| ÅK, 1, 26, 15.1 |
| pūrvapātropari nyasya svalpapātropari kṣipet / | Context |
| ÅK, 1, 26, 43.1 |
| sthālyāṃ vinikṣipya rasādivastu svarṇādi khoryāṃ pravidhāya bhūyaḥ / | Context |
| ÅK, 1, 26, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context |
| ÅK, 1, 26, 48.1 |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām / | Context |
| ÅK, 1, 26, 49.1 |
| tatra sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Context |
| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Context |
| ÅK, 1, 26, 53.1 |
| yantraṃ sthālyupari sthālīṃ nyubjāṃ dattvā nirudhyate / | Context |
| ÅK, 1, 26, 70.1 |
| tasyāṃ ca vinyasetkhorīṃ lauhīṃ vā kāntalohajām / | Context |
| ÅK, 1, 26, 78.2 |
| tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet // | Context |
| ÅK, 1, 26, 79.1 |
| tanūni svarṇapatrāṇi tasyāmupari vinyaset / | Context |
| ÅK, 1, 26, 85.1 |
| tatra svedyaṃ vinikṣipya mṛdāsyaṃ prapidhāya ca / | Context |
| ÅK, 1, 26, 140.1 |
| sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
| ÅK, 1, 26, 211.1 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet / | Context |
| ÅK, 1, 26, 214.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context |
| ÅK, 1, 26, 224.2 |
| koṣṭhyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet // | Context |
| ÅK, 1, 26, 225.1 |
| vanotpalasahasrārdhaṃ kovikopari nikṣipet / | Context |
| ÅK, 1, 26, 226.2 |
| pūrṇaṃ copalaśāṭhībhiḥ kaṇṭhāvadhyatha vinyaset // | Context |
| ÅK, 1, 26, 227.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Context |
| ÅK, 2, 1, 278.1 |
| dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat / | Context |
| BhPr, 2, 3, 6.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Context |
| BhPr, 2, 3, 9.0 |
| golakena samaṃ gandhaṃ dattvā caivādharottaram // | Context |
| BhPr, 2, 3, 13.1 |
| nidhāya sandhirodhaṃ ca kṛtvā saṃśoṣya golakam / | Context |
| BhPr, 2, 3, 23.1 |
| koṣṭhe ruddhaṃ prayatnena goviṣṭhopari dhārayet / | Context |
| BhPr, 2, 3, 23.2 |
| vanopalasahasrārddhaṃ koṣṭhikopari nikṣipet // | Context |
| BhPr, 2, 3, 25.2 |
| vanopalasahasreṇa pūrṇe madhye vidhārayet // | Context |
| BhPr, 2, 3, 26.2 |
| adho'rdhāni karaṇḍāni ardhānyupari nikṣipet / | Context |
| BhPr, 2, 3, 32.1 |
| bṛhadbhāṇḍe tuṣaiḥ pūrṇe madhye mūṣāṃ vidhārayet / | Context |
| BhPr, 2, 3, 37.1 |
| sāmbusthālīmukhe baddhe vastre svedyaṃ nidhāya ca / | Context |
| BhPr, 2, 3, 38.1 |
| adhaḥ sthālyāṃ rasaṃ kṣiptvā nidadhyāttanmukhopari / | Context |
| BhPr, 2, 3, 39.1 |
| ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ / | Context |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context |
| BhPr, 2, 3, 65.1 |
| yāmaikaṃ golakaṃ tacca nikṣipecchūraṇodare / | Context |
| BhPr, 2, 3, 66.0 |
| pācyaṃ gajapuṭe kṣiptaṃ mṛtaṃ bhavati niścitam // | Context |
| BhPr, 2, 3, 98.2 |
| yāmadvayādbhaveduṣṇaṃ dhānyarāśau nyasettataḥ // | Context |
| BhPr, 2, 3, 99.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Context |
| BhPr, 2, 3, 130.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Context |
| BhPr, 2, 3, 131.2 |
| sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ // | Context |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Context |
| BhPr, 2, 3, 171.1 |
| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / | Context |
| BhPr, 2, 3, 172.1 |
| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Context |
| BhPr, 2, 3, 176.2 |
| etaccūrṇamadhaścordhvaṃ dattvā mudrā pradīyate // | Context |
| BhPr, 2, 3, 177.0 |
| tadgolaṃ sthāpayetsamyaṅ mṛnmūṣāsampuṭe pacet // | Context |
| BhPr, 2, 3, 185.1 |
| tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Context |
| BhPr, 2, 3, 186.2 |
| samyagviśoṣya mudrāṃ tāṃ sthālīṃ cullyāṃ vidhārayet // | Context |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Context |
| BhPr, 2, 3, 210.1 |
| kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| BhPr, 2, 3, 224.1 |
| kaṇṭhaṃ piṭharaṃ tasya pidhānaṃ dhārayenmukhe / | Context |
| BhPr, 2, 3, 224.2 |
| sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // | Context |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Context |
| BhPr, 2, 3, 244.1 |
| hiṅgusaindhavasaṃyukte kṣipetkvāthe kulatthaje / | Context |
| RAdhy, 1, 52.2 |
| muktvā kaṭāhabundhe tāṃ pradadyād vastrasampuṭam / | Context |
| RAdhy, 1, 53.1 |
| sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet / | Context |
| RAdhy, 1, 58.1 |
| sthālikātalamadhye'pi sthāpyaṃ tat kṛtagolakam / | Context |
| RAdhy, 1, 71.2 |
| kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam // | Context |
| RAdhy, 1, 84.2 |
| rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ // | Context |
| RAdhy, 1, 85.1 |
| gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam / | Context |
| RAdhy, 1, 90.2 |
| kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca // | Context |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Context |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Context |
| RAdhy, 1, 119.1 |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Context |
| RAdhy, 1, 158.1 |
| mukhe koḍīyakaṃ dadyādadhovakraṃ pidhānake / | Context |
| RAdhy, 1, 164.1 |
| mukhe koḍīyakaṃ dadyād adhovaktre pidhānakam / | Context |
| RAdhy, 1, 179.2 |
| tatpṛṣṭhe śrāvakaṃ dattvā pūrṇatāvadbhiṣak param // | Context |
| RAdhy, 1, 181.1 |
| mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / | Context |
| RAdhy, 1, 198.1 |
| sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam / | Context |
| RAdhy, 1, 198.2 |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Context |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Context |
| RAdhy, 1, 217.2 |
| nāgavallyāśca patreṇa ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm // | Context |
| RAdhy, 1, 222.1 |
| śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context |
| RAdhy, 1, 227.2 |
| śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā // | Context |
| RAdhy, 1, 228.1 |
| tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm / | Context |
| RAdhy, 1, 246.2 |
| mṛnmayaṃ chidraṃ budhne vinyasettāmadhomukhīm // | Context |
| RAdhy, 1, 248.1 |
| koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm / | Context |
| RAdhy, 1, 251.1 |
| dadyāt salavaṇaṃ dagdhāśmacūrṇaṃ mastakopari / | Context |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Context |
| RAdhy, 1, 255.2 |
| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Context |
| RAdhy, 1, 256.1 |
| pradhvarāṃ ḍhaṅkaṇīṃ dattvā sthālī bhūmau nikhanyate / | Context |
| RAdhy, 1, 260.1 |
| hemāntarnihite valle yathā syātkāñcanī drutiḥ / | Context |
| RAdhy, 1, 272.1 |
| pattraṃ tāmrasya cūrṇaṃ vā kṛtvā muñcetpṛthak sudhīḥ / | Context |
| RAdhy, 1, 274.2 |
| saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam // | Context |
| RAdhy, 1, 275.1 |
| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Context |
| RAdhy, 1, 278.1 |
| chāṇakaiḥ sthāpitaiḥ pūrṇe tadgarte bījapūrakam / | Context |
| RAdhy, 1, 278.2 |
| pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Context |
| RAdhy, 1, 280.2 |
| tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe // | Context |
| RAdhy, 1, 281.1 |
| bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ / | Context |
| RAdhy, 1, 286.1 |
| kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Context |
| RAdhy, 1, 293.1 |
| taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā / | Context |
| RAdhy, 1, 296.1 |
| līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ / | Context |
