| RArṇ, 17, 81.2 |
| haṃsapādākhyadaradaṃ bilvamajjā guḍastathā // | Kontext |
| RCint, 7, 44.1 |
| putrajīvakamajjā vā pīto nimbukavāriṇā / | Kontext |
| RCint, 8, 100.1 |
| āragvadhasya majjābhī recanaṃ kiṭṭaśāntaye / | Kontext |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Kontext |
| RMañj, 6, 64.1 |
| jambīrakasya majjābhirārdrakasya rasairyutaḥ / | Kontext |
| RMañj, 6, 336.2 |
| āragvadhaphalānmajjā vajrīdugdhena mardayet // | Kontext |
| RRÅ, R.kh., 4, 34.1 |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 19, 61.1 |
| sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet / | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 20, 47.2 |
| śvetavātāritailānāṃ majjāmaśvasya komalā // | Kontext |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext |
| ŚdhSaṃh, 2, 12, 115.2 |
| deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam // | Kontext |