| BhPr, 1, 8, 4.2 | 
	| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Kontext | 
	| BhPr, 1, 8, 21.1 | 
	| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Kontext | 
	| BhPr, 1, 8, 22.1 | 
	| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 35.0 | 
	| vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // | Kontext | 
	| BhPr, 1, 8, 87.1 | 
	| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Kontext | 
	| BhPr, 1, 8, 112.2 | 
	| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Kontext | 
	| KaiNigh, 2, 125.2 | 
	| śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // | Kontext | 
	| MPālNigh, 4, 20.1 | 
	| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Kontext | 
	| MPālNigh, 4, 20.2 | 
	| kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // | Kontext | 
	| MPālNigh, 4, 49.2 | 
	| puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // | Kontext | 
	| RArṇ, 1, 11.2 | 
	| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Kontext | 
	| RCint, 3, 53.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Kontext | 
	| RCint, 3, 53.2 | 
	| āliṅgane dvau priyatvācchivaretasaḥ // | Kontext | 
	| RCint, 3, 196.2 | 
	| mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // | Kontext | 
	| RCint, 3, 202.2 | 
	| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Kontext | 
	| RCint, 4, 30.1 | 
	| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / | Kontext | 
	| RCint, 8, 214.2 | 
	| vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // | Kontext | 
	| RCint, 8, 259.2 | 
	| tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // | Kontext | 
	| RCūM, 14, 5.1 | 
	| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Kontext | 
	| RCūM, 15, 7.2 | 
	| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Kontext | 
	| RCūM, 9, 2.1 | 
	| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Kontext | 
	| RMañj, 3, 54.2 | 
	| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // | Kontext | 
	| RMañj, 6, 24.1 | 
	| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Kontext | 
	| RMañj, 6, 24.2 | 
	| ato viśeṣato rakṣedyakṣmiṇo malaretasī // | Kontext | 
	| RPSudh, 2, 84.2 | 
	| śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // | Kontext | 
	| RRÅ, R.kh., 1, 28.2 | 
	| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Kontext | 
	| RRÅ, R.kh., 8, 32.1 | 
	| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Kontext | 
	| RRS, 10, 75.2 | 
	| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Kontext | 
	| RRS, 11, 97.2 | 
	| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Kontext | 
	| RRS, 2, 2.1 | 
	| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Kontext | 
	| RRS, 5, 6.1 | 
	| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Kontext | 
	| RRS, 5, 30.1 | 
	| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Kontext | 
	| RSK, 1, 2.2 | 
	| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext | 
	| RSK, 2, 12.1 | 
	| vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / | Kontext | 
	| ŚdhSaṃh, 2, 12, 267.1 | 
	| taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Kontext |