| RAdhy, 1, 323.1 | 
	| karṣe kuṇḍalikāyā vā ghṛtenābhyajya gandhakam / | Kontext | 
	| RAdhy, 1, 344.2 | 
	| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Kontext | 
	| RAdhy, 1, 353.1 | 
	| daśaghnaṃ gandhakaṃ tailaṃ hemarājeśca karṣakaḥ / | Kontext | 
	| RAdhy, 1, 410.1 | 
	| vallānāṃ pallikāpīṭhī dvau karṣau madhudugdhayoḥ / | Kontext | 
	| RAdhy, 1, 446.1 | 
	| veṣṭayitvā ca tanmadhye prathamaṃ karṣamātrakam / | Kontext | 
	| RArṇ, 12, 92.3 | 
	| karṣaikaṃ nāgapattrāṇi rasakalkena lepayet // | Kontext | 
	| RArṇ, 12, 94.1 | 
	| karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet / | Kontext | 
	| RArṇ, 12, 187.2 | 
	| tripañcapalasaṃkhyaṃ tu karṣārdhasitaguñjayā // | Kontext | 
	| RArṇ, 12, 313.1 | 
	| athavā rasakarṣaikaṃ tajjalena tu mardayet / | Kontext | 
	| RArṇ, 15, 65.1 | 
	| palaikaṃ śuddhasūtasya karṣaikaṃ gandhakasya ca / | Kontext | 
	| RArṇ, 16, 29.2 | 
	| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Kontext | 
	| RArṇ, 16, 29.2 | 
	| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Kontext | 
	| RArṇ, 16, 30.1 | 
	| mākṣikaṃ karṣamekaṃ tu sarvamekatra kārayet / | Kontext | 
	| RArṇ, 16, 60.1 | 
	| śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam / | Kontext | 
	| RArṇ, 6, 92.1 | 
	| peṣyaṃ trikarṣakārpāsamūlaṃ vā taṇḍulāmbhasā / | Kontext | 
	| RCint, 3, 177.1 | 
	| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Kontext | 
	| RCint, 3, 178.1 | 
	| karṣā iti bahuvacanāttrayaḥ / | Kontext | 
	| RCint, 5, 18.1 | 
	| śuddhasūtapalaikaṃ tu karṣaikaṃ gandhakasya ca / | Kontext | 
	| RCint, 8, 19.2 | 
	| vākucīcūrṇakarṣaikaṃ dhātrīphalarasaplutam / | Kontext | 
	| RCint, 8, 233.0 | 
	| mātrā palaṃ tvarddhapalaṃ syātkarṣaṃ tu kanīyasī // | Kontext | 
	| RCint, 8, 238.1 | 
	| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Kontext | 
	| RCint, 8, 238.1 | 
	| karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām / | Kontext | 
	| RCūM, 11, 41.2 | 
	| kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet // | Kontext | 
	| RCūM, 14, 13.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RCūM, 14, 150.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RCūM, 4, 49.2 | 
	| iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam // | Kontext | 
	| RCūM, 4, 55.1 | 
	| vimardya puṭayettāvadyāvat karṣāvaśeṣitam / | Kontext | 
	| RCūM, 5, 161.1 | 
	| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā govaraiḥ puṭam / | Kontext | 
	| RHT, 16, 18.2 | 
	| nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā // | Kontext | 
	| RMañj, 6, 170.2 | 
	| cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // | Kontext | 
	| RMañj, 6, 192.1 | 
	| pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / | Kontext | 
	| RMañj, 6, 219.2 | 
	| mahānimbasya bījāni piṣṭvā karṣamitāni ca // | Kontext | 
	| RMañj, 6, 239.1 | 
	| vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / | Kontext | 
	| RMañj, 6, 243.1 | 
	| karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / | Kontext | 
	| RMañj, 6, 244.1 | 
	| paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / | Kontext | 
	| RMañj, 6, 247.1 | 
	| ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / | Kontext | 
	| RMañj, 6, 263.1 | 
	| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Kontext | 
	| RMañj, 6, 269.2 | 
	| vākucītailakarṣaikaṃ sakṣaudramanupāyayet // | Kontext | 
	| RMañj, 6, 307.2 | 
	| mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // | Kontext | 
	| RMañj, 6, 312.1 | 
	| karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / | Kontext | 
	| RPSudh, 10, 52.1 | 
	| govarairvā tuṣairvāpi karṣamātramitaiḥ puṭam / | Kontext | 
	| RPSudh, 4, 81.2 | 
	| karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // | Kontext | 
	| RRÅ, R.kh., 7, 46.1 | 
	| dṛḍhaṃ mardyaṃ vaṭīṃ kuryātkarṣamātraṃ tu śoṣayet / | Kontext | 
	| RRÅ, V.kh., 1, 48.2 | 
	| karṣaikaikaṃ prabhāte tu sā bhavetkākinīsamā // | Kontext | 
	| RRÅ, V.kh., 12, 3.2 | 
