| RArṇ, 11, 119.1 |
| dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / | Kontext |
| RCint, 8, 175.2 |
| jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // | Kontext |
| RCūM, 14, 62.2 |
| jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Kontext |
| RCūM, 14, 121.0 |
| śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // | Kontext |
| RMañj, 6, 147.1 |
| rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / | Kontext |
| RRĂ…, V.kh., 1, 49.1 |
| evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Kontext |
| RRĂ…, V.kh., 1, 61.1 |
| sarvametamaghoreṇa pūjayed aṅkuśānvitam / | Kontext |
| RRĂ…, V.kh., 1, 76.1 |
| samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Kontext |
| RRS, 11, 26.1 |
| tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Kontext |
| RRS, 5, 66.1 |
| tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Kontext |