| BhPr, 2, 3, 245.0 |
| meṣaśṛṅgabhujaṅgāsthikūrmapṛṣṭhāmlavetasān // | Kontext |
| RArṇ, 14, 152.2 |
| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Kontext |
| RArṇ, 15, 181.1 |
| vākucī brahmabījāni karkaṭāsthīni sundari / | Kontext |
| RArṇ, 15, 195.2 |
| saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ // | Kontext |
| RArṇ, 17, 139.1 |
| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Kontext |
| RArṇ, 6, 81.1 |
| meṣaśṛṅgaṃ bhujaṅgāsthi kūrmapṛṣṭhaṃ śilājatu / | Kontext |
| RArṇ, 7, 112.1 |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Kontext |
| RArṇ, 7, 112.2 |
| vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ // | Kontext |
| RArṇ, 7, 121.1 |
| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / | Kontext |
| RCūM, 14, 184.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |
| RCūM, 9, 29.2 |
| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Kontext |
| RHT, 11, 13.1 |
| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Kontext |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext |
| RHT, 15, 10.1 |
| kūrmāsthiśilājatukameṣīmṛgago'sthivāpitā kāñcī / | Kontext |
| RRÅ, R.kh., 5, 38.1 |
| meṣaśṛṅgabhujaṃgāsthikūrmapṛṣṭhāmlavetasaiḥ / | Kontext |
| RRÅ, R.kh., 7, 43.2 |
| ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca // | Kontext |
| RRÅ, V.kh., 13, 7.2 |
| ṣaḍbinduḥ kṣudraśambūkamasthīni śaśakasya ca // | Kontext |
| RRÅ, V.kh., 17, 49.2 |
| asthīni ca samaṃ piṣṭvā drute hemni pravāpayet // | Kontext |
| RRÅ, V.kh., 2, 28.2 |
| meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu // | Kontext |
| RRÅ, V.kh., 7, 15.2 |
| jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam // | Kontext |
| RRÅ, V.kh., 9, 5.2 |
| strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam / | Kontext |
| RRÅ, V.kh., 9, 6.1 |
| bhramarāsthinṛkeśāṃśca ṭaṃkaṇaṃ kāṃtajaṃ mukham / | Kontext |
| RRS, 10, 95.2 |
| śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ // | Kontext |
| RRS, 5, 17.1 |
| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / | Kontext |
| RRS, 5, 218.1 |
| ratnāni lohāni varāṭaśuktipāṣāṇajātaṃ khuraśṛṅgaśalyam / | Kontext |