	| karṣakaṃ bhāvitaṃ gaṃdhaṃ karpūraṃ māṣamātrakam // | Kontext | 
	| RRÅ, V.kh., 13, 10.2 | 
	| karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ // | Kontext | 
	| RRÅ, V.kh., 13, 67.1 | 
	| vaikrāṃtānāṃ palaikaṃ tu karṣaikaṃ ṭaṃkaṇasya ca / | Kontext | 
	| RRÅ, V.kh., 19, 5.2 | 
	| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 66.2 | 
	| trikarṣaṃ hiṅgu tanmadhye kṣiptvā toyena lolayet // | Kontext | 
	| RRÅ, V.kh., 20, 3.1 | 
	| karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ / | Kontext | 
	| RRÅ, V.kh., 4, 14.1 | 
	| tad gandhaṃ karṣamekaṃ tu narapittena lolitam / | Kontext | 
	| RRÅ, V.kh., 4, 29.1 | 
	| pāradasya palaikaṃ tu karṣaikaṃ śuddhagandhakam / | Kontext | 
	| RRÅ, V.kh., 4, 30.2 | 
	| śuddhasūtaṃ palaikaṃ tu karṣārdhaṃ śuddhagandhakam // | Kontext | 
	| RRÅ, V.kh., 4, 78.1 | 
	| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext | 
	| RRÅ, V.kh., 4, 108.2 | 
	| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Kontext | 
	| RRÅ, V.kh., 4, 109.1 | 
	| karṣadvayaṃ śuddhagandhaṃ yāmaṃ sarvaṃ vicūrṇayet / | Kontext | 
	| RRÅ, V.kh., 4, 143.1 | 
	| pratyekaṃ karṣamātraṃ syādrasakasya palaṃ tathā / | Kontext | 
	| RRÅ, V.kh., 5, 46.2 | 
	| mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam // | Kontext | 
	| RRÅ, V.kh., 6, 83.2 | 
	| śuddhasūtapalakaṃ tu karṣaikaṃ gandhakasya ca // | Kontext | 
	| RRÅ, V.kh., 7, 72.2 | 
	| bhāvayet khoṭayet paścāt karṣaike drutasūtake // | Kontext | 
	| RRÅ, V.kh., 7, 75.2 | 
	| karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ // | Kontext | 
	| RRÅ, V.kh., 7, 77.1 | 
	| anena tārapatrāṇi karṣamekaṃ pralepayet / | Kontext | 
	| RRÅ, V.kh., 9, 42.1 | 
	| karṣaikaṃ drutasūtasya hyaṣṭaguṃjaṃ tu hāṭakam / | Kontext | 
	| RRÅ, V.kh., 9, 55.1 | 
	| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Kontext | 
	| RRS, 10, 63.1 | 
	| ūrdhvaṃ ṣoḍaśikāmūtraistuṣairvā govaraiḥ puṭam / | Kontext | 
	| RRS, 11, 7.2 | 
	| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Kontext | 
	| RRS, 11, 8.1 | 
	| udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / | Kontext | 
	| RRS, 11, 8.1 | 
	| udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / | Kontext | 
	| RRS, 11, 8.1 | 
	| udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / | Kontext | 
	| RRS, 11, 8.1 | 
	| udumbaraṃ pāṇitalaṃ suvarṇaṃ kavalagrahaḥ / | Kontext | 
	| RRS, 11, 8.2 | 
	| akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // | Kontext | 
	| RRS, 11, 8.2 | 
	| akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // | Kontext | 
	| RRS, 11, 8.2 | 
	| akṣaṃ biḍālapadakaṃ śuktiḥ pāṇitaladvayam // | Kontext | 
	| RRS, 5, 12.1 | 
	| karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam / | Kontext | 
	| RRS, 5, 175.1 | 
	| drute nāge kṣipetsūtaṃ śuddhaṃ karṣamitaṃ śubham / | Kontext | 
	| RRS, 8, 44.2 | 
	| vimardya puṭayettāvadyāvatkarṣāvaśeṣitam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 51.1 | 
	| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 51.1 | 
	| karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 119.2 | 
	| cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit // | Kontext | 
	| ŚdhSaṃh, 2, 12, 179.2 | 
	| madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu // | Kontext | 
	| ŚdhSaṃh, 2, 12, 200.1 | 
	| vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 221.1 | 
	| vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 239.1 | 
	| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 243.1 | 
	| pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca / | Kontext | 
	| ŚdhSaṃh, 2, 12, 268.1 | 
	| rasaiḥ karṣāṃśakānetān mardayed irimedajaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 268.2 | 
	| pravālacūrṇaṃ gandhaṃ ca dvidvikarṣaṃ vimiśrayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 274.1 | 
	| etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 274.1 | 
	| etāsāṃ karṣacūrṇena sarpiṣkarṣeṇa saṃyutam / | Kontext |