| Ã…K, 1, 25, 24.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| Ã…K, 1, 25, 26.1 | 
	|   dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ / | Kontext | 
	| Ã…K, 1, 25, 74.2 | 
	|   drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ // | Kontext | 
	| Ã…K, 1, 26, 209.1 | 
	|   vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet / | Kontext | 
	| Ã…K, 2, 1, 194.1 | 
	|   pāṣāṇagairikaṃ cānyatpūrvaṃ śreṣṭhatamaṃ guṇaiḥ / | Kontext | 
	| Ã…K, 2, 1, 285.1 | 
	|   srotodbhavaṃ srotanadībhavaṃ ca srotoñjanaṃ vāribhavaṃ tathānyam / | Kontext | 
	| BhPr, 1, 8, 59.1 | 
	|   dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ / | Kontext | 
	| BhPr, 1, 8, 62.1 | 
	|   tāramākṣikamanyattu tadbhavedrajatopamam / | Kontext | 
	| BhPr, 1, 8, 145.2 | 
	|   suvarṇagairikaṃ tvanyattato raktataraṃ hi tat // | Kontext | 
	| BhPr, 1, 8, 160.2 | 
	|   tatraikaṃ raktakālaṃ syāttadanyadaṇḍakaṃ smṛtam // | Kontext | 
	| BhPr, 2, 3, 95.0 | 
	|   satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe // | Kontext | 
	| BhPr, 2, 3, 132.1 | 
	|   uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext | 
	| BhPr, 2, 3, 185.1 | 
	|   tasyāḥ sthālyā mukhe sthālīmaparāṃ dhārayetsamām / | Kontext | 
	| KaiNigh, 2, 50.1 | 
	|   anyatsvarṇanibhaṃ svarṇagairikaṃ svarṇabhūṣaṇam / | Kontext | 
	| KaiNigh, 2, 53.1 | 
	|   anyad vitunnakaṃ dṛśyaṃ kiṭibhaṃ hematārakam / | Kontext | 
	| KaiNigh, 2, 53.2 | 
	|   mayūragrīvakaṃ cānyat kharparaṃ karparī tathā // | Kontext | 
	| KaiNigh, 2, 58.2 | 
	|   dvitīyaṃ puṣpakāśīśaṃ lomaśaṃ ca malīmasam // | Kontext | 
	| KaiNigh, 2, 62.1 | 
	|   daradaṃ kuruvindaṃ syādanyaccarmāravarcasam / | Kontext | 
	| KaiNigh, 2, 74.2 | 
	|   rasāgryaṃ tārkṣyajaṃ tārkṣyamanyad dārvīrasodbhavam // | Kontext | 
	| KaiNigh, 2, 91.1 | 
	|   badarīchadanaṃ kāśī cānyā haṭṭavilāsinī / | Kontext | 
	| KaiNigh, 2, 101.1 | 
	|   saugandhikaṃ ca jaraṇam akṣam anyad agandhikam / | Kontext | 
	| KaiNigh, 2, 111.2 | 
	|   aparaṃ romalavaṇaṃ romakaṃ vastakaṃ tathā // | Kontext | 
	| KaiNigh, 2, 147.2 | 
	|   nāḍītaraṅgakaścānyo dhavalaḥ pāṇḍuraḥ smṛtaḥ // | Kontext | 
	| KaiNigh, 2, 148.2 | 
	|   anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // | Kontext | 
	| KaiNigh, 2, 148.2 | 
	|   anyaḥ kṣīrapākaścānyaḥ sudhāpāṣāṇako mataḥ // | Kontext | 
	| MPālNigh, 4, 6.1 | 
	|   lekhanaṃ ca kaṣāyāmlaṃ vipāke cāparaṃ saram / | Kontext | 
	| MPālNigh, 4, 28.2 | 
	|   svarṇavarṇaṃ paraṃ svarṇamaṇḍalaṃ svarṇagairikam // | Kontext | 
	| MPālNigh, 4, 30.2 | 
	|   mayūragrīvakaṃ cānyacchikhikaṇṭhaṃ ca tutthakam // | Kontext | 
	| MPālNigh, 4, 32.2 | 
	|   aparaṃ puṣpakāsīsaṃ tuvaraṃ vastrarāgadhṛk // | Kontext | 
	| MPālNigh, 4, 46.2 | 
	|   āḍakī tuvarā tvanyā mṛttikā suramṛttikā // | Kontext | 
	| RAdhy, 1, 196.2 | 
	|   ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī // | Kontext | 
	| RArṇ, 10, 14.1 | 
	|   anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Kontext | 
	| RArṇ, 11, 108.0 | 
	|   punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam // | Kontext | 
	| RArṇ, 12, 36.1 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham / | Kontext | 
	| RArṇ, 12, 52.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 58.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 65.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham // | Kontext | 
	| RArṇ, 12, 84.0 | 
	|   punaranyaṃ pravakṣyāmi rasabandhanam īśvari // | Kontext | 
	| RArṇ, 15, 186.0 | 
	|   dvitīyaṃ golakaṃ vakṣye piṣṭikāstambhamuttamam // | Kontext | 
	| RArṇ, 16, 25.2 | 
	|   sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // | Kontext | 
	| RArṇ, 17, 158.0 | 
	|   punaranyaṃ pravakṣyāmi rasavedho yathā bhavet // | Kontext | 
	| RArṇ, 4, 11.1 | 
	|   sthālikāyāṃ nidhāyordhvaṃ sthālīm anyāṃ dṛḍhāṃ kuru / | Kontext | 
	| RArṇ, 4, 28.2 | 
	|   aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RArṇ, 6, 127.2 | 
	|   mayūravālasadṛśaś cānyo marakataprabhaḥ // | Kontext | 
