| ÅK, 1, 26, 203.2 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam // | Kontext |
| ÅK, 1, 26, 204.1 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham / | Kontext |
| ÅK, 1, 26, 205.2 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu // | Kontext |
| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
| ÅK, 1, 26, 207.1 |
| śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet / | Kontext |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Kontext |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Kontext |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Kontext |
| RCūM, 5, 90.2 |
| nālāsyaṃ tatra saṃyojya dṛḍhaṃ taccāpi kārayet // | Kontext |
| RCūM, 5, 129.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RCūM, 5, 131.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Kontext |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RCūM, 5, 132.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Kontext |
| RCūM, 5, 141.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ tathā // | Kontext |
| RHT, 16, 14.2 |
| madhye praviśati ca yathā tadvatkāryā ca dṛḍhamukhā // | Kontext |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext |
| RHT, 16, 21.1 |
| svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt / | Kontext |
| RPSudh, 10, 31.2 |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Kontext |
| RPSudh, 10, 33.1 |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RPSudh, 10, 34.2 |
| kokilādhamanadravyamūrdhvadvāre vinikṣipet // | Kontext |
| RRÅ, R.kh., 4, 34.1 |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext |
| RRÅ, V.kh., 12, 8.1 |
| mukhaṃ svacchena vastreṇa chādayettasya pṛṣṭhataḥ / | Kontext |
| RRÅ, V.kh., 19, 95.1 |
| vaṃśanālaṃ punarvastrakhaṇḍe ruddhvā ca tanmukham / | Kontext |
| RRÅ, V.kh., 19, 100.2 |
| dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet // | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 19, 111.2 |
| dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret // | Kontext |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRS, 10, 34.1 |
| ekabhittau careddvāraṃ vitastyābhogasaṃyutam / | Kontext |
| RRS, 10, 34.2 |
| dvāraṃ sārdhavitastyā ca saṃmitaṃ sudṛḍhaṃ śubham // | Kontext |
| RRS, 10, 36.1 |
| dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu / | Kontext |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RRS, 10, 37.2 |
| śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet // | Kontext |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Kontext |
| RRS, 10, 45.2 |
| adhomukhaṃ ca tadvaktre nālaṃ pañcāṅgulaṃ khalu / | Kontext |
| RRS, 10, 46.3 |
| tiryakpradhamanāsyā ca mṛdudravyaviśodhinī // | Kontext |
| RRS, 9, 3.2 |
| mukhasyobhayato dvāradvayaṃ kṛtvā prayatnataḥ // | Kontext |
| RRS, 9, 15.1 |
| nalikāsyaṃ tatra yojyaṃ dṛḍhaṃ taccāpi kārayet / | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 101.2 |
| mudrayettena kalkena varāṭānāṃ mukhāni ca // | Kontext |
| ŚdhSaṃh, 2, 12, 150.2 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe tannirodhayet // | Kontext |