| BhPr, 1, 8, 4.2 |
| patitaṃ yaddharāpṛṣṭhe retastaddhematām agāt // | Context |
| BhPr, 1, 8, 21.1 |
| tāraṃ śarīrasya karoti tāpaṃ vidhvaṃsanaṃ yacchati śukranāśam / | Context |
| BhPr, 1, 8, 22.1 |
| śukraṃ yatkārttikeyasya patitaṃ dharaṇītale / | Context |
| BhPr, 1, 8, 35.0 |
| vīryaṃ jātastato nāgaḥ sarvarogāpaho nṛṇām // | Context |
| BhPr, 1, 8, 87.1 |
| śivāṅgāt pracyutaṃ retaḥ patitaṃ dharaṇītale / | Context |
| BhPr, 1, 8, 112.2 |
| saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram // | Context |
| KaiNigh, 2, 125.2 |
| śukraujaḥkeśadṛṣṭighnāḥ kaṭavaḥ paṭavaḥ sarāḥ // | Context |
| MPālNigh, 4, 20.1 |
| gaganaṃ kṛmikuṣṭhamehahṛd viśadaṃ śukrakaraṃ ca dīpanam / | Context |
| MPālNigh, 4, 20.2 |
| kathitaṃ munibhiśca pūrvajair balyakṛcchukrakaraṃ ca sevitam // | Context |
| MPālNigh, 4, 49.2 |
| puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ // | Context |
| RArṇ, 1, 11.2 |
| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Context |
| RCint, 3, 53.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam / | Context |
| RCint, 3, 53.2 |
| āliṅgane dvau priyatvācchivaretasaḥ // | Context |
| RCint, 3, 196.2 |
| mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane // | Context |
| RCint, 3, 202.2 |
| maithunāccalite śukre jāyate prāṇasaṃśayaḥ // | Context |
| RCint, 4, 30.1 |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam / | Context |
| RCint, 8, 214.2 |
| vṛddho'pi taruṇaspardhī na ca śukrasya saṃkṣayaḥ // | Context |
| RCint, 8, 259.2 |
| tāvanna cyavate vīryaṃ yāvadamlaṃ na sevate // | Context |
| RCūM, 14, 5.1 |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Context |
| RCūM, 15, 7.2 |
| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Context |
| RCūM, 9, 2.1 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ ca yojayet / | Context |
| RMañj, 3, 54.2 |
| vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // | Context |
| RMañj, 6, 24.1 |
| malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / | Context |
| RMañj, 6, 24.2 |
| ato viśeṣato rakṣedyakṣmiṇo malaretasī // | Context |
| RPSudh, 2, 84.2 |
| śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // | Context |
| RRÅ, R.kh., 1, 28.2 |
| vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Context |
| RRÅ, R.kh., 8, 32.1 |
| āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca / | Context |
| RRS, 10, 75.2 |
| go'jāvīnāṃ striyaḥ puṃsāṃ puṣpaṃ bījaṃ tu yojayet // | Context |
| RRS, 11, 97.2 |
| puruṣāṇāṃ sthitā mūrdhni drāvayedbījam adbhutam // | Context |
| RRS, 2, 2.1 |
| devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ / | Context |
| RRS, 5, 6.1 |
| visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham / | Context |
| RRS, 5, 30.1 |
| āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt / | Context |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Context |
| RSK, 2, 12.1 |
| vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham / | Context |
| ŚdhSaṃh, 2, 12, 267.1 |
| taruṇī ramayed bahvīḥ śukrahānirna jāyate / | Context |