	| RArṇ, 7, 18.2 | 
	|   granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Kontext | 
	| RājNigh, 13, 57.1 | 
	|   anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam / | Kontext | 
	| RājNigh, 13, 60.1 | 
	|   suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam / | Kontext | 
	| RājNigh, 13, 79.1 | 
	|   dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam / | Kontext | 
	| RājNigh, 13, 82.1 | 
	|   āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ / | Kontext | 
	| RājNigh, 13, 96.1 | 
	|   srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca / | Kontext | 
	| RājNigh, 13, 176.2 | 
	|   sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ // | Kontext | 
	| RCint, 2, 8.0 | 
	|   no preview | Kontext | 
	| RCint, 2, 29.1 | 
	|   lābhāya tadupari kharparakhaṇḍakān dhṛtvāparayā dṛḍhasthālyā / | Kontext | 
	| RCint, 3, 27.2 | 
	|   ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam / | Kontext | 
	| RCint, 3, 57.1 | 
	|   mūrchādhyāyoktaṣaḍguṇabalijīrṇaḥ piṣṭikotthitarasaḥ khalve'tyantaṃ bubhukṣito ghanahemavajrasattvādi tvaritameva grasatītyanyaḥ prakāraḥ / | Kontext | 
	| RCint, 3, 91.1 | 
	|   vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ / | Kontext | 
	| RCint, 4, 2.2 | 
	|   sādhanānāmasya bahubhirbahudhopavarṇitānāṃ rasamaṅgalīyamanyatamaṃ vilikhāmaḥ // | Kontext | 
	| RCint, 4, 3.2 | 
	|   vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat // | Kontext | 
	| RCint, 8, 144.2 | 
	|   kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext | 
	| RCint, 8, 155.1 | 
	|   yadi tu pariplutihetor ghṛtam īkṣetādhikaṃ tato'nyasmin / | Kontext | 
	| RCūM, 11, 62.2 | 
	|   sroto'ñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext | 
	| RCūM, 11, 78.1 | 
	|   kāsīsaṃ vālukādyekaṃ puṣpapūrvamathāparam / | Kontext | 
	| RCūM, 11, 90.1 | 
	|   kampillaścāparo gaurīpāṣāṇo navasārakaḥ / | Kontext | 
	| RCūM, 11, 107.1 | 
	|   hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext | 
	| RCūM, 14, 58.2 | 
	|   sarvalokāśrayaḥ śrīmān somadevo na cāparaḥ // | Kontext | 
	| RCūM, 14, 71.1 | 
	|   etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam / | Kontext | 
	| RCūM, 14, 71.2 | 
	|   nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nÂṝṇām // | Kontext | 
	| RCūM, 14, 93.2 | 
	|   pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RCūM, 14, 218.1 | 
	|   dvirātramuṣitaṃ tatra bhājane'nye vinikṣipet / | Kontext | 
	| RCūM, 16, 4.1 | 
	|   ghanasattvaṃ vinā nānyatsūtapakṣanikṛntanam / | Kontext | 
	| RCūM, 16, 10.1 | 
	|   tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ / | Kontext | 
	| RCūM, 3, 17.2 | 
	|   cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext | 
	| RCūM, 4, 16.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 16.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RCūM, 4, 17.2 | 
	|   sādhitaṃ cānyalohena sitaṃ pītaṃ hi taddalam // | Kontext | 
	| RCūM, 4, 26.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RCūM, 4, 28.1 | 
	|   sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RCūM, 4, 76.1 | 
	|   drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ / | Kontext | 
	| RCūM, 5, 5.2 | 
	|   nirudgārāśmajaś caikastadanyo lohasambhavaḥ // | Kontext | 
	| RCūM, 5, 22.1 | 
	|   uparyadhastanasthālyāṃ kṣipedanyāmadhomukhīm / | Kontext | 
	| RCūM, 5, 24.2 | 
	|   tannālaṃ nikṣipedanyat ghaṭakukṣyantare khalu // | Kontext | 
	| RCūM, 5, 28.2 | 
	|   vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Kontext | 
	| RCūM, 5, 61.2 | 
	|   vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RCūM, 5, 134.2 | 
	|   vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext | 
	| RCūM, 9, 14.2 | 
	|   viṣeṣu jaṅgamādyeṣu viṣaṃ sarpasya nāparam // | Kontext | 
	| RHT, 16, 14.1 | 
	|   aparā sūkṣmā nalikā kāryā saptāṃgulā sudṛḍhā / | Kontext | 
	| RHT, 16, 17.2 | 
	|   aparā madhyagatāpi ca sacchidrā ca saptāṃgulā kāryā // | Kontext | 
	| RHT, 4, 3.1 | 
