| BhPr, 1, 8, 126.1 | 
	|   pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca śotham / | Kontext | 
	| BhPr, 1, 8, 126.2 | 
	|   hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt // | Kontext | 
	| BhPr, 1, 8, 131.1 | 
	|   harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām / | Kontext | 
	| BhPr, 2, 3, 73.1 | 
	|   viṣopamaṃ raktavikāravṛndaṃ kṣayaṃ ca kṛcchrāṇi kaphajvaraṃ ca / | Kontext | 
	| BhPr, 2, 3, 209.1 | 
	|   pīḍāṃ vidhatte vividhāṃ narāṇāṃ kuṣṭhaṃ kṣayaṃ pāṇḍugadaṃ ca kuryāt / | Kontext | 
	| BhPr, 2, 3, 209.2 | 
	|   hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt // | Kontext | 
	| BhPr, 2, 3, 230.2 | 
	|   malasya bandhaṃ kila mūtrarodhaṃ saśarkaraṃ kṛcchragadaṃ ca kuryāt // | Kontext | 
	| KaiNigh, 2, 59.2 | 
	|   tiktaṃ keśyaṃ viṣaśvitrasakṛcchrāśmakaphāpaham // | Kontext | 
	| MPālNigh, 4, 26.1 | 
	|   manaḥśilā kṛcchraharā saroṣṇā lekhanī kaṭuḥ / | Kontext | 
	| RAdhy, 1, 203.2 | 
	|   rasābhyakte tayoḥ pīḍā naśyatyandhaśca paśyati // | Kontext | 
	| RājNigh, 13, 118.2 | 
	|   mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā // | Kontext | 
	| RMañj, 3, 22.1 | 
	|   pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / | Kontext | 
	| RMañj, 6, 157.2 | 
	|   mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // | Kontext | 
	| RMañj, 6, 262.2 | 
	|   bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // | Kontext | 
	| RPSudh, 5, 27.2 | 
	|   vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // | Kontext | 
	| RPSudh, 5, 117.2 | 
	|   aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // | Kontext | 
	| RPSudh, 7, 19.2 | 
	|   dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // | Kontext | 
	| RRÅ, R.kh., 5, 15.1 | 
	|   aśuddhavajram āyurghnaṃ pīḍāṃ kuṣṭhaṃ karoti ca / | Kontext | 
	| RRÅ, R.kh., 9, 1.2 | 
	|   hṛtpīḍāṃ ca tṛṣāṃ jāḍyaṃ tasmācchuddhaṃ ca mārayet // | Kontext | 
	| RRS, 5, 73.2 | 
	|   hṛdi prapīḍāṃ tanute hyapāṭavaṃ rujaṃ karotyeva viśodhya mārayet // | Kontext |