| RAdhy, 1, 434.2 |
| gālayet sudṛḍhaṃ paścātsamuttārayati śṛtān // | Kontext |
| RCint, 3, 174.0 |
| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Kontext |
| RCint, 8, 152.1 |
| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Kontext |
| RCūM, 11, 38.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RHT, 18, 39.1 |
| samabījena tu sāryo nāgaṃ triguṇaṃ tataḥ samuttārya / | Kontext |
| RHT, 18, 45.1 |
| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / | Kontext |
| RKDh, 1, 1, 35.2 |
| yāmaikena tamuttārya kartavyaḥ śītalo rasaḥ // | Kontext |
| RMañj, 6, 146.1 |
| cālayellohadaṇḍena hyavatārya vibhāvayet / | Kontext |
| RMañj, 6, 175.1 |
| paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / | Kontext |
| RMañj, 6, 290.2 |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // | Kontext |
| RPSudh, 1, 145.1 |
| śītībhūte tamuttārya lepavedhaśca kathyate / | Kontext |
| RPSudh, 2, 92.2 |
| vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // | Kontext |
| RPSudh, 4, 43.2 |
| svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // | Kontext |
| RPSudh, 6, 8.2 |
| svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // | Kontext |
| RRÅ, R.kh., 9, 56.1 |
| lauhatulyā śivā yojyā supakvenaivāvatārayet / | Kontext |
| RRÅ, V.kh., 10, 76.1 |
| guḍapākaṃ samuttārya lohasaṃpuṭake kṣipet / | Kontext |
| RRÅ, V.kh., 19, 5.1 |
| ghanībhūtaṃ samuttārya khyāto'yaṃ matsyakajjalam / | Kontext |
| RRÅ, V.kh., 19, 14.1 |
| tatsarvaṃ pācayedyāmam avatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 16.1 |
| tatsarvaṃ pācayedyāmamavatārya surakṣayet / | Kontext |
| RRÅ, V.kh., 19, 40.1 |
| ācchādya pacyānmandāgnau ghaṭikānte samuddharet / | Kontext |
| RRÅ, V.kh., 19, 42.2 |
| kṣiptvā cālyamayodarvyā hyavatārya suśītalam // | Kontext |
| RRÅ, V.kh., 19, 107.2 |
| niṣkaṃ mārjārajāvādiṃ kṣiptvā tadavatārayet // | Kontext |
| RRÅ, V.kh., 19, 108.2 |
| kṣaṇamātrāttaduttārya kṣipejjāvādi bhājane // | Kontext |
| RRÅ, V.kh., 6, 78.2 |
| cālayan dinamekaṃ tu avatārya vilepayet // | Kontext |
| RRS, 3, 82.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RSK, 1, 22.1 |
| pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet / | Kontext |
| ŚdhSaṃh, 2, 12, 255.2 |
| adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // | Kontext |
| ŚdhSaṃh, 2, 12, 262.1 |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / | Kontext |