |
| RMañj, 2, 12.1 |
| ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / | Kontext |
| RMañj, 5, 5.2 |
| adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // | Kontext |
| RMañj, 5, 19.1 |
| ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / | Kontext |
| RPSudh, 2, 25.2 |
| anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // | Kontext |
| RRÅ, R.kh., 3, 23.1 |
| taṃ kāntasampuṭe ruddhvā tribhir laghupuṭaiḥ pacet / | Kontext |
| RRÅ, R.kh., 3, 25.2 |
| tanmadhye sūtakaṃ ruddhvā dhmāto bhasmatvamāpnuyāt // | Kontext |
| RRÅ, R.kh., 3, 28.1 |
| ruddhvātha bhūdhare pacyād aṣṭavāraṃ punaḥ punaḥ / | Kontext |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Kontext |
| RRÅ, V.kh., 16, 78.2 |
| ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 128.2 |
| mūṣāgarbhe vilepyādau tasyāṃ golaṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 3, 47.2 |
| mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet / | Kontext |
| RRÅ, V.kh., 3, 62.1 |
| maṇḍūkasaṃpuṭe ruddhvā samyaggajapuṭe pacet / | Kontext |
| RRS, 8, 98.1 |
| rasasyauṣadhayuktasya bhāṇḍaruddhasya yatnataḥ / | Kontext |
| RRS, 9, 40.2 |
| niruddhaṃ vipacetprāgvan nālikāyantram īritam // | Kontext |
| RRS, 9, 62.1 |
| etayā mṛtsnayā ruddho na gantuṃ kṣamate rasaḥ / | Kontext |
| RRS, 9, 62.2 |
| vidagdhavanitāprauḍhapremṇā ruddhaḥ pumāniva // | Kontext |
| ŚdhSaṃh, 2, 11, 6.1 |
| golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe / | Kontext |
| ŚdhSaṃh, 2, 11, 82.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāt trisaptadhā // | Kontext |
| ŚdhSaṃh, 2, 11, 87.2 |
| puṭenmūṣāpuṭe ruddhvā kuryādevaṃ ca saptadhā // | Kontext |
| ŚdhSaṃh, 2, 12, 173.1 |
| nirguṇḍīsvarasairmardyaṃ tadgolaṃ saṃdhayeddinam / | Kontext |