| ÅK, 1, 26, 58.1 |
| vahnimṛtsā bhavedghoravahnitāpasahā khalu / | Kontext |
| BhPr, 2, 3, 13.2 |
| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Kontext |
| BhPr, 2, 3, 112.2 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RAdhy, 1, 63.1 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Kontext |
| RAdhy, 1, 76.2 |
| sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Kontext |
| RAdhy, 1, 121.2 |
| taptakharparavinyastaṃ pradahettīvravahninā // | Kontext |
| RAdhy, 1, 396.2 |
| svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā // | Kontext |
| RAdhy, 1, 399.2 |
| dahyate ṭaṃkaṇakṣāro mīṇe dṛḍhe sati // | Kontext |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Kontext |
| RArṇ, 11, 117.1 |
| tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Kontext |
| RArṇ, 11, 130.2 |
| gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Kontext |
| RArṇ, 12, 104.1 |
| mriyate nātra saṃdeho dhmātastīvrānalena tu / | Kontext |
| RArṇ, 4, 12.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RArṇ, 5, 21.1 |
| tīvragandharasasparśair dravyaiḥ sthāvarajaṅgamaiḥ / | Kontext |
| RArṇ, 6, 16.1 |
| dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / | Kontext |
| RArṇ, 6, 82.2 |
| tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Kontext |
| RArṇ, 6, 106.1 |
| sthūlā bahusthūlapuṭaiḥ naśyanti phalakādayaḥ / | Kontext |
| RArṇ, 7, 95.1 |
| koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Kontext |
| RArṇ, 8, 33.1 |
| etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Kontext |
| RājNigh, 13, 69.1 |
| gandhakaḥ kaṭur uṣṇaś ca tīvragandho 'tivahnikṛt / | Kontext |
| RājNigh, 13, 118.2 |
| mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // | Kontext |
| RCint, 3, 66.3 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext |
| RCint, 4, 23.2 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RCint, 4, 44.2 |
| kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā // | Kontext |
| RCint, 5, 6.3 |
| cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape // | Kontext |
| RCint, 6, 11.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RCint, 6, 37.2 |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Kontext |
| RCint, 7, 22.1 |
| śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ / | Kontext |
| RCint, 7, 84.3 |
| dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Kontext |
| RCint, 8, 50.1 |
| ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Kontext |
| RCint, 8, 148.1 |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Kontext |
| RCint, 8, 149.2 |
| ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ // | Kontext |
| RCint, 8, 150.2 |
| mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam // | Kontext |
| RCūM, 10, 96.2 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ // | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 11, 20.1 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet / | Kontext |
| RCūM, 11, 44.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RCūM, 12, 62.1 |
| ahorātratrayaṃ yāvatsvedayettīvravahninā / | Kontext |
| RCūM, 14, 35.1 |
| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RCūM, 14, 53.1 |
| dhamed atidṛḍhāṅgāraiś caikavāramataḥ param / | Kontext |
| RCūM, 14, 101.2 |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // | Kontext |
| RCūM, 14, 149.2 |
| palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // | Kontext |
| RCūM, 14, 152.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RCūM, 14, 193.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext |
| RCūM, 14, 225.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset // | Kontext |
| RCūM, 15, 58.1 |
| bubhukṣā vyāpakatvaṃ ca tīvratā vegakāritā / | Kontext |
| RCūM, 16, 37.2 |
| khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret // | Kontext |
| RCūM, 4, 8.2 |
| arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā // | Kontext |
| RCūM, 5, 25.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext |
| RCūM, 5, 59.2 |
| vahnimṛtsnā bhavedghoravahnitāpasahā khalu // | Kontext |
| RCūM, 5, 75.1 |
| kharaṃ yāmatrayaṃ yāvattato gandhakasambhavaḥ / | Kontext |
| RCūM, 5, 142.1 |
| vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam / | Kontext |
| RHT, 10, 17.1 |
| koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Kontext |
| RHT, 2, 15.1 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Kontext |
| RHT, 2, 15.2 |
| saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Kontext |
| RHT, 4, 12.1 |
| bahugambhīraṃ dhmāto varṣati meghaḥ suvarṇadhārābhiḥ / | Kontext |
| RKDh, 1, 1, 205.1 |
| vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Kontext |
| RMañj, 2, 26.1 |
| niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Kontext |
| RMañj, 2, 45.1 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Kontext |
