| BhPr, 1, 8, 119.2 | 
	| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Kontext | 
	| RAdhy, 1, 254.1 | 
	| bhāvenāpi mṛto bheko yatra kutrāpi labhyate / | Kontext | 
	| RAdhy, 1, 255.1 | 
	| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Kontext | 
	| RAdhy, 1, 255.2 | 
	| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Kontext | 
	| RAdhy, 1, 258.2 | 
	| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Kontext | 
	| RAdhy, 1, 262.1 | 
	| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Kontext | 
	| RArṇ, 17, 11.1 | 
	| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Kontext | 
	| RArṇ, 7, 121.1 | 
	| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / | Kontext | 
	| RArṇ, 8, 35.1 | 
	| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Kontext | 
	| RArṇ, 8, 84.1 | 
	| bhekaśūkarameṣāhimatsyakūrmajalaukasām / | Kontext | 
	| RājNigh, 13, 115.1 | 
	| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Kontext | 
	| RCint, 3, 132.1 | 
	| bhekasūkarameṣāhimatsyakūrmajalaukasām / | Kontext | 
	| RCint, 4, 4.1 | 
	| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Kontext | 
	| RCint, 4, 5.2 | 
	| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext | 
	| RCint, 7, 14.2 | 
	| dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // | Kontext | 
	| RCint, 7, 59.1 | 
	| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Kontext | 
	| RCint, 7, 99.2 | 
	| bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // | Kontext | 
	| RCūM, 9, 20.1 | 
	| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Kontext | 
	| RHT, 16, 2.1 | 
	| maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / | Kontext | 
	| RHT, 6, 14.1 | 
	| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / | Kontext | 
	| RMañj, 3, 27.1 | 
	| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Kontext | 
	| RMañj, 3, 37.1 | 
	| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Kontext | 
	| RPSudh, 1, 123.2 | 
	| matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // | Kontext | 
	| RPSudh, 5, 11.2 | 
	| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Kontext | 
	| RRÅ, R.kh., 6, 4.2 | 
	| darduro nihito hyagnau kurute darduradhvanim // | Kontext | 
	| RRÅ, V.kh., 10, 38.2 | 
	| tailamekaṃ samādāya maṇḍūkavasayā samam // | Kontext | 
	| RRÅ, V.kh., 13, 83.2 | 
	| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Kontext | 
	| RRÅ, V.kh., 17, 47.1 | 
	| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Kontext | 
	| RRÅ, V.kh., 17, 49.1 | 
	| iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā / | Kontext | 
	| RRÅ, V.kh., 20, 113.1 | 
	| atisthūlasya bhekasya nivāryāntrāṇi tatra vai / | Kontext | 
	| RRÅ, V.kh., 3, 61.1 | 
	| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Kontext | 
	| RRS, 10, 30.1 | 
	| maṇḍūkākārā yā nimnatāyāmavistarā / | Kontext | 
	| RRS, 10, 74.1 | 
	| jambūkamaṇḍūkavasā vasā kacchapasambhavā / | Kontext | 
	| RRS, 5, 17.1 | 
	| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / | Kontext | 
	| ŚdhSaṃh, 2, 11, 84.2 | 
	| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Kontext |