| RAdhy, 1, 298.1 |
| jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ / | Context |
| RAdhy, 1, 300.2 |
| tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet // | Context |
| RAdhy, 1, 306.2 |
| kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet // | Context |
| RAdhy, 1, 307.1 |
| dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Context |
| RAdhy, 1, 310.2 |
| tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet // | Context |
| RAdhy, 1, 314.2 |
| teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet // | Context |
| RAdhy, 1, 315.2 |
| suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Context |
| RAdhy, 1, 318.1 |
| vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ / | Context |
| RAdhy, 1, 318.2 |
| kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // | Context |
| RAdhy, 1, 318.2 |
| kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet // | Context |
| RAdhy, 1, 322.1 |
| agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / | Context |
| RAdhy, 1, 338.2 |
| svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet // | Context |
| RAdhy, 1, 342.2 |
| mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ // | Context |
| RAdhy, 1, 349.1 |
| tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā / | Context |
| RAdhy, 1, 361.2 |
| kumbhavastramṛdāveṣṭya dattvāsye cāmracātikām // | Context |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Context |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Context |
| RAdhy, 1, 363.1 |
| nikṣiptaśca ekaviṃśativāsarān / | Context |
| RAdhy, 1, 372.1 |
| taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā / | Context |
| RAdhy, 1, 386.1 |
| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / | Context |
| RAdhy, 1, 386.2 |
| kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam // | Context |
| RAdhy, 1, 398.1 |
| dvitīyāṃ copari dattvā kāryā veḍhinikā budhaiḥ / | Context |
| RAdhy, 1, 411.2 |
| kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet // | Context |
| RAdhy, 1, 414.2 |
| kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // | Context |
| RAdhy, 1, 415.1 |
| kṣepyo yāti so yathā / | Context |
| RAdhy, 1, 423.1 |
| pradhvarā ḍhaṅkaṇī deyā nīrandhrā vastramṛtsnayā / | Context |
| RAdhy, 1, 423.2 |
| kaṇīnāṃ koṣṭhake kṣepyo trisaptakam // | Context |
| RAdhy, 1, 432.1 |
| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Context |
| RAdhy, 1, 433.2 |
| kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ // | Context |
| RAdhy, 1, 443.1 |
| hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā / | Context |
| RAdhy, 1, 447.2 |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Context |
| RAdhy, 1, 470.1 |
| kāntalohamaye pātre madhunā ca guṭīṃ kṣipet / | Context |
| RAdhy, 1, 470.2 |
| tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset // | Context |
| RAdhy, 1, 471.1 |
| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Context |
| RArṇ, 11, 115.2 |
| bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // | Context |
| RArṇ, 11, 115.2 |
| bhūrje dattvā tato deyaṃ dolāyantre vinikṣipet // | Context |
| RArṇ, 11, 118.1 |
| mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet / | Context |
| RArṇ, 11, 169.2 |
| ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet // | Context |
| RArṇ, 11, 170.1 |
| karañjatailamadhye tu daśarātraṃ nidhāpayet / | Context |
| RArṇ, 11, 173.2 |
| garte gomayasampūrṇe vinyasya puṭapācanam / | Context |
| RArṇ, 11, 185.2 |
| mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Context |
| RArṇ, 12, 24.1 |
| niśācararase kṣiptaṃ saptavāraṃ tu bhāskaram / | Context |
| RArṇ, 12, 101.1 |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Context |
| RArṇ, 12, 106.1 |
| haṃsapādīrasaṃ sūtaṃ śūkakandodare kṣipet / | Context |
| RArṇ, 12, 159.1 |
| bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ / | Context |
| RArṇ, 12, 171.0 |
| toyamadhye vinikṣipya guṭikā vajravad bhavet // | Context |
| RArṇ, 12, 176.1 |
| pralipya śulvapattrāṇi puṭe kṣiptvā vipācayet / | Context |
| RArṇ, 12, 184.2 |
| kapāle mṛttikāṃ nyasya secayet salilena tu // | Context |
| RArṇ, 12, 204.1 |
| rakṣārthaṃ sthāpitaṃ tatra viṣṇunā ca sudarśanam / | Context |
| RArṇ, 12, 209.1 |
| anulomavilomena dehe'dhiṣṭhāpya kartarīm / | Context |
| RArṇ, 12, 221.1 |
| sthāpayeddhānyarāśau tu divasānekaviṃśatim / | Context |
| RArṇ, 12, 226.1 |
| sthāpayennāgasindūraṃ pātre'lābumaye tataḥ / | Context |
| RArṇ, 12, 281.1 |
| gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet / | Context |
| RArṇ, 12, 311.2 |
| jale kṣiptāni lohāni śailībhūtāni bhakṣayet / | Context |
| RArṇ, 12, 315.1 |
| gṛhītvā triphalāṃ tatra śailavāriṇi nikṣipet / | Context |
| RArṇ, 12, 319.2 |
| golakaṃ kārayitvā tu vārimadhye nidhāpayet // | Context |
| RArṇ, 12, 323.1 |
| śailodake vinikṣipya bhūśaile kardame'pi vā / | Context |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Context |
| RArṇ, 12, 369.1 |
| kāntahemaravicandramabhrakaṃ golakaṃ nihitamiṅgudīphale / | Context |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Context |
| RArṇ, 12, 370.2 |
| kṣiptam āmalakakāṣṭhakoṭare bhūmiśailanihitaṃ samuddhṛtam / | Context |
| RArṇ, 12, 372.1 |
| śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet / | Context |
| RArṇ, 12, 374.1 |
| sūtakaṃ tatra nikṣipet / | Context |
| RArṇ, 14, 5.2 |
| abhrakamaṣṭamāṃśena khalle kṛtvā vimardayet // | Context |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Context |
| RArṇ, 14, 50.2 |
| bhūrjapattre niveśyātha baddhvā vastreṇa poṭalīm / | Context |
| RArṇ, 14, 52.1 |
| mūṣāmadhye tu nikṣipya andhayitvā prayatnataḥ / | Context |
| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context |
| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context |
| RArṇ, 14, 87.2 |
| tāmrapātreṇa tat kṛtvā mardayellohamuṣṭinā // | Context |
| RArṇ, 14, 163.2 |
| hemapiṣṭikayā madhye vajraṃ tatraiva nikṣipet // | Context |
| RArṇ, 14, 164.2 |
| dhānyamadhye tu saṃsthāpyaṃ pakṣamekaṃ nirantaram // | Context |
| RArṇ, 15, 7.2 |
| jāritaṃ samahemnā tu śilābhāṇḍe nidhāpayet // | Context |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Context |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Context |
| RArṇ, 15, 89.3 |
| ātape sthāpayeddevi kanakasya rasena tat // | Context |
| RArṇ, 15, 93.2 |
| dāpayennikṣipedgoṣṭhe saptāhād gandhapiṣṭikā // | Context |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Context |
| RArṇ, 16, 102.1 |
| ūrdhvādho gomayaṃ dattvā bhūmadhye svedayettataḥ / | Context |
| RArṇ, 16, 104.2 |
| loṇamadhye kṣipenmūṣāṃ bṛhanmūṣāṃ ca bāhyataḥ // | Context |
| RArṇ, 17, 34.2 |
| trivāraṃ śodhayeddattvā śuddhaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 57.2 |
| kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet // | Context |
| RArṇ, 17, 58.1 |
| tathā takre niśāyukte taptataptaṃ ca dāpayet / | Context |
| RArṇ, 17, 98.2 |
| sthāpayitvāndhamūṣāyāṃ tridhā cāvartayet punaḥ // | Context |
| RArṇ, 17, 135.1 |
| peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet / | Context |
| RArṇ, 17, 139.2 |
| nikṣipedandhamūṣāyāṃ nityaṃ hemadalaṃ bhavet // | Context |
| RArṇ, 17, 141.2 |
| kṛtvā palāśapatre tu taddahenmṛduvahninā // | Context |
| RArṇ, 17, 142.2 |
| tatastacchītale kṛtvā toye nirvāpayettataḥ // | Context |
| RArṇ, 17, 144.2 |
| taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Context |
| RArṇ, 4, 7.2 |
| mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam / | Context |
