| RAdhy, 1, 190.2 |
| tadgolaṃ rakṣayedyatnāt viḍo 'yaṃ vaḍabānalaḥ // | Kontext |
| RArṇ, 12, 17.2 |
| dhānyarāśau nidhātavyaṃ trisaptāhaṃ sureśvari // | Kontext |
| RArṇ, 12, 68.3 |
| dhānyarāśau nidhātavyaṃ mṛtaṃ tiṣṭhati sūtakam // | Kontext |
| RArṇ, 12, 161.1 |
| meṣaśṛṅge nidhātavyaṃ māsamekaṃ nirantaram / | Kontext |
| RArṇ, 12, 164.1 |
| ete dvādaśa bhāgāḥ syuḥ sarvaṃ taddhārayet kṣitau / | Kontext |
| RArṇ, 12, 308.2 |
| madhu saṃyojya bhāṇḍasthaṃ bhūmau sarvaṃ nidhāpayet // | Kontext |
| RArṇ, 12, 349.1 |
| secayettat tathāveṣṭya guhyasthāne nidhāpayet / | Kontext |
| RArṇ, 17, 29.2 |
| saptāhaṃ sthāpayettāre niṣekād raktivardhanam // | Kontext |
| RArṇ, 17, 156.2 |
| bījasaṃyuktamāvartya sthāpayenmatimān sadā // | Kontext |
| RArṇ, 17, 157.2 |
| rasasiddhaṃ tu kanakaṃ pakṣaikaṃ sthāpayedbhuvi / | Kontext |
| RArṇ, 6, 60.2 |
| saṃsthāpya māsaparyyantaṃ tatra śuddhirbhavetpriye // | Kontext |
| RCint, 3, 64.2 |
| tadgolaṃ rakṣayedyatnād viḍo'yaṃ vaḍavānalaḥ // | Kontext |
| RCint, 3, 175.1 |
| viddhaṃ rasena yaddravyaṃ pakṣārdhaṃ sthāpayedbhuvi / | Kontext |
| RCint, 8, 109.1 |
| tatrāṣṭamo vibhāgaḥ śeṣaḥ kvāthasya yatnataḥ sthāpyaḥ / | Kontext |
| RCint, 8, 154.2 |
| godohanādibhāṇḍe lauhabhāṇḍābhāve sati sthāpyam // | Kontext |
| RCint, 8, 253.1 |
| ācchādyairaṇḍapatraistu dhānyarāśau nidhāpayet / | Kontext |
| RCint, 8, 265.1 |
| liptvā tadāśu dhānye ca palalaughe nidhāpayet / | Kontext |
| RHT, 5, 7.2 |
| mākṣikasatvena vinā tridinaṃ nihitena raktena // | Kontext |
| RPSudh, 1, 155.1 |
| tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / | Kontext |
| RPSudh, 2, 87.1 |
| nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / | Kontext |
| RRÅ, R.kh., 4, 51.2 |
| dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam // | Kontext |
| RRÅ, V.kh., 17, 6.1 |
| ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 17, 15.2 |
| sthāpayenmṛṇmaye pātre tryahād gharme bhavatyalam // | Kontext |
| RRÅ, V.kh., 17, 47.2 |
| udare ṭaṃkaṇaṃ pūrṇaṃ tadrakṣedbhāṃḍamadhyagam // | Kontext |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 14.1 |
| tatsarvaṃ pācayedyāmam avatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 16.1 |
| tatsarvaṃ pācayedyāmamavatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 61.3 |
| pakṣatrayaṃ dhānyarāśau kṣipeddhiṃgu bhavettataḥ // | Kontext |
| RRÅ, V.kh., 19, 64.0 |
| nirvāte lambitaṃ rakṣet hiṃgu syācchuddhahiṃguvat // | Kontext |
| RRÅ, V.kh., 19, 96.2 |
| karpūraṃ tasya garbhasthaṃ rakṣetkarpūrabhājane / | Kontext |
| RRÅ, V.kh., 19, 106.1 |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext |
| RRÅ, V.kh., 19, 114.1 |
| tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak / | Kontext |
| RRÅ, V.kh., 19, 130.1 |
| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext |