ÅK, 1, 25, 75.2 |
drute vahnisthite lohe viramyāṣṭanimeṣakam // | Context |
ÅK, 1, 25, 78.2 |
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // | Context |
ÅK, 1, 25, 78.2 |
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ // | Context |
ÅK, 1, 25, 79.2 |
drāvyadravyanibhā jvālā dṛśyate dhamane yadā // | Context |
ÅK, 1, 25, 80.2 |
vahnisthameva śītaṃ yattaduktaṃ svāṅgaśītalam // | Context |
ÅK, 1, 25, 81.1 |
agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam / | Context |
ÅK, 1, 25, 109.2 |
vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ // | Context |
ÅK, 1, 25, 114.1 |
sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate / | Context |
ÅK, 1, 26, 58.1 |
vahnimṛtsā bhavedghoravahnitāpasahā khalu / | Context |
ÅK, 1, 26, 59.1 |
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
ÅK, 1, 26, 80.2 |
mṛdā vilipya sandhiṃ ca vahniṃ prajvālayedadhaḥ // | Context |
ÅK, 1, 26, 85.2 |
adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam // | Context |
ÅK, 1, 26, 89.2 |
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṅgrahaḥ // | Context |
ÅK, 1, 26, 119.2 |
vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye // | Context |
ÅK, 1, 26, 134.2 |
śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit // | Context |
ÅK, 1, 26, 140.1 |
sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ / | Context |
ÅK, 1, 26, 167.2 |
sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Context |
ÅK, 1, 26, 168.1 |
dravībhāvam mūṣāyāṃ dhmānayogataḥ / | Context |
ÅK, 1, 26, 225.2 |
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Context |
ÅK, 1, 26, 233.2 |
vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context |
BhPr, 1, 8, 15.1 |
agnis tatkālam apatat tasyaikasmād vilocanāt / | Context |
BhPr, 1, 8, 118.2 |
muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam // | Context |
BhPr, 1, 8, 119.2 |
darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Context |
BhPr, 1, 8, 120.2 |
nāgaṃ tu nāgavadvahnau phūtkāraṃ parimuñcati // | Context |
BhPr, 1, 8, 121.2 |
vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet // | Context |
BhPr, 1, 8, 194.1 |
varṇato lohito yaḥ syāddīptimāndahanaprabhaḥ / | Context |
BhPr, 2, 3, 3.1 |
pattalīkṛtapatrāṇi hemno vahnau pratāpayet / | Context |
BhPr, 2, 3, 13.2 |
vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Context |
BhPr, 2, 3, 24.0 |
vahniṃ vinikṣipettatra mahāpuṭamiti smṛtam // | Context |
BhPr, 2, 3, 32.2 |
kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate // | Context |
BhPr, 2, 3, 34.1 |
bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Context |
BhPr, 2, 3, 36.2 |
adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context |
BhPr, 2, 3, 39.2 |
adhastājjvālayedagniṃ yāvatpraharapañcakam // | Context |
BhPr, 2, 3, 45.1 |
pattalīkṛtapatrāṇi tārasyāgnau pratāpayet / | Context |
BhPr, 2, 3, 55.1 |
pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet / | Context |
BhPr, 2, 3, 64.1 |
kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Context |
BhPr, 2, 3, 90.1 |
pattalīkṛtapatrāṇi lohasyāgnau pratāpayet / | Context |
BhPr, 2, 3, 92.2 |
mardayitvā puṭedvahnau dadyād evaṃ puṭatrayam // | Context |
BhPr, 2, 3, 120.1 |
pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet / | Context |
BhPr, 2, 3, 133.1 |
bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet / | Context |
BhPr, 2, 3, 172.1 |
niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Context |
BhPr, 2, 3, 172.2 |
tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Context |
BhPr, 2, 3, 187.1 |
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
BhPr, 2, 3, 195.1 |
agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
BhPr, 2, 3, 205.1 |
lohapātre vinikṣipya ghṛtamagnau pratāpayet / | Context |
BhPr, 2, 3, 210.1 |
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
BhPr, 2, 3, 224.2 |
sthālīṃ cullyāṃ samāropya kramādvahniṃ vivardhayet // | Context |
BhPr, 2, 3, 225.0 |
dinānyantaraśūnyāni pañca vahniṃ pradāpayet // | Context |
BhPr, 2, 3, 242.2 |
mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet // | Context |
KaiNigh, 2, 57.1 |
pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Context |
KaiNigh, 2, 110.1 |
raśmibhirvahninā vātha kvāthāt kaṭukamaudbhidam / | Context |
KaiNigh, 2, 124.1 |
kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ / | Context |
RAdhy, 1, 60.2 |
tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam // | Context |
RAdhy, 1, 63.1 |
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet / | Context |
RAdhy, 1, 68.1 |
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Context |
RAdhy, 1, 73.2 |
pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ // | Context |
RAdhy, 1, 76.2 |
sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane // | Context |
RAdhy, 1, 77.2 |
pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate // | Context |
RAdhy, 1, 78.2 |
culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam // | Context |
RAdhy, 1, 79.2 |
svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet // | Context |
RAdhy, 1, 86.1 |
vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Context |
RAdhy, 1, 89.1 |
atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ / | Context |
RAdhy, 1, 91.2 |
kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Context |
RAdhy, 1, 109.1 |
baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Context |
RAdhy, 1, 119.1 |
pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Context |
RAdhy, 1, 121.2 |
taptakharparavinyastaṃ pradahettīvravahninā // | Context |
RAdhy, 1, 129.2 |
agnau hi vyomajīrṇasya lakṣaṇam // | Context |
RAdhy, 1, 131.1 |
tato lohakapālasthaṃ svedayenmṛduvahninā / | Context |
RAdhy, 1, 136.2 |
haṭhena vahninādhmātaḥ sthirībhūtasuvarṇavat // | Context |
RAdhy, 1, 148.1 |
thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Context |
RAdhy, 1, 152.1 |
thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Context |
RAdhy, 1, 155.1 |
thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Context |
RAdhy, 1, 158.2 |
vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Context |
RAdhy, 1, 164.2 |
vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Context |
RAdhy, 1, 168.1 |
thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Context |
RAdhy, 1, 171.2 |
thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Context |
RAdhy, 1, 172.1 |
jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Context |
RAdhy, 1, 180.2 |
kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet // | Context |
RAdhy, 1, 181.1 |
mūṣāyāṃ gomayaṃ sārdraṃ dattvā cādho'tha pāvakam / | Context |
RAdhy, 1, 198.2 |
pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Context |
RAdhy, 1, 205.1 |
mriyate na viṣeṇāpi dahyate naiva vahninā / | Context |
RAdhy, 1, 214.1 |
tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Context |
RAdhy, 1, 222.1 |
śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ / | Context |
RAdhy, 1, 228.2 |
sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Context |
RAdhy, 1, 252.2 |
haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe // | Context |
RAdhy, 1, 275.1 |
chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Context |
RAdhy, 1, 278.2 |
pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ // | Context |
RAdhy, 1, 286.1 |
kṣiptvāsyaṃ hiṅgunācchādya kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ / | Context |
RAdhy, 1, 295.1 |
agninā dahyate naiva bhajyate na hato ghanaiḥ / | Context |
RAdhy, 1, 298.2 |
dhmātvā dhmātvā śikhivarṇaṃ kāryaṃ tajjñaiśca karparam // | Context |
RAdhy, 1, 307.1 |
dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ / | Context |
RAdhy, 1, 311.1 |
vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām / | Context |
RAdhy, 1, 315.2 |
suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet // | Context |
RAdhy, 1, 319.1 |
dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet / | Context |
RAdhy, 1, 362.1 |
ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake / | Context |
RAdhy, 1, 369.1 |
ahorātraṃ mṛduvahnimekaviṃśativāsarān / | Context |
RAdhy, 1, 377.1 |
tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā / | Context |
RAdhy, 1, 388.1 |
kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Context |
RAdhy, 1, 388.2 |
jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Context |
RAdhy, 1, 427.2 |
kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Context |
RAdhy, 1, 432.2 |
ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // | Context |
RAdhy, 1, 447.2 |
culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Context |
RAdhy, 1, 468.1 |
mṛdvagnau svedayettena dolāyantre dinadvayam / | Context |
RAdhy, 1, 471.1 |
culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Context |
RArṇ, 10, 21.2 |
niyamito bhavatyeṣa cullikāgnisahastathā // | Context |
RArṇ, 10, 41.2 |
dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā // | Context |
RArṇ, 11, 5.1 |
yāvaddināni vahnistho jāryate dhāryate rasaḥ / | Context |
RArṇ, 11, 36.2 |
mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate // | Context |
RArṇ, 11, 61.3 |
kṣārāranālataileṣu svedayenmṛdunāgninā // | Context |
RArṇ, 11, 76.2 |
agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam // | Context |
RArṇ, 11, 85.1 |
hemapāvakayoḥ sakhyaṃ tathā kāñcanasūtayoḥ / | Context |
RArṇ, 11, 85.2 |
vahnisūtakayor vairaṃ tayormitreṇa mitratā // | Context |
RArṇ, 11, 117.1 |
tato yantre vinikṣipya divārātraṃ dṛḍhāgninā / | Context |
RArṇ, 11, 124.2 |
tataḥ śalākayā grāsān agnistho grasate rasaḥ // | Context |
RArṇ, 11, 130.2 |
gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Context |
RArṇ, 11, 131.1 |
kuliśena puṭe dagdhe karṣvagnau tena mardayet / | Context |
RArṇ, 11, 145.2 |
agnistho jārayellohān bandhamāyāti sūtakaḥ // | Context |
RArṇ, 11, 149.1 |
agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt / | Context |
RArṇ, 11, 149.2 |
haṭhāgninā dhāmyamāno grasate sarvamādarāt // | Context |
RArṇ, 11, 150.2 |
mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate // | Context |
RArṇ, 11, 182.3 |
karṣvanalena vipacet yāvattat cūrṇitaṃ bhavet // | Context |
RArṇ, 11, 185.2 |
mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet // | Context |
RArṇ, 11, 195.2 |
tameva samajīrṇaṃ tu vahnau niṣkampanaṃ rasam // | Context |
RArṇ, 11, 202.2 |
śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam // | Context |
RArṇ, 11, 204.2 |
agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam // | Context |
RArṇ, 11, 208.2 |
haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ // | Context |
RArṇ, 12, 54.2 |
anale dhāmayettat tu sutaptajvalanaprabham // | Context |
RArṇ, 12, 54.2 |
anale dhāmayettat tu sutaptajvalanaprabham // | Context |
RArṇ, 12, 75.2 |
akṣayaṃ ca varārohe vahnimadhye na tiṣṭhati // | Context |
RArṇ, 12, 104.1 |
mriyate nātra saṃdeho dhmātastīvrānalena tu / | Context |
RArṇ, 12, 146.1 |
tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā / | Context |
RArṇ, 12, 150.1 |
śastracchinnā mahādevi dagdhā vā pāvakena tu / | Context |
RArṇ, 12, 154.1 |
sarveṣāmeva lohānāṃ drutānāṃ vahnimadhyataḥ / | Context |
RArṇ, 12, 169.2 |
dhameddhavāgninā caiva jāyate hema śobhanam // | Context |
RArṇ, 12, 205.1 |
kurute garjitaṃ nādaṃ dhūmaṃ jvālāṃ vimuñcati / | Context |
RArṇ, 12, 206.2 |
sā jvālākartarī caiva śaktirghorasya kartarī // | Context |
RArṇ, 12, 304.2 |
mardayettena toyena dhāmayet khadirāgninā // | Context |
RArṇ, 13, 4.2 |
sāmānyo 'gnisahatvena mahāratnāni jārakaḥ // | Context |
RArṇ, 13, 21.3 |
tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt // | Context |
RArṇ, 13, 23.1 |
tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam / | Context |
RArṇ, 14, 88.0 |
mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam // | Context |
RArṇ, 14, 154.1 |
haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Context |
RArṇ, 14, 169.2 |
ātape dhārayitvā tu adhaḥ kuryādathānalam // | Context |
RArṇ, 15, 14.2 |
puṭayedandhamūṣāyāṃ krameṇa mṛduvahninā // | Context |
RArṇ, 15, 15.2 |
ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ // | Context |
RArṇ, 15, 19.2 |
bhavedagnisaho devi tato rasavaro bhavet // | Context |
RArṇ, 15, 29.1 |
svedayejjārayeccaiva tato vahnisaho bhavet / | Context |
RArṇ, 15, 31.3 |
svedito marditaścaiva māsādagnisaho rasaḥ // | Context |
RArṇ, 15, 118.2 |
mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Context |
RArṇ, 15, 132.2 |
khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Context |
RArṇ, 15, 144.2 |
tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet / | Context |
RArṇ, 15, 155.2 |
andhamūṣāgataṃ bhūmau svedayet kariṣāgninā // | Context |
RArṇ, 15, 158.2 |
dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt // | Context |
RArṇ, 15, 161.2 |
mārayet pūrvavidhinā garbhayantre tuṣāgninā // | Context |
RArṇ, 15, 170.1 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context |
RArṇ, 15, 177.2 |
rasasya pariṇāmāya mahadagnisthito bhavet // | Context |
RArṇ, 15, 188.1 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context |
RArṇ, 15, 196.2 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context |
RArṇ, 16, 15.2 |
prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt // | Context |
RArṇ, 16, 19.2 |
prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt // | Context |
RArṇ, 16, 80.2 |
taptāyase'thavā lohamuṣṭinā mṛduvahninā // | Context |
RArṇ, 16, 97.2 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context |
RArṇ, 16, 105.2 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet // | Context |
RArṇ, 17, 3.1 |
tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet / | Context |
RArṇ, 17, 66.1 |
prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ / | Context |
RArṇ, 17, 115.1 |
ciñcārasena sāmudraiḥ kṣīre cārkasya vahninā / | Context |
RArṇ, 17, 141.2 |
kṛtvā palāśapatre tu taddahenmṛduvahninā // | Context |
RArṇ, 17, 144.2 |
taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ // | Context |
RArṇ, 17, 156.1 |
upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca / | Context |
RArṇ, 4, 1.2 |
yantramūṣāgnimānāni na jñātvā mantravedyapi / | Context |
RArṇ, 4, 9.2 |
toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam // | Context |
RArṇ, 4, 12.1 |
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Context |
RArṇ, 4, 12.2 |
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context |
RArṇ, 4, 12.2 |
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context |
RArṇ, 4, 15.1 |
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Context |
RArṇ, 4, 19.1 |
tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet / | Context |
RArṇ, 4, 26.1 |
vahnilakṣyam avijñāya rasasyārdhakṣayo bhavet / | Context |
RArṇ, 4, 27.2 |
mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati // | Context |
RArṇ, 4, 28.2 |
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
RArṇ, 4, 50.1 |
vaṅge jvālā kapotābhā nāge malinadhūmakā / | Context |
RArṇ, 4, 51.2 |
vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā // | Context |
RArṇ, 4, 55.1 |
śukladīptiḥ saśabdaśca yadā vaiśvānaro bhavet / | Context |
RArṇ, 4, 57.3 |
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Context |
RArṇ, 4, 57.3 |
bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Context |
RArṇ, 4, 62.2 |
dāhakaṃ jvālayettena khallaṃ tenaiva śodhayet // | Context |
RArṇ, 4, 64.1 |
devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Context |
RArṇ, 4, 65.1 |
yantramūṣāgnimānāni varṇitāni sureśvari / | Context |
RArṇ, 6, 4.2 |
pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet // | Context |
RArṇ, 6, 5.1 |
dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet / | Context |
RArṇ, 6, 5.2 |
agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati // | Context |
RArṇ, 6, 6.0 |
agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye // | Context |
RArṇ, 6, 16.1 |
dhamanāt koṣṭhikāyantre bhastrābhyāṃ tīvravahninā / | Context |
RArṇ, 6, 32.2 |
kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet // | Context |
RArṇ, 6, 82.2 |
tīvrānale puṭaṃ dattvā puṭāntaṃ yāvadāgatam // | Context |
RArṇ, 6, 121.1 |
lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate / | Context |
RArṇ, 6, 131.1 |
aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt / | Context |
RArṇ, 7, 24.2 |
vaṅgavaddravate vahnau capalas tena kīrtitaḥ // | Context |
RArṇ, 7, 32.0 |
kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ // | Context |
RArṇ, 7, 70.2 |
āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari // | Context |
RArṇ, 7, 95.1 |
koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate / | Context |
RArṇ, 7, 129.3 |
lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye // | Context |
RArṇ, 7, 130.2 |
matsyapittena deveśi vahnisthaṃ dhārayet priye // | Context |
RArṇ, 7, 146.1 |
milanti ca rasenāśu vahnisthānyakṣayāṇi ca / | Context |
RArṇ, 8, 33.1 |
etatpraliptamūṣāyāṃ sudhmātās tīvravahninā / | Context |
RArṇ, 8, 75.2 |
dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Context |
RArṇ, 8, 75.2 |
dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet // | Context |
RArṇ, 9, 12.2 |
lohapātre pacedyantre haṃsapāke 'gnimānavit // | Context |
RājNigh, 13, 34.2 |
ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam // | Context |
RājNigh, 13, 115.1 |
yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Context |
RājNigh, 13, 205.2 |
yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ // | Context |
RCint, 2, 3.0 |
no preview | Context |
RCint, 2, 7.0 |
no preview | Context |
RCint, 2, 13.1 |
kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context |
RCint, 2, 13.2 |
vāraṃvāramanena vahṇividhinā gandhakṣayaṃ sādhayet sindūradyutito'nubhūya bhaṇitaḥ karmakramo'yaṃ mayā // | Context |
RCint, 3, 1.2 |
svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Context |
RCint, 3, 21.1 |
saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Context |
RCint, 3, 28.1 |
rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Context |
RCint, 3, 44.2 |
yāvaddināni vahnistho jāraṇe dhāryate rasaḥ // | Context |
RCint, 3, 45.2 |
dinamekaṃ rasendrasya yo dadāti hutāśanam // | Context |
RCint, 3, 55.2 |
vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam // | Context |
RCint, 3, 70.2 |
lohapātre pacedyantre haṃsapākāgnimānavit // | Context |
RCint, 3, 73.4 |
tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet // | Context |
RCint, 3, 83.1 |
ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet / | Context |
RCint, 3, 88.1 |
aticipiṭapātryā pidhāya saṃlipya vahninā yojyaḥ / | Context |
RCint, 3, 88.3 |
aticipiṭalohapātryā pidhāya saṃlipya vahninā yojyaḥ // | Context |
RCint, 3, 100.2 |
vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Context |
RCint, 3, 106.2 |
tataḥ kacchapayantreṇa jvalane jārayedrasam // | Context |
RCint, 3, 156.2 |
racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Context |
RCint, 3, 176.2 |
viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ // | Context |
RCint, 3, 183.1 |
no preview | Context |
RCint, 3, 192.1 |
yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca / | Context |
RCint, 4, 3.1 |
yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet / | Context |
RCint, 4, 7.1 |
piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Context |
RCint, 4, 9.2 |
melayati sarvadhātūnaṅgārāgnau tu dhamanena // | Context |
RCint, 4, 16.1 |
vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
RCint, 4, 23.2 |
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Context |
RCint, 4, 33.1 |
ekīkṛtya lohapātre pācayenmṛdunāgninā / | Context |
RCint, 5, 4.1 |
lauhapātre vinikṣipya ghṛtam agnau pratāpayet / | Context |
RCint, 6, 3.1 |
svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet / | Context |
RCint, 6, 11.1 |
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
RCint, 6, 23.1 |
samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam / | Context |
RCint, 6, 37.2 |
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Context |
RCint, 6, 45.1 |
ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Context |
RCint, 6, 70.2 |
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Context |
RCint, 7, 44.2 |
viṣavegaṃ nihantyeva vṛṣṭirdāvānalaṃ yathā // | Context |
RCint, 7, 84.3 |
dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam // | Context |
RCint, 7, 85.2 |
muñcanti nijasattvāni dhamanāt koṣṭhikāgninā // | Context |
RCint, 7, 105.2 |
sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet / | Context |
RCint, 8, 8.1 |
adhastāpa uparyāpo madhye pāradagandhakau / | Context |
RCint, 8, 31.2 |
dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ // | Context |
RCint, 8, 50.1 |
ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet / | Context |
RCint, 8, 63.2 |
vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet // | Context |
RCint, 8, 64.1 |
jvālā ca tasya roddhavyā triphalāyā rasena ca / | Context |
RCint, 8, 69.1 |
rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā / | Context |
RCint, 8, 81.3 |
nirmūlaṃ dahyate śīghraṃ yathā tūlaṃ ca vahṇinā // | Context |
RCint, 8, 96.2 |
drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva // | Context |
RCint, 8, 121.2 |
vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra // | Context |
RCint, 8, 127.1 |
vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / | Context |
RCint, 8, 127.1 |
vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā / | Context |
RCint, 8, 129.1 |
sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya / | Context |
RCint, 8, 133.1 |
tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt / | Context |
RCint, 8, 137.1 |
antarghanataram ardhaṃ suṣiraṃ paripūrya dahanamāyojya / | Context |
RCint, 8, 140.1 |
tatpuṭapātraṃ tatra śvabhrajvalane nidhāya bhūyobhiḥ / | Context |
RCint, 8, 146.2 |
tadayaḥ pacedacapalaḥ kāṣṭhendhanena vahṇinā mṛdunā // | Context |
RCint, 8, 165.1 |
arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau / | Context |
RCint, 8, 165.2 |
tāvaddahenna yāvannīlo'gnirdṛśyate suciram // | Context |
RCint, 8, 194.1 |
bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Context |
RCint, 8, 225.1 |
lauhakiṭṭāyate vahnau vidhūmaṃ dahyate'mbhasi / | Context |
RCint, 8, 277.2 |
ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam // | Context |
RCint, 8, 278.2 |
kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Context |
RCūM, 10, 5.1 |
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Context |
RCūM, 10, 6.1 |
nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam / | Context |
RCūM, 10, 8.1 |
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
RCūM, 10, 11.1 |
snigdhaṃ pṛthudalaṃ vahnisahaṃ syādbhārato'dhikam / | Context |
RCūM, 10, 78.1 |
śuddhaṃ sasyaṃ śikhikrāntaṃ pūrvabheṣajasaṃyutam / | Context |
RCūM, 10, 83.2 |
anayā mudrayā taptaṃ tailamagnau suniścitam // | Context |
RCūM, 10, 100.2 |
vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam / | Context |
RCūM, 10, 114.1 |
rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Context |
RCūM, 10, 120.1 |
kharpare'pahṛte jvālā bhavennīlā sitā yadi / | Context |
RCūM, 10, 140.1 |
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Context |
RCūM, 11, 6.2 |
vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Context |
RCūM, 11, 28.2 |
bhajedrātrau tathā vahniṃ samutthāya tataḥ prage // | Context |
RCūM, 11, 37.1 |
samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Context |
RCūM, 11, 45.2 |
praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Context |
RCūM, 12, 38.2 |
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |
RCūM, 12, 62.1 |
ahorātratrayaṃ yāvatsvedayettīvravahninā / | Context |
RCūM, 14, 2.1 |
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam / | Context |
RCūM, 14, 5.2 |
abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Context |
RCūM, 14, 35.1 |
svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Context |
RCūM, 14, 101.2 |
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhānale // | Context |
RCūM, 14, 149.2 |
palaviṃśatikaṃ nāgamadhastīvrānalaṃ kṣipet // | Context |
RCūM, 14, 152.1 |
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Context |
RCūM, 15, 49.2 |
bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm // | Context |
RCūM, 15, 67.2 |
sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ // | Context |
RCūM, 15, 72.1 |
mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam / | Context |
RCūM, 16, 27.1 |
viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ / | Context |
RCūM, 16, 33.1 |
vīthītulye gatamalarasaḥ pañcaśāṇapramāṇaṃ bhuktvā sattvaṃ gaganajanitaṃ ṣaṣṭikākṣāravahnau / | Context |
RCūM, 16, 52.2 |
sa pātrastho'gnisaṃtapto na gacchati kathañcana // | Context |
RCūM, 16, 67.2 |
so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ // | Context |
RCūM, 3, 3.2 |
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context |
RCūM, 4, 63.1 |
agniṃ prajvālya soṣṇena kāñjikena praśoṣayet / | Context |
RCūM, 4, 77.1 |
drute vahnisthite lauhe viramyāṣṭanimeṣakam / | Context |
RCūM, 4, 79.1 |
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Context |
RCūM, 4, 79.1 |
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Context |
RCūM, 4, 80.1 |
drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Context |
RCūM, 4, 81.1 |
vahnisthameva śītaṃ yat taduktaṃ svāṅgaśītalam / | Context |
RCūM, 4, 81.2 |
agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam // | Context |
RCūM, 4, 110.1 |
vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ / | Context |
RCūM, 4, 114.2 |
sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Context |
RCūM, 5, 4.2 |
adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context |
RCūM, 5, 21.1 |
pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Context |
RCūM, 5, 23.1 |
kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context |
RCūM, 5, 25.2 |
adhastādrasakumbhasya jvālayettīvrapāvakam // | Context |
RCūM, 5, 37.2 |
sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam // | Context |
RCūM, 5, 41.2 |
pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Context |
RCūM, 5, 41.2 |
pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Context |
RCūM, 5, 52.1 |
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ / | Context |
RCūM, 5, 56.1 |
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
RCūM, 5, 59.2 |
vahnimṛtsnā bhavedghoravahnitāpasahā khalu // | Context |
RCūM, 5, 65.2 |
adho'gniṃ jvālayedetattulāyantramudāhṛtam // | Context |
RCūM, 5, 74.2 |
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Context |
RCūM, 5, 82.1 |
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayedadhaḥ / | Context |
RCūM, 5, 87.1 |
adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Context |
RCūM, 5, 89.1 |
adhastājjvālayed agnimetadvā kuṇḍayantrakam / | Context |
RCūM, 5, 91.2 |
agninā tāpito nālāt toye tasmin patatyadhaḥ // | Context |
RCūM, 5, 93.1 |
ūrdhvaṃ vahnir adhaścāpo madhye tu rasasaṃgrahaḥ / | Context |
RCūM, 5, 109.1 |
yāmayugmam atidhmānānnāsau dravati vahninā / | Context |
RCūM, 5, 110.2 |
varamūṣeti nirdiṣṭā yāmaṃ vahniṃ saheta ca // | Context |
RCūM, 5, 116.2 |
sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Context |
RCūM, 5, 147.1 |
yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ / | Context |
RCūM, 5, 150.1 |
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / | Context |
RCūM, 5, 158.2 |
vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context |
RHT, 10, 17.1 |
koṣṭhakadhamanavidhinā tīvraṃ bhastrānalena tatpatati / | Context |
RHT, 13, 7.2 |
śatavāpyaṃ yadvahnau drāvitaṃ hi bījaṃ viśuddhamidaṃ // | Context |
RHT, 14, 4.2 |
dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme // | Context |
RHT, 16, 18.2 |
nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Context |
RHT, 2, 3.2 |
sūtasya kāñjikena tridinaṃ mṛduvahninā svedaḥ // | Context |
RHT, 2, 15.1 |
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnau / | Context |
RHT, 2, 15.2 |
saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ // | Context |
RHT, 5, 11.1 |
saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim / | Context |
RHT, 5, 12.1 |
tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena / | Context |
RHT, 5, 26.1 |
stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām / | Context |
RHT, 5, 56.1 |
mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam / | Context |
RHT, 6, 18.2 |
agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Context |
RHT, 7, 1.2 |
yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt // | Context |
RHT, 7, 5.2 |
dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context |
RHT, 7, 5.2 |
dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context |
RHT, 7, 9.2 |
kuryājjāraṇamevaṃ kramakramādvardhayedagnim // | Context |
RHT, 8, 2.2 |
śvetai raktaiḥ pītairvahneḥ khalu varṇato jñeyaḥ // | Context |
RKDh, 1, 1, 21.1 |
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
RKDh, 1, 1, 35.1 |
cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Context |
RKDh, 1, 1, 36.2 |
anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Context |
RKDh, 1, 1, 40.1 |
mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit / | Context |
RKDh, 1, 1, 45.2 |
bhūgarte tat samādhāya cordhvamākīrya vahninā // | Context |
RKDh, 1, 1, 51.1 |
kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Context |
RKDh, 1, 1, 53.2 |
ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ // | Context |
RKDh, 1, 1, 64.3 |
garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam // | Context |
RKDh, 1, 1, 65.1 |
atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam / | Context |
RKDh, 1, 1, 77.3 |
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
RKDh, 1, 1, 103.1 |
tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe / | Context |
RKDh, 1, 1, 127.1 |
adhastājjvālayed agniṃ yantraṃ tat kandukābhidham / | Context |
RKDh, 1, 1, 128.3 |
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Context |
RKDh, 1, 1, 130.1 |
adho'gniṃ jvālayettatra tat syāt kandukayantrakam / | Context |
RKDh, 1, 1, 149.1 |
kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam / | Context |
RKDh, 1, 1, 163.1 |
cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / | Context |
RKDh, 1, 1, 205.1 |
vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Context |
RKDh, 1, 1, 205.1 |
vahnau mṛtsnā bhaved ghoravahnitāpasahā khalu / | Context |
RKDh, 1, 2, 20.2 |
śukladīptiḥ saśabdastu yadā vaiśvānaro bhavet // | Context |
RMañj, 1, 6.1 |
śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / | Context |
RMañj, 1, 30.1 |
ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / | Context |
RMañj, 2, 26.1 |
niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / | Context |
RMañj, 2, 34.2 |
pācayed vālukāyantre kramavṛddhāgninā dinam / | Context |
RMañj, 2, 42.3 |
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
RMañj, 2, 45.1 |
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / | Context |
RMañj, 2, 46.1 |
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / | Context |
RMañj, 2, 48.1 |
mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / | Context |
RMañj, 3, 11.1 |
ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / | Context |
RMañj, 3, 36.3 |
dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // | Context |
RMañj, 3, 37.2 |
caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // | Context |
RMañj, 3, 42.1 |
dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / | Context |
RMañj, 3, 45.1 |
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Context |
RMañj, 3, 60.1 |
kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / | Context |
RMañj, 3, 81.1 |
sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / | Context |
RMañj, 5, 10.1 |
agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Context |
RMañj, 5, 27.1 |
agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / | Context |
RMañj, 5, 28.1 |
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
RMañj, 5, 47.2 |
paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // | Context |
RMañj, 6, 30.1 |
śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / | Context |
RMañj, 6, 145.2 |
lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // | Context |
RMañj, 6, 161.1 |
adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / | Context |
RMañj, 6, 174.0 |
gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // | Context |
RMañj, 6, 187.1 |
sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Context |
RMañj, 6, 198.2 |
saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // | Context |
RMañj, 6, 231.2 |
yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // | Context |
RMañj, 6, 237.1 |
vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Context |
RMañj, 6, 250.1 |
caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / | Context |
RMañj, 6, 290.2 |
vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // | Context |
RMañj, 6, 329.1 |
mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / | Context |
RPSudh, 1, 52.2 |
culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // | Context |
RPSudh, 1, 54.3 |
garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context |
RPSudh, 1, 58.1 |
adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Context |
RPSudh, 1, 84.2 |
kramādagniḥ prakartavyo divasārdhakameva hi // | Context |
RPSudh, 1, 94.2 |
samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // | Context |
RPSudh, 1, 129.1 |
tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / | Context |
RPSudh, 10, 13.3 |
kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai // | Context |
RPSudh, 10, 20.1 |
caturyāmaṃ dhmāpitā hi dravate naiva vahninā / | Context |
RPSudh, 10, 42.2 |
sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ // | Context |
RPSudh, 10, 45.3 |
adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // | Context |
RPSudh, 10, 49.2 |
adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Context |
RPSudh, 10, 50.2 |
upariṣṭādadhastācca vahniṃ kuryātprayatnataḥ / | Context |
RPSudh, 2, 14.2 |
gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // | Context |
RPSudh, 2, 83.2 |
paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // | Context |
RPSudh, 3, 4.1 |
niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Context |
RPSudh, 3, 8.1 |
ḍamarūkābhidhayaṃtravareṇa taṃ dvidaśayāmamamuṃ paca vahninā / | Context |
RPSudh, 3, 11.2 |
kuru bhiṣagvara vahnim adhastataḥ sa ca bhavedaruṇaḥ kamalacchaviḥ // | Context |
RPSudh, 3, 15.1 |
atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām / | Context |
RPSudh, 3, 16.2 |
dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Context |
RPSudh, 3, 21.1 |
divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Context |
RPSudh, 3, 30.2 |
dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī / | Context |
RPSudh, 3, 33.2 |
tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Context |
RPSudh, 3, 37.2 |
kanakamūlarasena ca pācitaṃ tadanu saptadinaṃ kṛśavahninā // | Context |
RPSudh, 3, 39.2 |
balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam // | Context |
RPSudh, 3, 55.2 |
pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram // | Context |
RPSudh, 3, 62.1 |
yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau / | Context |
RPSudh, 4, 10.1 |
madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / | Context |
RPSudh, 4, 23.2 |
yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / | Context |
RPSudh, 4, 29.1 |
vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Context |
RPSudh, 4, 43.1 |
yāmaikaṃ pācayedagnau garbhayantrodarāntare / | Context |
RPSudh, 4, 52.2 |
cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Context |
RPSudh, 4, 68.2 |
agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // | Context |
RPSudh, 4, 82.2 |
chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // | Context |
RPSudh, 4, 88.2 |
puṭayedagninā samyak svāṃgaśītaṃ samuddharet // | Context |
RPSudh, 4, 90.2 |
vipacedagniyogena yāmaṣoḍaśamātrayā // | Context |
RPSudh, 4, 98.2 |
puṭena vipaced dhīmān vārāheṇa kharāgninā / | Context |
RPSudh, 4, 100.2 |
adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / | Context |
RPSudh, 5, 7.1 |
vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / | Context |
RPSudh, 5, 8.1 |
pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / | Context |
RPSudh, 5, 11.2 |
kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Context |
RPSudh, 5, 13.2 |
paścātkulatthaje kvāthe takre mūtre'tha vahninā // | Context |
RPSudh, 5, 14.2 |
tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // | Context |
RPSudh, 5, 29.1 |
yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / | Context |
RPSudh, 5, 32.2 |
agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // | Context |
RPSudh, 5, 36.1 |
yadi cet śatavārāṇi pācayettīvravahninā / | Context |
RPSudh, 5, 87.2 |
praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Context |
RPSudh, 5, 99.1 |
vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / | Context |
RPSudh, 5, 109.1 |
agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / | Context |
RPSudh, 5, 121.1 |
kṛtau yenāgnisahanau sūtakharparakau śubhau / | Context |
RPSudh, 5, 127.1 |
pradhmāte kharpare jvālā sitā nīlā bhavedyadā / | Context |
RPSudh, 6, 8.1 |
vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / | Context |
RPSudh, 6, 46.1 |
vahninā svedayedrātrau prātarutthāya mardayet / | Context |
RPSudh, 7, 34.1 |
vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / | Context |
RPSudh, 7, 34.2 |
viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / | Context |
RRÅ, R.kh., 2, 10.2 |
ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context |
RRÅ, R.kh., 2, 30.2 |
cullyopari paced vahnau bhasma syādaruṇopamam // | Context |
RRÅ, R.kh., 2, 36.1 |
saptadhā mriyate sūtaḥ svedayed gomayāgninā / | Context |
RRÅ, R.kh., 3, 5.1 |
tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Context |
RRÅ, R.kh., 3, 5.1 |
tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Context |
RRÅ, R.kh., 3, 6.1 |
kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet / | Context |
RRÅ, R.kh., 3, 6.2 |
mūṣādho gomayaṃ cātra dattvā ca pāvakam // | Context |
RRÅ, R.kh., 3, 10.2 |
pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Context |
RRÅ, R.kh., 3, 21.2 |
liptvā niyāmakā deyā ūrdhvaścādhas mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet // | Context |
RRÅ, R.kh., 3, 29.2 |
dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ // | Context |
RRÅ, R.kh., 3, 44.1 |
adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā / | Context |
RRÅ, R.kh., 4, 2.2 |
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahninā // | Context |