| RArṇ, 4, 9.1 |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Context |
| RArṇ, 4, 11.1 |
| sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Context |
| RArṇ, 4, 28.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RArṇ, 6, 25.2 |
| sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā // | Context |
| RArṇ, 6, 27.2 |
| mātuluṅgaphale nyastaṃ vrīhimadhye nidhāpayet / | Context |
| RArṇ, 6, 28.1 |
| ekapattrīkṛtaṃ saptadinaṃ munirase kṣipet / | Context |
| RArṇ, 6, 33.2 |
| saptāhamātape taptam āmle kṣiptvā dinatrayam // | Context |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Context |
| RArṇ, 6, 38.2 |
| lepayettena kalkena kāṃsyapātre nidhāpayet / | Context |
| RArṇ, 6, 51.2 |
| chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau // | Context |
| RArṇ, 6, 52.0 |
| uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet // | Context |
| RArṇ, 6, 82.1 |
| vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye / | Context |
| RArṇ, 6, 96.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 100.2 |
| kṣiptaṃ bahirmṛdā liptaṃ mriyate saptabhiḥ puṭaiḥ // | Context |
| RArṇ, 6, 110.1 |
| kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet / | Context |
| RArṇ, 6, 111.2 |
| bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ // | Context |
| RArṇ, 6, 122.2 |
| jambīrodaramadhyasthaṃ dhānyarāśau nidhāpayet / | Context |
| RArṇ, 7, 33.2 |
| mūtre nidhāpayet strīṇāṃ saptarātraṃ sureśvari // | Context |
| RArṇ, 7, 40.2 |
| śaśaśoṇitamadhye vā dinamekaṃ nidhāpayet // | Context |
| RArṇ, 7, 41.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RArṇ, 7, 104.2 |
| tāraṃ trivāraṃ nikṣiptaṃ piśācītailamadhyataḥ // | Context |
| RājNigh, 13, 115.1 |
| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Context |
| RājNigh, 13, 154.2 |
| nyastaṃ dhatte gauravaṃ yattulāyāṃ tan nirmūlyaṃ mauktikaṃ saukhyadāyi // | Context |
| RājNigh, 13, 157.1 |
| lavaṇakṣārakṣodini pātre gomūtrapūrite kṣiptam / | Context |
| RājNigh, 13, 188.1 |
| pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām / | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 2, 7.0 |
| no preview | Context |
| RCint, 2, 28.1 |
| kṛtvā parpaṭamucitaṃ taduparyādhāya tadvadeva punaḥ / | Context |
| RCint, 2, 29.1 |
| lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Context |
| RCint, 3, 56.1 |
| tryahaṃ vajribile kṣipto grāsārthī jāyate rasaḥ / | Context |
| RCint, 3, 73.3 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet / | Context |
| RCint, 3, 103.2 |
| bahiśca baddhaṃ vastreṇa bhūrje grāsaniveśitam / | Context |
| RCint, 4, 8.1 |
| kaṇaśo yadbhavetsattvaṃ mūṣāyāṃ praṇidhāya tat / | Context |
| RCint, 4, 16.1 |
| vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
| RCint, 4, 41.2 |
| jambīrodaramadhye tu dhānyarāśau nidhāpayet // | Context |
| RCint, 5, 5.1 |
| vidrutaṃ gandhakaṃ jñātvā dugdhamadhye vinikṣipet / | Context |
| RCint, 5, 12.2 |
| mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake // | Context |
| RCint, 5, 16.1 |
| āvartyamāne payasi dadhyād gandhakajaṃ rajaḥ / | Context |
| RCint, 6, 25.2 |
| ūrdhvādho gandhakaṃ dattvā sarvatulyaṃ nirudhya ca // | Context |
| RCint, 6, 37.2 |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Context |
| RCint, 6, 48.1 |
| vaṅgaṃ kharparake kṛtvā cullyāṃ saṃsthāpayet sudhīḥ / | Context |
| RCint, 6, 55.1 |
| lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale / | Context |
| RCint, 6, 61.1 |
| yāmārdhenoṣṇatā bhūyāddhānyarāśau nyasettataḥ / | Context |
| RCint, 6, 61.2 |
| dattvopari śarāvaṃ tu tridinānte samuddharet // | Context |
| RCint, 7, 57.1 |
| vyāghrīkandodare kṣiptvā saptadhā puṭitaḥ paviḥ / | Context |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Context |
| RCint, 7, 60.1 |
| hiṅgusaindhavasaṃyukte kvāthe kaulatthake kṣipet / | Context |
| RCint, 7, 70.2 |
| muktāvidrumaśuktikātha capalāḥ śaṅkhā varāṭāḥ śubhā jāyante'mṛtasannibhāḥ payasi ca kṣiptaḥ śubhaḥ syādbaliḥ // | Context |
| RCint, 7, 75.1 |
| tālakaṃ poṭṭalīṃ baddhvā sacūrṇe kāñjike kṣipet / | Context |
| RCint, 7, 112.1 |
| lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / | Context |
| RCint, 8, 31.1 |
| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Context |
| RCint, 8, 31.2 |
| dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Context |
| RCint, 8, 32.1 |
| śuddhaṃ rasaṃ samaviṣaṃ praharaṃ vimardya tadgolakaṃ kanakacāruphale nidhāya / | Context |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Context |
| RCint, 8, 129.1 |
| sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Context |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
| RCint, 8, 140.1 |
| tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Context |
| RCint, 8, 165.1 |
| arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context |
| RCint, 8, 200.1 |
| hilamocimūlapiṇḍe kṣiptaṃ tadanu mārdasampuṭe lipte / | Context |
| RCint, 8, 228.1 |
| punastatprakṣipedrase / | Context |
| RCint, 8, 229.2 |
| tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam / | Context |
| RCint, 8, 229.3 |
| tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ // | Context |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Context |
| RCint, 8, 269.2 |
| sarvaṃ khalvatale kṣiptvā kanyāsvarasamarditam // | Context |
| RCint, 8, 271.1 |
| saṃsthāpya ca taduddhṛtya triphalāmadhusaṃyutam / | Context |
| RCint, 8, 277.2 |
| ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Context |
| RCūM, 10, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike'bhrakam / | Context |
| RCūM, 10, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale // | Context |
| RCūM, 10, 24.1 |
| tṛṇaṃ kṣiptaṃ dahedyāvattāvadvā bharjanaṃ caret / | Context |
| RCūM, 10, 91.2 |
| vilīne gandhake kṣiptvā jārayet triguṇālakam // | Context |
| RCūM, 10, 119.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RCūM, 10, 123.1 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe'dhomukhīṃ kṣipet / | Context |
| RCūM, 10, 123.2 |
| mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham // | Context |
| RCūM, 10, 133.1 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam / | Context |
| RCūM, 10, 137.1 |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / | Context |
| RCūM, 11, 11.2 |
| gandhako drāvito bhṛṅgarase kṣipto viśudhyati // | Context |
| RCūM, 11, 53.1 |
| tuvarī kāñjike kṣiptā tridinācchuddhim ṛcchati / | Context |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Context |
| RCūM, 12, 36.2 |
| kāsamardarasāpūrṇalohapātre niveśitam // | Context |
| RCūM, 12, 59.2 |
| golaṃ vidhāya tanmadhye prakṣipettadanantaram // | Context |
| RCūM, 12, 60.2 |
| bhūrje taṃ golakaṃ kṛtvā sūtreṇāveṣṭya yatnataḥ // | Context |
| RCūM, 12, 61.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Context |
| RCūM, 14, 13.1 |
| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Context |
| RCūM, 14, 16.2 |
| drute vinikṣipet svarṇe lohamānaṃ mṛtaṃ rasam // | Context |
| RCūM, 14, 19.1 |
| sūtena piṣṭikāṃ kṛtvā svarṇaṃ ruddhvā śarāvake / | Context |
| RCūM, 14, 29.1 |
| śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam / | Context |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Context |
| RCūM, 14, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāgarbhe nirudhya ca // | Context |
| RCūM, 14, 45.2 |
| nikṣiptaṃ mahiṣītakre chagaṇe saptavārakam // | Context |
| RCūM, 14, 49.2 |
| yāmaṃ kṣīreṇa niṣkvāthya tatraiva sthāpayeddinam // | Context |