| RMañj, 3, 45.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RMañj, 3, 60.1 |
| kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Kontext |
| RMañj, 4, 13.1 |
| śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / | Kontext |
| RMañj, 5, 28.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RMañj, 5, 47.2 |
| paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Kontext |
| RMañj, 5, 60.1 |
| tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / | Kontext |
| RMañj, 6, 100.2 |
| ātape saptadhā tīvre mardayed ghaṭikādvayam // | Kontext |
| RMañj, 6, 337.3 |
| jalodaraharaṃ caiva tīvreṇa recanena tu // | Kontext |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Kontext |
| RPSudh, 1, 69.1 |
| tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / | Kontext |
| RPSudh, 1, 129.1 |
| tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Kontext |
| RPSudh, 2, 45.1 |
| snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / | Kontext |
| RPSudh, 2, 63.2 |
| yāmātkharātape nityaṃ śivenoktam atisphuṭam // | Kontext |
| RPSudh, 2, 92.2 |
| vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // | Kontext |
| RPSudh, 4, 29.1 |
| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext |
| RPSudh, 4, 90.1 |
| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / | Kontext |
| RPSudh, 4, 98.2 |
| puṭena vipaced dhīmān vārāheṇa kharāgninā / | Kontext |
| RPSudh, 5, 36.1 |
| yadi cet śatavārāṇi pācayettīvravahninā / | Kontext |
| RPSudh, 5, 104.1 |
| nidāghe tīvratāpāddhi himapratyantaparvatāt / | Kontext |
| RRÅ, R.kh., 4, 2.2 |
| pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Kontext |
| RRÅ, R.kh., 4, 26.2 |
| sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Kontext |
| RRÅ, R.kh., 6, 16.1 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Kontext |
| RRÅ, R.kh., 7, 18.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam // | Kontext |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Kontext |
| RRÅ, R.kh., 8, 50.1 |
| gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Kontext |
| RRÅ, R.kh., 8, 63.2 |
| yāmaikaṃ tīvrapākena bhasmībhavati niścitam // | Kontext |
| RRÅ, R.kh., 9, 22.1 |
| mriyate tīvragharmeṇa cūrṇīkṛtya niyojayet / | Kontext |
| RRÅ, R.kh., 9, 26.1 |
| dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ / | Kontext |
| RRÅ, R.kh., 9, 33.1 |
| tindūphalasya majjābhirliptvā sthāpyātape khare / | Kontext |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Kontext |
| RRÅ, V.kh., 10, 60.1 |
| bhāvayedamlavargeṇa tridinaṃ hyātape khare / | Kontext |
| RRÅ, V.kh., 10, 81.0 |
| śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe // | Kontext |
| RRÅ, V.kh., 10, 83.2 |
| śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe // | Kontext |
| RRÅ, V.kh., 10, 84.2 |
| śatadhā taṃ khare gharme viḍo'yaṃ sarvajāraṇe // | Kontext |
| RRÅ, V.kh., 11, 29.0 |
| naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 12, 20.2 |
| vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 13, 29.2 |
| mākṣikaṃ tīvragharmeṇa dinairamlaiśca mardayet // | Kontext |
| RRÅ, V.kh., 13, 40.1 |
| caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Kontext |
| RRÅ, V.kh., 13, 55.2 |
| tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 74.1 |
| aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 13, 88.2 |
| milanti nātra saṃdehas tīvradhmānānalena tu // | Kontext |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 16, 8.2 |
| ajāmūtrais trisaptāhaṃ bhāvayedātape khare / | Kontext |
| RRÅ, V.kh., 16, 9.2 |
| tena siñcyāttu bhūnāgaṃ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 17, 68.2 |
| saptāhānnātra saṃdehaḥ khare gharme dravatyalam // | Kontext |
| RRÅ, V.kh., 18, 4.1 |
| sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare / | Kontext |
| RRÅ, V.kh., 18, 138.1 |
| tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 19, 46.3 |
| caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 19, 55.2 |
| niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 2, 50.2 |
| dinānte pātanāyantre pātayeccaṇḍavahninā // | Kontext |
| RRÅ, V.kh., 20, 9.1 |
| tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 20, 29.2 |
| khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Kontext |
| RRÅ, V.kh., 20, 90.2 |
| ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 20, 103.1 |
| mukhaṃ tasya bhavettīvraṃ śuddhaṃ baṃgaṃ dravatyalam / | Kontext |
| RRÅ, V.kh., 20, 129.1 |
| dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 20, 140.2 |
| śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape // | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 74.1 |
| bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare / | Kontext |
| RRÅ, V.kh., 3, 94.2 |
| bhāvayedamlavargeṇa tīvragharme dināvadhi // | Kontext |
| RRÅ, V.kh., 3, 96.3 |
| tīvrānale dinaikena śuddhimāyānti tāni vai // | Kontext |