RRÅ, R.kh., 4, 3.2 |
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet // | Context |
RRÅ, R.kh., 4, 12.2 |
śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet // | Context |
RRÅ, R.kh., 4, 23.2 |
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Context |
RRÅ, R.kh., 4, 26.2 |
sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet // | Context |
RRÅ, R.kh., 4, 42.1 |
mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet / | Context |
RRÅ, R.kh., 4, 47.2 |
vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam // | Context |
RRÅ, R.kh., 5, 8.1 |
tadvahnijvalitā deśe hṛtvā dhāryā hyadhomukhā / | Context |
RRÅ, R.kh., 5, 24.2 |
mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet // | Context |
RRÅ, R.kh., 6, 3.2 |
muñcatyagnau vinikṣipte pināko dalasaṃcayam // | Context |
RRÅ, R.kh., 6, 4.2 |
darduro nihito hyagnau kurute darduradhvanim // | Context |
RRÅ, R.kh., 6, 5.1 |
nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati / | Context |
RRÅ, R.kh., 6, 6.1 |
vajrābhrakaṃ vahnisaṃsthaṃ na kiṃcid vikṛtiṃ vrajet / | Context |
RRÅ, R.kh., 6, 7.1 |
dhamedvajrābhrakaṃ vahnau tataḥ kṣīre niṣecayet / | Context |
RRÅ, R.kh., 6, 16.1 |
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / | Context |
RRÅ, R.kh., 6, 41.2 |
ekīkṛtya lauhapātre pācayenmṛduvahninā // | Context |
RRÅ, R.kh., 7, 14.2 |
daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ // | Context |
RRÅ, R.kh., 7, 31.2 |
vahnisaṃdīpanaṃ kṛtvā praharadvayena vidrumaṃ mriyate // | Context |
RRÅ, R.kh., 8, 50.1 |
gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā / | Context |
RRÅ, R.kh., 8, 81.2 |
atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ // | Context |
RRÅ, R.kh., 9, 5.1 |
śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam / | Context |
RRÅ, R.kh., 9, 55.2 |
mṛdvagninā pacettāvad yāvajjīryati gandhakam // | Context |
RRÅ, V.kh., 10, 13.2 |
kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Context |
RRÅ, V.kh., 10, 73.2 |
vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake // | Context |
RRÅ, V.kh., 10, 88.2 |
tadvanmardyaṃ punaḥ śoṣyaṃ pācayenmandavahninā // | Context |
RRÅ, V.kh., 11, 29.0 |
naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā // | Context |
RRÅ, V.kh., 12, 4.2 |
dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ // | Context |
RRÅ, V.kh., 12, 18.1 |
vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi / | Context |
RRÅ, V.kh., 12, 20.2 |
vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet // | Context |
RRÅ, V.kh., 12, 29.2 |
liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Context |
RRÅ, V.kh., 12, 35.1 |
yāvaddināni vahnau tu dhāraṇe jāryate rasaḥ / | Context |
RRÅ, V.kh., 12, 81.1 |
mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt / | Context |
RRÅ, V.kh., 13, 32.2 |
mṛdvagninā pacedyāmaṃ yāvadbhavati golakam / | Context |
RRÅ, V.kh., 13, 39.1 |
śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Context |
RRÅ, V.kh., 13, 40.1 |
caṇḍāgninā pacettāvadyāvad dvādaśayāmakam / | Context |
RRÅ, V.kh., 13, 55.2 |
tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā / | Context |
RRÅ, V.kh., 13, 66.1 |
piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā / | Context |
RRÅ, V.kh., 13, 74.1 |
aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā / | Context |
RRÅ, V.kh., 13, 88.2 |
milanti nātra saṃdehas tīvradhmānānalena tu // | Context |
RRÅ, V.kh., 14, 48.1 |
taṃ ruddhvā vajramūṣāyāṃ tridinaṃ tuṣavahninā / | Context |
RRÅ, V.kh., 14, 58.1 |
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Context |
RRÅ, V.kh., 14, 65.2 |
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Context |
RRÅ, V.kh., 14, 82.2 |
mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Context |
RRÅ, V.kh., 15, 16.2 |
ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam // | Context |
RRÅ, V.kh., 15, 47.2 |
mūṣārdhaṃ vinyasettatra karīṣatuṣavahninā // | Context |
RRÅ, V.kh., 15, 97.2 |
dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā // | Context |
RRÅ, V.kh., 15, 98.2 |
taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet // | Context |
RRÅ, V.kh., 15, 99.2 |
ṣaḍguṇaṃ jārayedevaṃ gaṃdhakaṃ mṛduvahninā // | Context |
RRÅ, V.kh., 15, 119.2 |
mūṣāyantreṇa tatsūtaṃ pacetkārīṣavahninā // | Context |
RRÅ, V.kh., 16, 17.2 |
pādamātraṃ tu tāṃ garbhe karīṣaṃ tuṣavahninā // | Context |
RRÅ, V.kh., 16, 19.1 |
māsamātramidaṃ kuryādbhavedagnisaho rasaḥ / | Context |
RRÅ, V.kh., 16, 22.2 |
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Context |
RRÅ, V.kh., 16, 38.2 |
kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Context |
RRÅ, V.kh., 16, 38.2 |
kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā // | Context |
RRÅ, V.kh., 16, 45.1 |
tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet / | Context |
RRÅ, V.kh., 16, 50.1 |
divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context |
RRÅ, V.kh., 16, 50.1 |
divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā / | Context |
RRÅ, V.kh., 16, 58.1 |
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Context |
RRÅ, V.kh., 16, 58.2 |
svedayedvā divārātrau kārīṣāgnāvathoddharet // | Context |
RRÅ, V.kh., 16, 67.2 |
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Context |
RRÅ, V.kh., 16, 68.1 |
svedayedvā divārātrau nirvāte kariṣāgninā / | Context |
RRÅ, V.kh., 16, 78.2 |
ruddhvā dinatrayaṃ svedyaṃ karīṣatuṣavahninā // | Context |
RRÅ, V.kh., 16, 86.2 |
karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Context |
RRÅ, V.kh., 16, 86.2 |
karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā // | Context |
RRÅ, V.kh., 16, 108.2 |
pacejjīrṇaṃ bhavedyāvattatraiva mṛduvahninā // | Context |
RRÅ, V.kh., 16, 111.1 |
ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Context |
RRÅ, V.kh., 17, 12.2 |
karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā // | Context |
RRÅ, V.kh., 18, 12.2 |
svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context |
RRÅ, V.kh., 18, 12.2 |
svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā / | Context |
RRÅ, V.kh., 18, 59.1 |
satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam / | Context |
RRÅ, V.kh., 18, 128.2 |
vedhayedagninā taptān sarvaṃ bhavati kāṃcanam // | Context |
RRÅ, V.kh., 18, 136.2 |
ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ // | Context |
RRÅ, V.kh., 18, 138.1 |
tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā / | Context |
RRÅ, V.kh., 18, 146.2 |
karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat // | Context |
RRÅ, V.kh., 19, 3.1 |
mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai / | Context |
RRÅ, V.kh., 19, 40.1 |
ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Context |
RRÅ, V.kh., 19, 41.2 |
ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet // | Context |
RRÅ, V.kh., 19, 44.2 |
vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Context |
RRÅ, V.kh., 19, 45.1 |
kramavṛddhāgninā paścātpaceddivasapañcakam / | Context |
RRÅ, V.kh., 19, 46.3 |
caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham // | Context |
RRÅ, V.kh., 19, 53.1 |
kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Context |
RRÅ, V.kh., 19, 55.2 |
niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet // | Context |
RRÅ, V.kh., 19, 56.2 |
raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet // | Context |
RRÅ, V.kh., 19, 78.1 |
pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet / | Context |
RRÅ, V.kh., 19, 82.2 |
mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam // | Context |
RRÅ, V.kh., 19, 83.3 |
ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit // | Context |
RRÅ, V.kh., 19, 84.2 |
pacenmṛdvagninā tāvadyāvatphenaṃ nivartate // | Context |