| RCūM, 14, 52.1 |
| liptvā dhmātvā kṣipettakre mahiṣīchagaṇānvite / | Context |
| RCūM, 14, 54.1 |
| tatastrikaṭukakvāthe tridinaṃ sthāpayettataḥ / | Context |
| RCūM, 14, 56.1 |
| kumārīpatramadhye tu śulbapatraṃ niveśitam / | Context |
| RCūM, 14, 60.2 |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Context |
| RCūM, 14, 68.2 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Context |
| RCūM, 14, 99.1 |
| retitaṃ ghṛtasaṃsiktaṃ kṣiptvāyaḥ kharpare pacet / | Context |
| RCūM, 14, 110.2 |
| athoddhṛtya kṣipetkvāthe triphalāgojalātmake // | Context |
| RCūM, 14, 134.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Context |
| RCūM, 14, 142.2 |
| tataḥ kṣipetkaraṇḍāntarvidhāya paṭagālitam // | Context |
| RCūM, 14, 148.2 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet / | Context |
| RCūM, 14, 182.1 |
| drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati / | Context |
| RCūM, 14, 187.2 |
| nirudhya dṛḍhamūṣāyāṃ dvidaṇḍaṃ pradhamed dṛḍham // | Context |
| RCūM, 14, 188.1 |
| svataḥ śītaṃ samāhṛtya paṭṭake viniveśya yat / | Context |
| RCūM, 14, 195.1 |
| nirudhya koṣṭhikāmadhye pradhamed ghaṭikādvayam / | Context |
| RCūM, 14, 201.1 |
| tatra prādeśike gartte sīsapātraṃ nidhāya ca / | Context |
| RCūM, 14, 213.2 |
| ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ // | Context |
| RCūM, 14, 216.2 |
| goṇyāṃ nikṣipya vidhāya tadanantaram // | Context |
| RCūM, 14, 217.1 |
| bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu / | Context |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Context |
| RCūM, 15, 55.1 |
| aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet / | Context |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Context |
| RCūM, 15, 67.1 |
| trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet / | Context |
| RCūM, 16, 20.2 |
| tadūrdhvādho viḍaṃ dattvā rasasyāṣṭamabhāgataḥ // | Context |
| RCūM, 16, 21.1 |
| tanmukhe bhūrjamādhāya veṣṭayedekasūtrataḥ / | Context |
| RCūM, 3, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / | Context |
| RCūM, 5, 12.1 |
| tasyāṃ niveśitaṃ khalvaṃ pārśve bhastrikayā dhamet / | Context |
| RCūM, 5, 15.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Context |
| RCūM, 5, 20.1 |
| pūrvaghaṭyāṃ rasaṃ kṣiptvā nyubjāṃ dadyāt parāṃ ghaṭīm / | Context |
| RCūM, 5, 22.1 |
| uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Context |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context |
| RCūM, 5, 30.2 |
| viśālavadane bhāṇḍe toyapūrṇe niveśayet // | Context |
| RCūM, 5, 35.1 |
| dvyaṅgulaṃ valayaṃ dadyāt madhyadeśena kaṇṭhataḥ / | Context |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
| RCūM, 5, 37.2 |
| sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Context |
| RCūM, 5, 40.1 |
| kāntalohamayīṃ khārīṃ dadyād gandhasya copari / | Context |
| RCūM, 5, 41.1 |
| tāṃ ca cullyāṃ samāropya kṣepaṃ kṣepaṃ viḍadravam / | Context |
| RCūM, 5, 47.2 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca // | Context |
| RCūM, 5, 48.1 |
| vinidhāyeṣṭikāṃ tatra madhye gartavatīṃ śubhām / | Context |
| RCūM, 5, 49.1 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet / | Context |
| RCūM, 5, 51.2 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca // | Context |
| RCūM, 5, 53.1 |
| yatra sthālyupari sthālīṃ nyubjāṃ dattvā nirudhya ca / | Context |
| RCūM, 5, 65.1 |
| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Context |
| RCūM, 5, 71.1 |
| tatastripādikāṃ lauhīṃ viniveśya sthirīkṛtām / | Context |
| RCūM, 5, 71.2 |
| tasyāṃ ca vinyaset khārīṃ lauhīṃ vā kāntalohajām // | Context |
| RCūM, 5, 80.1 |
| tiryaglohaśalākāśca tanvīstiryag vinikṣipet / | Context |
| RCūM, 5, 80.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Context |
| RCūM, 5, 88.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RCūM, 5, 136.2 |
| mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet // | Context |
| RCūM, 5, 139.2 |
| bhūrichidravatīṃ cakrīṃ valayopari nikṣipet // | Context |
| RCūM, 5, 149.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭakopari nikṣipet / | Context |
| RCūM, 5, 149.2 |
| vanopalasahasrārdhaṃ krauñcikopari vinyaset // | Context |
| RCūM, 5, 151.2 |
| vinyaset kumudīṃ tatra puṭanadravyapūritām // | Context |
| RHT, 14, 3.1 |
| saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām / | Context |
| RHT, 14, 14.1 |
| bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam / | Context |
| RHT, 16, 18.2 |
| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Context |
| RHT, 16, 20.1 |
| dattvā sūtaṃ pūrvaṃ sāraṇatailānvitaṃ nidhāpya bhuvi / | Context |
| RHT, 16, 24.1 |
| athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ / | Context |
| RHT, 18, 33.2 |
| madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā // | Context |
| RHT, 2, 10.2 |
| upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // | Context |
| RHT, 5, 9.2 |
| tasyoparyādeyā kaṭorikā cāṅgulotsedhā // | Context |
| RHT, 5, 11.1 |
| saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Context |
| RHT, 5, 24.2 |
| dattvādhomukhamūṣāṃ dīrghatamāṃ kharparasyārdhe // | Context |
| RHT, 5, 25.2 |
| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // | Context |
| RHT, 5, 45.1 |
| gandhakanihitaṃ sūtaṃ nihitānihitaṃ ca śṛṅkhalāyāṃ tat / | Context |
| RHT, 5, 46.1 |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context |
| RHT, 5, 55.2 |
| krāmaṇapiṇḍe kṣiptvā māṣaiśca syāt sudṛḍhapiṇḍatvam // | Context |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Context |
| RHT, 6, 16.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RHT, 6, 16.2 |
| tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye // | Context |
| RKDh, 1, 1, 19.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet / | Context |
| RKDh, 1, 1, 22.2 |
| mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam // | Context |
| RKDh, 1, 1, 33.2 |
| navasāragataṃ sūtaṃ yantramadhyagataṃ nyaset // | Context |
| RKDh, 1, 1, 35.1 |
| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Context |
| RKDh, 1, 1, 37.3 |
| tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Context |
| RKDh, 1, 1, 39.1 |
| pātram etattu gartasthe pātre yatnena vinyaset / | Context |
| RKDh, 1, 1, 45.2 |
| bhūgarte tat samādhāya cordhvamākīrya vahninā // | Context |
| RKDh, 1, 1, 48.2 |
| adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Context |
| RKDh, 1, 1, 50.2 |
| jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet // | Context |
| RKDh, 1, 1, 52.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirodhayet / | Context |
| RKDh, 1, 1, 53.1 |
| sthālikopari vinyasya sthālīṃ samyaṅnirudhya ca / | Context |
| RKDh, 1, 1, 57.1 |
| cullyām āropayed etat pātanayantram īritam / | Context |
| RKDh, 1, 1, 60.2 |
| cullyām āropayet pātraṃ gambhīraṃ kalkapūritam / | Context |
| RKDh, 1, 1, 64.3 |
| garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Context |
| RKDh, 1, 1, 77.2 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RKDh, 1, 1, 94.3 |
| vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca / | Context |
| RKDh, 1, 1, 94.4 |
| vinidhāyeṣikāṃ tatra madhye gartavatīṃ śubhām // | Context |
| RKDh, 1, 1, 95.2 |
| garbhe sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RKDh, 1, 1, 110.1 |
| upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet / | Context |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Context |
| RKDh, 1, 1, 128.2 |
| svedyadravyaṃ vinikṣipya pidhānaṃ prapidhāya ca / | Context |