| RRÅ, V.kh., 3, 107.1 |
| bhāvayedātape tīvre tatkalkena vilepya ca / | Kontext |
| RRÅ, V.kh., 4, 11.1 |
| koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 4, 30.1 |
| mardayedātape tīvre jāyate gandhapiṣṭikā / | Kontext |
| RRÅ, V.kh., 4, 55.2 |
| paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Kontext |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Kontext |
| RRÅ, V.kh., 4, 89.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Kontext |
| RRÅ, V.kh., 6, 29.2 |
| tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare // | Kontext |
| RRÅ, V.kh., 6, 51.2 |
| ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Kontext |
| RRÅ, V.kh., 6, 55.1 |
| tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Kontext |
| RRÅ, V.kh., 6, 59.2 |
| tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 6, 79.1 |
| śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Kontext |
| RRÅ, V.kh., 6, 79.2 |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Kontext |
| RRÅ, V.kh., 6, 88.1 |
| ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Kontext |
| RRÅ, V.kh., 6, 101.1 |
| tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam / | Kontext |
| RRÅ, V.kh., 7, 5.1 |
| divyauṣadhīdravaireva yāmātsvinnātape khare / | Kontext |
| RRÅ, V.kh., 7, 33.2 |
| dinatrayaṃ khare gharme śuktau vā nālikeraje // | Kontext |
| RRÅ, V.kh., 8, 7.1 |
| kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare / | Kontext |
| RRÅ, V.kh., 8, 77.1 |
| cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Kontext |
| RRÅ, V.kh., 8, 85.2 |
| ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Kontext |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Kontext |
| RRÅ, V.kh., 8, 109.2 |
| dhmātaṃ tīvraṃ tu saṃcūrṇya punaḥ sattvaṃ tu dāpayet // | Kontext |
| RRÅ, V.kh., 8, 116.2 |
| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 52.2 |
| somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare // | Kontext |
| RRÅ, V.kh., 9, 124.2 |
| grasantyeva na saṃdehas tīvradhmātānalena ca // | Kontext |
| RRS, 10, 45.3 |
| vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam // | Kontext |
| RRS, 11, 19.0 |
| niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Kontext |
| RRS, 11, 45.2 |
| kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Kontext |
| RRS, 11, 46.1 |
| saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 69.1 |
| tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā / | Kontext |
| RRS, 11, 96.2 |
| sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ // | Kontext |
| RRS, 2, 103.1 |
| grīṣme tīvrārkataptebhyaḥ pādebhyo himabhūbhṛtaḥ / | Kontext |
| RRS, 3, 32.2 |
| karoti dīpanaṃ tīvraṃ kṣayaṃ pāṇḍuṃ ca nāśayet // | Kontext |
| RRS, 3, 87.2 |
| tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape // | Kontext |
| RRS, 4, 68.1 |
| ahorātratrayaṃ yāvat svedayet tīvravahninā / | Kontext |
| RRS, 4, 71.2 |
| saptāhānnātra saṃdehaḥ kharagharme dravatyasau // | Kontext |
| RRS, 5, 35.1 |
| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 52.1 |
| gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Kontext |
| RRS, 5, 110.1 |
| tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / | Kontext |
| RRS, 5, 174.2 |
| palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Kontext |
| RRS, 5, 177.1 |
| evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Kontext |
| RRS, 5, 227.2 |
| kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape // | Kontext |
| RRS, 5, 234.2 |
| tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset / | Kontext |
| RRS, 8, 7.2 |
| arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā // | Kontext |
| RRS, 9, 21.2 |
| yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Kontext |
| RRS, 9, 48.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Kontext |
| RRS, 9, 61.2 |
| vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // | Kontext |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Kontext |
| RSK, 2, 18.1 |
| gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Kontext |
| RSK, 2, 38.2 |
| lohapākastridhā prokto mṛdurmadhyaḥ kharastathā / | Kontext |
| RSK, 2, 38.3 |
| paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ // | Kontext |
| ŚdhSaṃh, 2, 11, 12.2 |
| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Kontext |
| ŚdhSaṃh, 2, 11, 39.1 |
| kāñjikena dvayaṃ piṣṭvā paceddṛḍhapuṭena ca / | Kontext |
| ŚdhSaṃh, 2, 11, 58.1 |
| bhāvayedātape tīvre vimalā śudhyati dhruvam / | Kontext |
| ŚdhSaṃh, 2, 11, 69.3 |
| piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Kontext |
| ŚdhSaṃh, 2, 12, 12.1 |
| tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Kontext |
| ŚdhSaṃh, 2, 12, 29.1 |
| gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu / | Kontext |
| ŚdhSaṃh, 2, 12, 186.2 |
| caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Kontext |