RRÅ, V.kh., 19, 99.1 |
mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam / | Context |
RRÅ, V.kh., 19, 111.1 |
puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate / | Context |
RRÅ, V.kh., 19, 123.1 |
tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Context |
RRÅ, V.kh., 2, 5.2 |
śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam // | Context |
RRÅ, V.kh., 2, 19.2 |
mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Context |
RRÅ, V.kh., 2, 37.1 |
golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Context |
RRÅ, V.kh., 2, 46.1 |
ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet / | Context |
RRÅ, V.kh., 2, 50.2 |
dinānte pātanāyantre pātayeccaṇḍavahninā // | Context |
RRÅ, V.kh., 20, 9.1 |
tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet / | Context |
RRÅ, V.kh., 20, 20.2 |
taṃ paceddhaṇḍikāyaṃtre dviyāmaṃ laghuvahninā // | Context |
RRÅ, V.kh., 20, 24.1 |
pātayetpātanāyaṃtre dinaikaṃ mandavahninā / | Context |
RRÅ, V.kh., 20, 29.2 |
khoṭabaddho bhavetsākṣāt tīvradhāmānalena tu // | Context |
RRÅ, V.kh., 20, 36.2 |
mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam // | Context |
RRÅ, V.kh., 20, 54.1 |
karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ / | Context |
RRÅ, V.kh., 20, 57.1 |
karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham / | Context |
RRÅ, V.kh., 20, 66.2 |
kārayedagnitaptāni tasmin kṣīre niṣecayet // | Context |
RRÅ, V.kh., 20, 90.2 |
ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet // | Context |
RRÅ, V.kh., 20, 100.2 |
haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Context |
RRÅ, V.kh., 20, 125.1 |
kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet / | Context |
RRÅ, V.kh., 20, 129.1 |
dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam / | Context |
RRÅ, V.kh., 3, 41.2 |
vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Context |
RRÅ, V.kh., 3, 68.1 |
laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet / | Context |
RRÅ, V.kh., 3, 74.2 |
toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam // | Context |
RRÅ, V.kh., 3, 96.3 |
tīvrānale dinaikena śuddhimāyānti tāni vai // | Context |
RRÅ, V.kh., 4, 11.1 |
koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā / | Context |
RRÅ, V.kh., 4, 18.2 |
truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet // | Context |
RRÅ, V.kh., 4, 31.1 |
nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet / | Context |
RRÅ, V.kh., 4, 34.2 |
puṭayedbhūdhare yantre karīṣāgnau dināvadhi // | Context |
RRÅ, V.kh., 4, 55.2 |
paceccaṇḍāgninā tāvaddinānāmekaviṃśatim // | Context |
RRÅ, V.kh., 4, 59.1 |
pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Context |
RRÅ, V.kh., 4, 89.2 |
ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte // | Context |
RRÅ, V.kh., 4, 92.2 |
tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā / | Context |
RRÅ, V.kh., 6, 5.1 |
dinaikaṃ pātanāyantre pācayellaghunāgninā / | Context |
RRÅ, V.kh., 6, 34.2 |
bhūdhare dinamekaṃ tu karīṣāgnau vipācayet // | Context |
RRÅ, V.kh., 6, 44.1 |
sarvaṃ snigdhaghaṭe ruddhvā pācayenmṛduvahninā / | Context |
RRÅ, V.kh., 6, 51.2 |
ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte // | Context |
RRÅ, V.kh., 6, 54.1 |
śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet / | Context |
RRÅ, V.kh., 6, 55.1 |
tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham / | Context |
RRÅ, V.kh., 6, 56.2 |
tenālepyaṃ raviśaśidalaṃ kharpare vahnipakvam // | Context |
RRÅ, V.kh., 6, 59.2 |
tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet // | Context |
RRÅ, V.kh., 6, 75.2 |
gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ // | Context |
RRÅ, V.kh., 6, 79.1 |
śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet / | Context |
RRÅ, V.kh., 6, 79.2 |
tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Context |
RRÅ, V.kh., 6, 88.1 |
ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ / | Context |
RRÅ, V.kh., 6, 94.2 |
chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet // | Context |
RRÅ, V.kh., 6, 105.1 |
dattvā nirudhya mūṣāyāṃ svedayenmṛduvahninā / | Context |
RRÅ, V.kh., 6, 113.1 |
tuṣāgninā prayatnena samuddhṛtyātha nikṣipet / | Context |
RRÅ, V.kh., 7, 19.2 |
karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context |
RRÅ, V.kh., 7, 19.2 |
karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā // | Context |
RRÅ, V.kh., 7, 55.1 |
chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet / | Context |
RRÅ, V.kh., 7, 73.2 |
gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet / | Context |
RRÅ, V.kh., 7, 80.1 |
mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Context |
RRÅ, V.kh., 7, 80.1 |
mardayettaptakhalve taṃ karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā / | Context |
RRÅ, V.kh., 8, 30.2 |
bhāṇḍamadhye nidhāyātha pācayeddīpavahninā // | Context |
RRÅ, V.kh., 8, 77.1 |
cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ / | Context |
RRÅ, V.kh., 8, 81.2 |
sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Context |
RRÅ, V.kh., 8, 85.2 |
ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam // | Context |
RRÅ, V.kh., 8, 99.1 |
mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat / | Context |
RRÅ, V.kh., 8, 102.1 |
yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Context |
RRÅ, V.kh., 8, 116.2 |
tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Context |
RRÅ, V.kh., 8, 119.1 |
cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat / | Context |
RRÅ, V.kh., 8, 141.1 |
gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet / | Context |
RRÅ, V.kh., 9, 17.2 |
cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Context |
RRÅ, V.kh., 9, 26.1 |
vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Context |
RRÅ, V.kh., 9, 48.1 |
vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet / | Context |
RRÅ, V.kh., 9, 62.2 |
tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // | Context |
RRÅ, V.kh., 9, 63.2 |
kārīṣavahninā pacyāt ahorātrātsamuddharet // | Context |
RRÅ, V.kh., 9, 70.2 |
tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Context |
RRÅ, V.kh., 9, 75.2 |
kārīṣāgnau divārātrau pācayitvā samuddharet // | Context |
RRÅ, V.kh., 9, 83.1 |
kārīṣāgnau divārātrau samuddhṛtyātha mardayet / | Context |
RRÅ, V.kh., 9, 110.1 |
mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ / | Context |
RRÅ, V.kh., 9, 124.2 |
grasantyeva na saṃdehas tīvradhmātānalena ca // | Context |
RRS, 10, 14.3 |
yāmayugmaparidhmānān nāsau dravati vahninā // | Context |
RRS, 10, 15.3 |
varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā // | Context |
RRS, 10, 21.2 |
sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Context |
RRS, 10, 22.1 |
drave dravībhāvamukhe mūṣāyā dhmānayogataḥ / | Context |
RRS, 10, 50.1 |
yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ / | Context |
RRS, 10, 52.3 |
vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam // | Context |
RRS, 10, 60.2 |
vahninā vihite pāke tadbhāṇḍapuṭamucyate // | Context |
RRS, 11, 18.0 |
śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ // | Context |
RRS, 11, 19.0 |
niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ // | Context |
RRS, 11, 45.2 |
kuryāt tiryakpātanapātitasūtaṃ krameṇa dṛḍhavahnim // | Context |
RRS, 11, 46.1 |
saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau / | Context |
RRS, 11, 75.1 |
bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ / | Context |
RRS, 11, 84.1 |
yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā / | Context |
RRS, 11, 85.1 |
yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ / | Context |
RRS, 11, 86.1 |
ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ / | Context |
RRS, 11, 109.1 |
agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam / | Context |
RRS, 11, 112.1 |
agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ / | Context |
RRS, 11, 119.2 |
saptadhā sveditaḥ sūto mriyate gomayāgninā // | Context |
RRS, 2, 5.1 |
pinākaṃ pāvakottaptaṃ vimuñcati daloccayam / | Context |
RRS, 2, 6.1 |
nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam / | Context |
RRS, 2, 8.1 |
vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam / | Context |
RRS, 2, 68.1 |
piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā / | Context |
RRS, 2, 86.1 |
vidhāya golaṃ lavaṇākhyayantre paceddinārdhaṃ mṛduvahninā ca / | Context |
RRS, 2, 107.1 |
vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam / | Context |
RRS, 2, 134.1 |
anayā mudrayā taptaṃ tailamagnau suniścitam / | Context |
RRS, 2, 136.2 |
vaṅgavaddravate vahnau capalastena kīrtitaḥ // | Context |
RRS, 2, 145.1 |
rasaśca rasakaścobhau yenāgnisahanau kṛtau / | Context |
RRS, 2, 152.1 |
kharpare prahṛte jvālā bhavennīlā sitā yadi / | Context |
RRS, 3, 19.1 |
vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Context |
RRS, 3, 40.1 |
bhajedrātrau tathā vahniṃ samutthāya tathā prage / | Context |
RRS, 3, 81.1 |
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Context |
RRS, 3, 88.2 |
praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Context |
RRS, 4, 43.2 |
vajraṃ bhasmatvamāyāti karmavajjñānavahninā // | Context |
RRS, 4, 68.1 |
ahorātratrayaṃ yāvat svedayet tīvravahninā / | Context |
RRS, 5, 2.1 |
prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam / | Context |
RRS, 5, 6.2 |
abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Context |
RRS, 5, 35.1 |
svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Context |
RRS, 5, 52.1 |
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / | Context |
RRS, 5, 57.2 |
samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Context |
RRS, 5, 59.2 |
mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context |
RRS, 5, 110.1 |
tīkṣṇalohasya patrāṇi nirdalāni dṛḍhe'nale / | Context |
RRS, 5, 131.1 |
mṛtasūtasya pādena praliptāni puṭānale / | Context |
RRS, 5, 162.2 |
ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām // | Context |
RRS, 5, 174.2 |
palaviṃśatikaṃ śuddhamadhastīvrānalaṃ kṣipet // | Context |
RRS, 5, 177.1 |
evaṃ viṃśatirātrāṇi pacettīvreṇa vahninā / | Context |
RRS, 7, 3.2 |
vahnikarmāṇi cāgneye yāmye pāṣāṇakarma ca // | Context |
RRS, 8, 51.2 |
dravairvā vahnikāgrāso bhañjanī vādibhir matā // | Context |
RRS, 8, 55.1 |
drute vahnisthite lohe viramyāṣṭanimeṣakam / | Context |
RRS, 8, 58.1 |
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Context |
RRS, 8, 58.1 |
yadā hutāśo dīptārciḥ śuklotthānasamanvitaḥ / | Context |
RRS, 8, 59.1 |
drāvyadravyanibhā jvālā dṛśyate dhamane yadā / | Context |
RRS, 8, 60.0 |
vahnistham eva śītaṃ yattaduktaṃ svāṅgaśītalam // | Context |
RRS, 8, 61.0 |
agnerākṛṣya śītaṃ yattad bahiḥśītamucyate // | Context |
RRS, 8, 94.1 |
vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ / | Context |
RRS, 8, 98.2 |
mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate // | Context |
RRS, 9, 12.2 |
agnibalenaiva tato garbhe dravanti sarvasattvāni // | Context |
RRS, 9, 16.1 |
agninā tāpito nālāttoye tasminpatatyadhaḥ / | Context |
RRS, 9, 18.2 |
toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam // | Context |
RRS, 9, 21.1 |
sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā / | Context |
RRS, 9, 21.2 |
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context |
RRS, 9, 21.2 |
yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā // | Context |
RRS, 9, 26.1 |
ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ / | Context |
RRS, 9, 30.1 |
karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit / | Context |
RRS, 9, 31.2 |
aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Context |
RRS, 9, 42.1 |
śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit / | Context |
RRS, 9, 48.2 |
adhastādrasakumbhasya jvālayettīvrapāvakam // | Context |
RRS, 9, 56.2 |
ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ / | Context |
RRS, 9, 61.2 |
vahnimṛtsnā bhaved ghoravahnitāpasahā khalu // | Context |
RRS, 9, 64.1 |
tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ / | Context |
RRS, 9, 70.1 |
mṛdā vilipya saṃdhiṃ ca vahniṃ prajvālayed adhaḥ / | Context |
RRS, 9, 75.1 |
adhastājjvālayedagniṃ yantraṃ tatkandukābhidham / | Context |
RRS, 9, 76.3 |
adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam // | Context |
RSK, 1, 21.2 |
tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Context |
RSK, 1, 35.2 |
kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet // | Context |
RSK, 1, 43.2 |
yadā nāvartate vahnau nordhvaṃ gacchettadā mṛtaḥ // | Context |
RSK, 2, 4.1 |
svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije / | Context |
RSK, 2, 8.2 |
triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet // | Context |
RSK, 2, 18.1 |
gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā / | Context |
RSK, 2, 39.1 |
lohapatraṃ gandhaliptaṃ vahnau taptaṃ punaḥ punaḥ / | Context |
RSK, 2, 52.2 |
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Context |
RSK, 2, 58.2 |
pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet // | Context |
ŚdhSaṃh, 2, 11, 2.1 |
svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet / | Context |
ŚdhSaṃh, 2, 11, 12.2 |
vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Context |
ŚdhSaṃh, 2, 11, 33.1 |
kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Context |
ŚdhSaṃh, 2, 11, 44.2 |
mardayitvā puṭedvahnau dadyādevaṃ puṭatrayam // | Context |
ŚdhSaṃh, 2, 11, 60.1 |
kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet / | Context |
ŚdhSaṃh, 2, 11, 69.1 |
marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim / | Context |
ŚdhSaṃh, 2, 11, 69.3 |
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet // | Context |
ŚdhSaṃh, 2, 11, 78.1 |
ebhirvimiśritāḥ sarve dhātavo gāḍhavahninā / | Context |
ŚdhSaṃh, 2, 11, 81.2 |
tadgole nihitaṃ vajraṃ tadgolaṃ vahninā dhamet // | Context |
ŚdhSaṃh, 2, 11, 97.2 |
bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet // | Context |
ŚdhSaṃh, 2, 11, 101.1 |
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Context |
ŚdhSaṃh, 2, 11, 101.2 |
kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet // | Context |
ŚdhSaṃh, 2, 11, 103.1 |
tannīraṃ kvāthayedvahnau yāvatsarvaṃ viśuṣyati / | Context |
ŚdhSaṃh, 2, 12, 11.2 |
viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari // | Context |
ŚdhSaṃh, 2, 12, 12.1 |
tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam / | Context |
ŚdhSaṃh, 2, 12, 13.2 |
lohapātre vinikṣipya ghṛtamagnau pratāpayet // | Context |
ŚdhSaṃh, 2, 12, 32.2 |
niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Context |
ŚdhSaṃh, 2, 12, 33.1 |
tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Context |
ŚdhSaṃh, 2, 12, 78.1 |
agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Context |
ŚdhSaṃh, 2, 12, 122.2 |
vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // | Context |
ŚdhSaṃh, 2, 12, 152.2 |
saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet // | Context |
ŚdhSaṃh, 2, 12, 186.2 |
caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 198.1 |
vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Context |
ŚdhSaṃh, 2, 12, 236.2 |
dadyānmṛdupuṭaṃ vahnau tataḥ sūkṣmaṃ vicūrṇayet // | Context |
ŚdhSaṃh, 2, 12, 242.1 |
vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet / | Context |
ŚdhSaṃh, 2, 12, 255.2 |
adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // | Context |
ŚdhSaṃh, 2, 12, 262.1 |
vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / | Context |