| RKDh, 1, 1, 129.2 |
| tatra svedyaṃ vinikṣipya pidhānyā prapidhāya ca // | Context |
| RKDh, 1, 1, 153.2 |
| vyāvartanapidhānaṃ ca sudṛḍhaṃ saṃniveśayet // | Context |
| RKDh, 1, 1, 154.1 |
| tato narotsedhamitau stambhau bhūtau tu vinyaset / | Context |
| RKDh, 1, 1, 162.1 |
| nīrapūritagarbhaṃ tu pātre pātraṃ niveśayet / | Context |
| RKDh, 1, 1, 163.1 |
| cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / | Context |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Context |
| RMañj, 2, 24.1 |
| mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / | Context |
| RMañj, 2, 25.1 |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Context |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Context |
| RMañj, 3, 9.1 |
| bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / | Context |
| RMañj, 3, 33.2 |
| hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // | Context |
| RMañj, 5, 30.1 |
| samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / | Context |
| RMañj, 5, 53.1 |
| yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / | Context |
| RMañj, 6, 160.2 |
| lohapātre ca lavaṇaṃ athopari nidhāpayet // | Context |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Context |
| RMañj, 6, 247.1 |
| ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / | Context |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Context |
| RMañj, 6, 247.2 |
| caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // | Context |
| RMañj, 6, 248.1 |
| paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ / | Context |
| RMañj, 6, 249.2 |
| tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // | Context |
| RMañj, 6, 261.1 |
| ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / | Context |
| RMañj, 6, 289.1 |
| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Context |
| RMañj, 6, 289.2 |
| mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // | Context |
| RMañj, 6, 290.1 |
| piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / | Context |
| RMañj, 6, 297.2 |
| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Context |
| RPSudh, 1, 51.2 |
| uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // | Context |
| RPSudh, 1, 52.2 |
| culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Context |
| RPSudh, 1, 54.3 |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context |
| RPSudh, 1, 84.1 |
| culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / | Context |
| RPSudh, 1, 88.2 |
| tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // | Context |
| RPSudh, 1, 104.2 |
| bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // | Context |
| RPSudh, 1, 108.1 |
| sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / | Context |
| RPSudh, 1, 127.1 |
| bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / | Context |
| RPSudh, 1, 128.2 |
| mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // | Context |
| RPSudh, 1, 136.1 |
| kalkametad hi madhye sūtaṃ nidhāpayet / | Context |
| RPSudh, 10, 37.1 |
| kharparaṃ sthāpayettatra madhyagartopari dṛḍham / | Context |
| RPSudh, 10, 42.1 |
| auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ / | Context |
| RPSudh, 10, 45.2 |
| gartamadhye nidhāyātha giriṇḍāni ca nikṣipet / | Context |
| RPSudh, 10, 49.1 |
| mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 10, 50.1 |
| garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset / | Context |
| RPSudh, 10, 51.1 |
| mūṣikāṃ bhūmimadhye tu sthāpitāṃ dvyaṃgulād adhaḥ / | Context |
| RPSudh, 2, 9.2 |
| pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // | Context |
| RPSudh, 2, 10.1 |
| tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / | Context |
| RPSudh, 2, 62.1 |
| kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / | Context |
| RPSudh, 2, 67.2 |
| lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // | Context |
| RPSudh, 2, 73.2 |
| tatastadgolakaṃ kṛtvā kharparopari vinyaset // | Context |
| RPSudh, 2, 89.1 |
| aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / | Context |
| RPSudh, 2, 98.1 |
| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Context |
| RPSudh, 2, 104.1 |
| pakvamūṣā prakartavyā golaṃ garbhe niveśayet / | Context |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context |
| RPSudh, 3, 29.2 |
| sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm // | Context |
| RPSudh, 3, 32.2 |
| karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Context |
| RPSudh, 3, 36.1 |
| mṛdumṛdā parikalpitamūṣikāṃ rasamitāṅgulikāṃ bhuvi saṃnyaset / | Context |
| RPSudh, 3, 37.1 |
| rasasamānamitaṃ dhṛtamūṣayā dvitayayugmakṛtaṃ parimudritam / | Context |
| RPSudh, 3, 57.1 |
| tasyās tv pradadīta gomayaṃ śītīkṛtā gavyaghṛtena bharjitā / | Context |
| RPSudh, 3, 61.2 |
| tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak // | Context |
| RPSudh, 4, 10.1 |
| madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Context |
| RPSudh, 4, 12.1 |
| tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / | Context |
| RPSudh, 4, 18.2 |
| vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / | Context |
| RPSudh, 4, 28.2 |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Context |
| RPSudh, 4, 28.2 |
| mūṣāmadhye tu tāṃ muktvā gaṃdhakaṃ nyaset // | Context |
| RPSudh, 4, 37.1 |
| kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / | Context |
| RPSudh, 4, 42.1 |
| śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / | Context |
| RPSudh, 4, 51.2 |
| madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // | Context |
| RPSudh, 4, 52.1 |
| sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / | Context |
| RPSudh, 4, 64.1 |
| tailabiṃdurjale kṣipto na cātiprasṛto bhavet / | Context |
| RPSudh, 4, 76.1 |
| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Context |
| RPSudh, 4, 81.2 |
| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Context |
| RPSudh, 4, 82.1 |
| cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / | Context |
| RPSudh, 4, 87.1 |
| pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / | Context |
| RPSudh, 4, 87.2 |
| tasyopari ca patrāṇi samāni parito nyaset // | Context |
| RPSudh, 4, 98.1 |
| patrāṇyālepayettena tataḥ saṃpuṭake nyaset / | Context |
| RPSudh, 4, 104.2 |
| taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // | Context |
| RPSudh, 4, 105.0 |
| nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // | Context |
| RPSudh, 4, 108.1 |
| tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / | Context |
| RPSudh, 5, 16.2 |
| cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // | Context |
| RPSudh, 5, 87.1 |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Context |
| RPSudh, 5, 95.1 |
| nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / | Context |
| RPSudh, 5, 96.2 |
| drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // | Context |
| RPSudh, 5, 122.1 |
| rasakastāpitaḥ samyak nikṣipto rasapūrake / | Context |
| RPSudh, 5, 124.1 |
| kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / | Context |
| RPSudh, 5, 126.2 |
| nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // | Context |
| RPSudh, 5, 127.2 |
| lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // | Context |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Context |
| RPSudh, 6, 15.1 |
| dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / | Context |
| RPSudh, 6, 36.1 |
| bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / | Context |
| RPSudh, 6, 50.2 |
| tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // | Context |
| RPSudh, 7, 29.1 |
| dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / | Context |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RPSudh, 7, 60.1 |
| golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / | Context |
| RPSudh, 7, 61.1 |
| vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / | Context |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context |
| RRÅ, R.kh., 3, 6.2 |
| mūṣādho gomayaṃ cātra dattvā ca pāvakam // | Context |
| RRÅ, R.kh., 4, 3.2 |
| ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Context |
| RRÅ, R.kh., 4, 8.2 |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Context |
| RRÅ, R.kh., 4, 9.1 |
| śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet / | Context |
| RRÅ, R.kh., 4, 11.2 |
| gomūtrāntaḥ kṛtaṃ yāmaṃ naramūtrairdinatrayam // | Context |
| RRÅ, R.kh., 4, 17.1 |
| tanmadhye golakaṃ kṣiptvā dviyāmaṃ svedayellaghu / | Context |
| RRÅ, R.kh., 4, 33.2 |
| adha ūrdhvaṃ bhasma vaikrāntaṃ dattvā niṣkārddhamātrakam // | Context |
| RRÅ, R.kh., 4, 41.2 |
| bhāṇḍam āropayeccullyāṃ mūṣāmācchādya yatnataḥ // | Context |
| RRÅ, R.kh., 5, 6.1 |
| bhāṇḍaṃ nikṣipya bhūmyante ūrdhve deyaṃ puṭaṃ laghu / | Context |
| RRÅ, R.kh., 6, 3.2 |
| muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Context |
| RRÅ, R.kh., 6, 4.2 |
| darduro nihito hyagnau kurute darduradhvanim // | Context |
| RRÅ, R.kh., 6, 9.1 |
| dvidinaṃ sthāpayetpātre sūkṣmaṃ kṛtvā prapeṣayet / | Context |
| RRÅ, R.kh., 6, 12.2 |
| evaṃ markadalair veṣṭyaṃ deyaṃ vā mocasampuṭe // | Context |
| RRÅ, R.kh., 6, 19.1 |
| taptaṃ taptaṃ kṣipeddugdhe piṣṭvātha śoṣayetpunaḥ / | Context |
| RRÅ, R.kh., 6, 36.1 |
| dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam / | Context |
| RRÅ, R.kh., 6, 37.1 |
| evaṃ gokṣīramadhyasthaṃ sthāpyaṃ mardya puṭe pacet / | Context |
| RRÅ, R.kh., 7, 27.1 |
| meghanādapāṣāṇabhedī piṣṭvā tatpiṇḍamadhye mākṣikaṃ kaṇaśaḥ kṛtvā nikṣipet / | Context |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Context |
| RRÅ, R.kh., 8, 18.1 |
| adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca / | Context |
| RRÅ, R.kh., 8, 21.1 |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Context |
| RRÅ, R.kh., 8, 23.2 |
| dhānyābhrakasya bhāgaikam adhaścordhvaṃ ca dāpayet // | Context |
| RRÅ, R.kh., 8, 43.1 |
| kṣiptvā dinaikaviṃśaṃ taṃ tadgolamuddharet punaḥ / | Context |
| RRÅ, R.kh., 8, 58.2 |
| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Context |
| RRÅ, R.kh., 8, 62.2 |
| kṣiptvā hyadho'rdhabhāgena deyā piṣṭāmlakairbudhaḥ // | Context |
| RRÅ, R.kh., 8, 65.1 |
| samyaglavaṇayantrasthaṃ pārśve bhasma nidhāpayet / | Context |
| RRÅ, R.kh., 8, 68.2 |
| ūrdhve dattvā dhmātairgrāhyaṃ suśītalam // | Context |
| RRÅ, R.kh., 8, 99.2 |
| tatastilakhalī madhye kṣiptvā ruddhvā puṭe pacet // | Context |
| RRÅ, R.kh., 9, 3.2 |
| svāduryato bhavennimbakalko rātriniveśitaḥ // | Context |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Context |
| RRÅ, R.kh., 9, 49.1 |
| dhānyarāśau nyaset paścāt tridinānte samuddharet / | Context |
| RRÅ, V.kh., 1, 41.1 |
| sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam / | Context |
| RRÅ, V.kh., 1, 54.2 |
| karṇikāyāṃ nyasetkhalvaṃ lohajaṃ svarṇarekhitam // | Context |
| RRÅ, V.kh., 10, 8.1 |
| samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 10, 11.1 |
| etaiḥ samaṃ nāgacūrṇaṃ mardyaṃ ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 10, 18.1 |
| sarveṣāṃ pratibhāgaikaṃ śilāmadhye vinikṣipet / | Context |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 11, 6.2 |
| samūlaṃ khaṇḍayitvā tu yathālābhaṃ niveśayet // | Context |
| RRÅ, V.kh., 11, 10.2 |
| tanmadhye nikṣipetsūtaṃ baddhvā pacyāddinatrayam / | Context |
| RRÅ, V.kh., 12, 29.1 |
| viṃśaniṣkaṃ kṣipetsūtam ūrdhvaṃ deyāpareṣṭikā / | Context |
| RRÅ, V.kh., 12, 50.1 |
| śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet / | Context |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Context |
| RRÅ, V.kh., 13, 11.1 |
| khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan / | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 13, 66.1 |
| piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Context |
| RRÅ, V.kh., 13, 99.1 |
| samyagāvartitaṃ nāgaṃ palaikaṃ kāṃjike kṣipet / | Context |
| RRÅ, V.kh., 14, 30.2 |
| ekasyā mukhamadhye tu hyaparasyā mukhaṃ kṣipet // | Context |
| RRÅ, V.kh., 14, 31.2 |
| rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam // | Context |
| RRÅ, V.kh., 15, 40.2 |
| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Context |
| RRÅ, V.kh., 15, 47.2 |
| mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // | Context |
| RRÅ, V.kh., 16, 6.2 |
| dhāryaṃ bhāṇḍe kṣipettasmin sajīvā bhūlatā punaḥ // | Context |
| RRÅ, V.kh., 16, 8.3 |
| tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam // | Context |
| RRÅ, V.kh., 16, 17.1 |
| gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet / | Context |
| RRÅ, V.kh., 16, 28.2 |
| yāvad golaṃ tu taṃ kṛtvā sāraṇāyāṃ tu madhyataḥ // | Context |
| RRÅ, V.kh., 16, 69.2 |
| pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai // | Context |
| RRÅ, V.kh., 16, 79.2 |
| ruddhvā liptvā dhamed gāḍhaṃ baṃdhamāyāti niścitam // | Context |
| RRÅ, V.kh., 16, 102.1 |
| tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat / | Context |
| RRÅ, V.kh., 17, 33.2 |
| tadgolaṃ gomayairliptvā vajramūṣāntare kṣipet / | Context |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Context |
| RRÅ, V.kh., 17, 67.1 |
| sūkṣmacūrṇaṃ tu saptāhaṃ vetasāmle vinikṣipet / | Context |
| RRÅ, V.kh., 18, 126.2 |
| drutānāmaṣṭalohānāṃ kṣiptvā madhye samuddharet / | Context |
| RRÅ, V.kh., 19, 25.2 |
| chāyāyāṃ kaṭhinā yāvattāvatsthāpyā vilambitāḥ // | Context |
| RRÅ, V.kh., 19, 36.1 |
| āvartyāvartya saṃsthāpyā raṃbhāpatraiḥ prayatnataḥ / | Context |
| RRÅ, V.kh., 19, 52.1 |
| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Context |
| RRÅ, V.kh., 19, 134.2 |
| dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param // | Context |
| RRÅ, V.kh., 19, 135.1 |
| tasyaiva dakṣiṇaṃ netraṃ hemnāveṣṭya tataḥ kṣipet / | Context |
| RRÅ, V.kh., 19, 136.1 |
| kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni / | Context |
| RRÅ, V.kh., 19, 138.1 |
| mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet / | Context |
| RRÅ, V.kh., 19, 138.2 |
| tanmūlaṃ dhānyarāśau ca kṣiptvā mantravidhānataḥ // | Context |
| RRÅ, V.kh., 2, 22.1 |
| kṣiptvā bhāṇḍe kṣipettasmin vyāghrīkandagataṃ pavim / | Context |
| RRÅ, V.kh., 2, 46.1 |
| ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Context |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Context |
| RRÅ, V.kh., 20, 88.1 |
| tena tārasya patrāṇi liptvā ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 20, 102.2 |
| vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham // | Context |
| RRÅ, V.kh., 3, 44.1 |
| vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet / | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 3, 71.1 |
| taccūrṇaṃ pūrvabhāṇḍasya vastropari nidhārayet / | Context |
| RRÅ, V.kh., 4, 15.1 |
| tatpṛṣṭhe lolitaṃ gandhaṃ kṣiptvāṅguṣṭhena mardayet / | Context |
| RRÅ, V.kh., 4, 18.1 |
| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Context |
| RRÅ, V.kh., 4, 42.2 |
| chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave // | Context |
| RRÅ, V.kh., 4, 97.1 |
| udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet / | Context |
| RRÅ, V.kh., 4, 105.2 |
| mṛṇmaye saṃpuṭe ruddhvā māsaṃ bhūmau vinikṣipet // | Context |
| RRÅ, V.kh., 5, 5.2 |
| ruddhvā gajapuṭe pacyādevaṃ vāratraye kṛte // | Context |
| RRÅ, V.kh., 5, 32.2 |
| niṣkamātrāṃ vaṭīṃ kṛtvā śreṣṭhe svarṇe drute kṣipet // | Context |
| RRÅ, V.kh., 5, 37.2 |
| tena liptvā pūrvapatraṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 5, 53.1 |
| aṅkollabījacūrṇaṃ tu jvalatkāṣṭhopari kṣipet / | Context |
| RRÅ, V.kh., 5, 55.1 |
| drāvayitvā kṣipettaile putrajīvotthite punaḥ / | Context |
| RRÅ, V.kh., 5, 55.2 |
| evaṃ vāradvaye kṣipte vardhate varṇakadvayam // | Context |
| RRÅ, V.kh., 6, 7.2 |
| vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 6, 17.2 |
| dagdhaṃ tu cunnapāṣāṇam āranāle vinikṣipet // | Context |
| RRÅ, V.kh., 6, 18.1 |
| mṛtpātre lolitaṃ sthāpyaṃ divārātraṃ prayatnataḥ / | Context |
| RRÅ, V.kh., 6, 20.1 |
| ityevaṃ daśadhā kuryāttadgolaṃ nikṣipetpunaḥ / | Context |
| RRÅ, V.kh., 6, 24.2 |
| drāvitaṃ drāvitaṃ kṣepyamekaviṃśativārakam // | Context |
| RRÅ, V.kh., 6, 33.1 |
| pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam / | Context |
| RRÅ, V.kh., 6, 40.2 |
| tāṃ śuṣkāṃ bhūdhare yantre kṣiptvā pūrvaṃ ca kharparam // | Context |
| RRÅ, V.kh., 6, 41.1 |
| dattvā mṛdā lipetsaṃdhiṃ deyaṃ gajapuṭaṃ punaḥ / | Context |
| RRÅ, V.kh., 6, 45.1 |
| sa sūto jāyate khoṭaścandrārke drāvite kṣipet / | Context |
| RRÅ, V.kh., 6, 50.1 |
| śuṣkaṃ ruddhvā puṭe pacyādāraṇyopalakaiḥ śubhaiḥ / | Context |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Context |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Context |
| RRÅ, V.kh., 6, 64.1 |
| samyak śuddhasya tāmrasya ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 6, 66.2 |
| āvartya kārayetpatraṃ liptvā ruddhvā puṭe pacet // | Context |
| RRÅ, V.kh., 6, 68.2 |
| liptvā ruddhvā dhamedgāḍhaṃ punaḥ patraṃ ca kārayet // | Context |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Context |
| RRÅ, V.kh., 6, 81.2 |
| andhamūṣāgataṃ dhmātaṃ kaṅguṇītailake kṣipet // | Context |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Context |
| RRÅ, V.kh., 6, 105.1 |
| dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Context |
| RRÅ, V.kh., 6, 120.1 |
| nāgapatrāṇi ruddhvātha bhūdharākhye puṭe pacet / | Context |
| RRÅ, V.kh., 6, 121.1 |
| kārpāsapatrakalkena liptvā ruddhvā puṭe pacet / | Context |
| RRÅ, V.kh., 6, 123.1 |
| kārpāsapatrakalkena ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 7, 18.1 |
| liptaṃ golaṃ kṣipet tasyām ūrdhvaṃ loṇaṃ ca dāpayet / | Context |
| RRÅ, V.kh., 7, 37.1 |
| drutaṃ sūtaṃ bhavetsākṣātpunastasmiṃśca dāpayet / | Context |
| RRÅ, V.kh., 7, 41.1 |
| tasmin piṇḍe yathā pūrvaṃ drutaṃ sūtaṃ tu kārayet / | Context |
| RRÅ, V.kh., 7, 45.1 |
| ruddhvātha bhūdhare pacyātpuṭaikena samuddharet / | Context |
| RRÅ, V.kh., 7, 52.1 |
| ruddhvā gajapuṭe pacyādevaṃ vārāṃstrayodaśa / | Context |
| RRÅ, V.kh., 7, 52.2 |
| mardyaṃ mardyaṃ pacedruddhvā āraṇyotpalakaiḥ kramāt // | Context |
| RRÅ, V.kh., 7, 53.2 |
| liptvā ruddhvā dhamedgāḍhaṃ svarṇaṃ bhavati śobhanam // | Context |
| RRÅ, V.kh., 7, 62.2 |
| āraṇyotpalakaireva ruddhvā madhupuṭaiḥ pacet // | Context |
| RRÅ, V.kh., 7, 63.2 |
| ruddhvā dhāmyaṃ punarlepyaṃ tribhirvāraistu kāñcanam // | Context |
| RRÅ, V.kh., 7, 67.1 |
| ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet / | Context |
| RRÅ, V.kh., 7, 67.2 |
| samena pūrvakalkena ruddhvā tadvatpuṭe pacet // | Context |
| RRÅ, V.kh., 7, 69.2 |
| samāṃśaṃ svarṇapatraṃ tu ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 7, 73.1 |
| māṣamātraṃ kṣipedetattaptakhalve vimardayet / | Context |
| RRÅ, V.kh., 7, 80.2 |
| samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet // | Context |
| RRÅ, V.kh., 7, 94.1 |
| ruddhvātha bhūdhare pacyāddinānte tu samuddharet / | Context |
| RRÅ, V.kh., 7, 98.2 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet // | Context |
| RRÅ, V.kh., 7, 103.1 |
| mardayed gaṃdhakāmlena ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 7, 106.1 |
| mardayet kanyakādrāvaistadruddhvā bhūdhare pacet / | Context |
| RRÅ, V.kh., 7, 125.1 |
| mardayed gaṃdhakāmlena ruddhvā samyakpuṭe pacet / | Context |
| RRÅ, V.kh., 8, 3.1 |
| tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe / | Context |
| RRÅ, V.kh., 8, 19.2 |
| tena piṇḍadvayaṃ kṛtvā tatraikasyopari kṣipet // | Context |
| RRÅ, V.kh., 8, 20.2 |
| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // | Context |
| RRÅ, V.kh., 8, 20.2 |
| kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet // | Context |
| RRÅ, V.kh., 8, 36.1 |
| mūṣāmadhye nidhāyātha tāraṃ dattvā samaṃ samam / | Context |
| RRÅ, V.kh., 8, 52.2 |
| ruddhvātha bhūdhare pacyādahorātrātsamuddharet // | Context |
| RRÅ, V.kh., 8, 69.1 |
| ruddhvātha bhūdhare pacyādevaṃ kuryāttrisaptadhā / | Context |
| RRÅ, V.kh., 8, 108.2 |
| tadgarbhe tālasattvaṃ tu bhāgaikaṃ saṃniveśayet // | Context |
| RRÅ, V.kh., 8, 109.1 |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Context |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Context |
| RRÅ, V.kh., 8, 142.2 |
| dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Context |
| RRÅ, V.kh., 9, 13.2 |
| amlena kārayetpiṣṭīṃ tadgarbhe tāṃ kṣipedvaṭīm // | Context |
| RRÅ, V.kh., 9, 14.1 |
| bhūrjapatreṇa tadbaddhvā dhānyarāśau vinikṣipet / | Context |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Context |
| RRÅ, V.kh., 9, 62.1 |
| śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ / | Context |
| RRÅ, V.kh., 9, 72.1 |
| tadgolaṃ pūrvamūṣāyāṃ ruddhvā gajapuṭe pacet / | Context |
| RRÅ, V.kh., 9, 94.2 |
| ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet // | Context |
| RRÅ, V.kh., 9, 95.2 |
| amlavargaistryahaṃ mardyaṃ ruddhvātha bhūdhare puṭet // | Context |
| RRÅ, V.kh., 9, 123.1 |
| vajraṃ tatraiva dātavyaṃ dravatyeva na saṃśayaḥ / | Context |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context |
| RRS, 10, 41.2 |
| mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet // | Context |
| RRS, 10, 44.1 |
| bhūricchidravatīṃ cakrīṃ valayopari nikṣipet / | Context |
| RRS, 10, 52.1 |
| krauñcyāṃ ruddhaṃ prayatnena piṣṭikopari nikṣipet / | Context |
| RRS, 10, 52.2 |
| vanotpalasahasrārdhaṃ krauñcikopari vinyaset / | Context |
| RRS, 10, 54.1 |
| vinyasetkumudīṃ tatra puṭanadravyapūritām / | Context |
| RRS, 11, 32.2 |
| nairmalyārthaṃ hi sūtasya khalle dhṛtvā vimardayet // | Context |
| RRS, 11, 93.1 |
| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Context |
| RRS, 11, 109.1 |
| agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Context |
| RRS, 2, 16.1 |
| prataptaṃ saptavārāṇi nikṣiptaṃ kāñjike 'bhrakam / | Context |
| RRS, 2, 16.2 |
| nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale // | Context |
| RRS, 2, 46.1 |
| sampratāpya ghanasthūlakaṇān kṣiptvātha kāñjike / | Context |
| RRS, 2, 78.3 |
| taptaṃ kṣiptaṃ varākvāthe śuddhimāyāti mākṣikam // | Context |
| RRS, 2, 82.1 |
| saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase / | Context |
| RRS, 2, 126.2 |
| karañjatailamadhyasthaṃ dinamekaṃ nidhāpayet // | Context |
| RRS, 2, 151.2 |
| mūṣāmukhopari nyasya kharparaṃ pradhamettataḥ // | Context |
| RRS, 2, 157.2 |
| sacchidraṃ tanmukhe mallaṃ tanmukhe 'dhomukhīṃ kṣipet // | Context |
| RRS, 2, 158.1 |
| mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham / | Context |
| RRS, 4, 37.2 |
| dhmātvā dhmātvā śataṃ vārānkulatthakvāthake kṣipet / | Context |
| RRS, 4, 38.2 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca // | Context |
| RRS, 4, 39.2 |
| śatavāraṃ tato dhmātvā nikṣiptaṃ śuddhapārade / | Context |
| RRS, 4, 67.1 |
| punarvastreṇa saṃveṣṭya dolāyantre nidhāya ca / | Context |
| RRS, 4, 69.2 |
| jambīrodaramadhye tu dhānyarāśau vinikṣipet / | Context |
| RRS, 5, 34.2 |
| ūrdhvādho gandhakaṃ dattvā mūṣāmadhye nirudhya ca // | Context |
| RRS, 5, 56.2 |
| kṣiptvā rasena bhāṇḍe taddviguṇaṃ dehi gandhakam // | Context |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context |
| RRS, 5, 65.1 |
| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Context |
| RRS, 5, 110.2 |
| dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare // | Context |
| RRS, 5, 112.1 |
| dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu / | Context |
| RRS, 5, 132.1 |
| taptaṃ kṣārāmlasaṃliptaṃ śaśarakte nidhāpitam / | Context |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Context |
| RRS, 5, 156.1 |
| drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase / | Context |
| RRS, 5, 157.1 |
| amlatakravinikṣiptaṃ varṣābhūviṣatindubhiḥ / | Context |
| RRS, 5, 172.1 |
| sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet / | Context |
| RRS, 5, 172.2 |
| drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase / | Context |
| RRS, 5, 173.1 |
| tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset / | Context |
| RRS, 5, 197.1 |
| taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite / | Context |
| RRS, 5, 222.1 |
| svataḥśītaṃ samāhṛtya paṭṭake viniveśya tat / | Context |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Context |
| RRS, 7, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / | Context |
| RRS, 8, 30.1 |
| tasyopari guru dravyaṃ dhānyaṃ copanayeddhruvam / | Context |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Context |
| RRS, 9, 8.3 |
| cullyām āropayed etat pātanāyantramucyate // | Context |
| RRS, 9, 10.1 |
| jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam / | Context |
| RRS, 9, 10.2 |
| tadupari viḍamadhyagataḥ sthāpyaḥ sūtaḥ kṛtaḥ koṣṭhyām // | Context |
| RRS, 9, 18.1 |
| mūṣāyāṃ rasayuktāyām anyasyāṃ tāṃ praveśayet / | Context |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Context |
| RRS, 9, 31.1 |
| kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset / | Context |
| RRS, 9, 34.1 |
| bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā / | Context |
| RRS, 9, 36.1 |
| pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ / | Context |
| RRS, 9, 45.1 |
| pūrvapātropari nyasya svalpapātre parikṣipet / | Context |
| RRS, 9, 52.1 |
| vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca / | Context |
| RRS, 9, 52.2 |
| vinidhāyeṣṭakāṃ tatra madhyagartavatīṃ śubhām // | Context |
| RRS, 9, 53.2 |
| garte sūtaṃ vinikṣipya gartāsye vasanaṃ kṣipet // | Context |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Context |
| RRS, 9, 56.1 |
| sthālikopari vinyasya sthālīṃ samyaṅ nirudhya ca / | Context |
| RRS, 9, 57.1 |
| yantrasthālyupari sthālīṃ nyubjāṃ dattvā nirundhayet / | Context |
| RRS, 9, 68.2 |
| tanūni svarṇapattrāṇi tāsāmupari vinyaset // | Context |
| RRS, 9, 76.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari / | Context |
| RRS, 9, 76.2 |
| svedyadravyaṃ parikṣipya pidhānaṃ pravidhāya ca / | Context |
| RRS, 9, 86.2 |
| tasyāṃ niveśya taṃ khallaṃ pārśve bhastrikayā dhamet // | Context |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Context |
| RSK, 1, 23.1 |
| pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset / | Context |
| RSK, 1, 24.2 |
| tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context |
| RSK, 1, 25.2 |
| dve dve kāṣṭhe ca tasyordhvaṃ tadūrdhvaṃ tritayaṃ kṣipet // | Context |
| RSK, 1, 39.2 |
| cūrṇam eṣām adhaścordhvaṃ dattvā mudrāṃ prakalpayet // | Context |
| RSK, 2, 39.2 |
| kṣipenmīnākṣikānīre yāvattatraiva śīryate // | Context |
| RSK, 2, 44.1 |
| ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet / | Context |
| RSK, 2, 45.1 |
| matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet / | Context |
| ŚdhSaṃh, 2, 11, 5.2 |
| tadgolakasamaṃ gandhaṃ nidadhyādadharottaram // | Context |
| ŚdhSaṃh, 2, 11, 9.1 |
| śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 11.2 |
| dhṛtvā tatsaṃpuṭe golaṃ mṛnmūṣāsaṃpuṭe pacet // | Context |
| ŚdhSaṃh, 2, 11, 18.1 |
| gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe / | Context |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 26.1 |
| tato mūṣāpuṭe dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Context |
| ŚdhSaṃh, 2, 11, 32.2 |
| dattvā bhāṇḍamukhe mudrāṃ tataścullyāṃ vipācayet // | Context |
| ŚdhSaṃh, 2, 11, 50.2 |
| yāmārdhenoṣṇatāṃ bhūyāddhānyarāśau nyasettataḥ // | Context |
| ŚdhSaṃh, 2, 11, 51.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Context |
| ŚdhSaṃh, 2, 11, 81.2 |
| tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Context |
| ŚdhSaṃh, 2, 11, 82.1 |
| siñcayed aśvamūtreṇa tadgole ca kṣipetpunaḥ / | Context |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Context |
| ŚdhSaṃh, 2, 11, 87.1 |
| tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet / | Context |
| ŚdhSaṃh, 2, 11, 94.2 |
| nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ // | Context |
| ŚdhSaṃh, 2, 11, 102.1 |
| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Context |
| ŚdhSaṃh, 2, 12, 27.2 |
| dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet // | Context |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 32.2 |
| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 35.2 |
| tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam // | Context |
| ŚdhSaṃh, 2, 12, 36.2 |
| etaccūrṇamadhaūrdhvaṃ ca dattvā mudrāṃ pradīyate // | Context |
| ŚdhSaṃh, 2, 12, 47.0 |
| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Context |
| ŚdhSaṃh, 2, 12, 51.2 |
| golaṃ nyasetsaṃpuṭake puṭaṃ dadyātprayatnataḥ // | Context |
| ŚdhSaṃh, 2, 12, 62.1 |
| garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context |
| ŚdhSaṃh, 2, 12, 109.2 |
| kṛtvā teṣāṃ tato golaṃ mūṣāsaṃpuṭake nyaset // | Context |
| ŚdhSaṃh, 2, 12, 122.1 |
| mudrāṃ dattvā ca saṃśoṣya tataścullyāṃ niveśayet / | Context |
| ŚdhSaṃh, 2, 12, 155.2 |
| dhānyarāśau nyasetpaścādahorātrātsamuddharet // | Context |
| ŚdhSaṃh, 2, 12, 185.2 |
| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Context |
| ŚdhSaṃh, 2, 12, 186.1 |
| kiṃcitkiṃcit pradātavyaṃ cullyāṃ yāmadvayaṃ pacet / | Context |
| ŚdhSaṃh, 2, 12, 219.1 |
| ūrdhvādho lavaṇaṃ dattvā mṛdbhāṇḍe dhārayed bhiṣak / | Context |
| ŚdhSaṃh, 2, 12, 241.1 |
| kṛtvā golaṃ vṛtaṃ vastre lavaṇāpūrite nyaset / | Context |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 254.2 |
| trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet // | Context |
| ŚdhSaṃh, 2, 12, 255.1 |
| lohapātre śarāvaṃ ca dattvopari vimudrayet / | Context |
| ŚdhSaṃh, 2, 12, 260.2 |
| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Context |
| ŚdhSaṃh, 2, 12, 261.2 |
| piṭharīṃ mudrayetsamyak tataścullyāṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 278.1 |
| atyantaṃ piṇḍitaṃ kṛtvā tāmrapātre nidhāpayet / | Context |
| ŚdhSaṃh, 2, 12, 279.1 |
| uddhṛtya tasmātkhalve ca kṣiptvā gharme nidhāya ca / | Context |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Context |
| ŚdhSaṃh, 2, 12, 291.2 |
| gomūtramadhye nikṣipya sthāpayedātape tryaham // | Context |