	|   muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ / | Kontext | 
	| RKDh, 1, 1, 37.3 | 
	|   tasmin pātraṃ nidhāyātha tadrūpaṃ pātram anyakam // | Kontext | 
	| RKDh, 1, 1, 48.2 | 
	|   adhomukhaṃ ghaṭaṃ tv anyaṃ mukhe tasya nidhāpayet // | Kontext | 
	| RKDh, 1, 1, 64.2 | 
	|   snigdhadravyabhṛtaṃ pātraṃ sacchidram anyapātrake / | Kontext | 
	| RKDh, 1, 1, 77.3 | 
	|   aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RMañj, 2, 37.1 | 
	|   idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / | Kontext | 
	| RMañj, 4, 31.1 | 
	|   deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / | Kontext | 
	| RMañj, 6, 313.1 | 
	|   kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / | Kontext | 
	| RPSudh, 1, 56.2 | 
	|   tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // | Kontext | 
	| RPSudh, 1, 112.1 | 
	|   nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / | Kontext | 
	| RPSudh, 1, 122.2 | 
	|   anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // | Kontext | 
	| RPSudh, 1, 147.1 | 
	|   pārado 'nyatame pātre drāvite 'tra niyojitaḥ / | Kontext | 
	| RPSudh, 2, 12.1 | 
	|   athāparaḥ prakāro hi bandhanasyāpi pārade / | Kontext | 
	| RPSudh, 2, 20.1 | 
	|   mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / | Kontext | 
	| RPSudh, 2, 25.2 | 
	|   anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // | Kontext | 
	| RPSudh, 3, 56.2 | 
	|   praḍhālayettāṃ kadalīdale hi saṃchādya cānyena dalena paścāt // | Kontext | 
	| RPSudh, 4, 75.1 | 
	|   athāparaḥ prakāro'tra kathyate lohamāraṇe / | Kontext | 
	| RPSudh, 4, 84.1 | 
	|   athāparaḥ prakāro hi vakṣyate cādhunā mayā / | Kontext | 
	| RPSudh, 4, 99.1 | 
	|   athāparaprakāreṇa nāgamāraṇakaṃ bhavet / | Kontext | 
	| RPSudh, 6, 54.2 | 
	|   ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // | Kontext | 
	| RPSudh, 6, 56.1 | 
	|   vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / | Kontext | 
	| RPSudh, 6, 63.1 | 
	|   kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / | Kontext | 
	| RPSudh, 6, 77.1 | 
	|   daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / | Kontext | 
	| RRÃ…, R.kh., 1, 23.2 | 
	|   anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam // | Kontext | 
	| RRÃ…, R.kh., 6, 27.2 | 
	|   piṣṭvābhraṃ secayettena yad vānyāmlarasena ca // | Kontext | 
	| RRÃ…, R.kh., 9, 2.4 | 
	|   kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat // | Kontext | 
	| RRÃ…, V.kh., 13, 100.3 | 
	|   abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram // | Kontext | 
	| RRÃ…, V.kh., 14, 29.2 | 
	|   dṛḍhā lohamayī kuryādanayā sadṛśī parā // | Kontext | 
	| RRÃ…, V.kh., 19, 18.2 | 
	|   tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam // | Kontext | 
	| RRÃ…, V.kh., 19, 108.1 | 
	|   anyapātre vinikṣipya śītalaṃ tatpunaḥ pacet / | Kontext | 
	| RRÃ…, V.kh., 4, 1.1 | 
	|   samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt / | Kontext | 
	| RRÃ…, V.kh., 8, 50.1 | 
	|   ṣoḍaśāṃśena yaddattaṃ vaṅgaṃ tasyāparo vidhiḥ / | Kontext | 
	| RRÃ…, V.kh., 9, 121.1 | 
	|   athāsya koṭivedhasya rasendrasyāparo vidhiḥ / | Kontext | 
	| RRÃ…, V.kh., 9, 131.1 | 
	|   ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti / | Kontext | 
	| RRS, 10, 39.2 | 
	|   vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet // | Kontext | 
	| RRS, 11, 63.1 | 
	|   taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ / | Kontext | 
	| RRS, 11, 79.1 | 
	|   vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ / | Kontext | 
	| RRS, 11, 129.2 | 
	|   śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ // | Kontext | 
	| RRS, 2, 59.2 | 
	|   mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ // | Kontext | 
	| RRS, 2, 102.2 | 
	|   karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ / | Kontext | 
	| RRS, 3, 52.0 | 
	|   kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam // | Kontext | 
	| RRS, 3, 101.2 | 
	|   srotoñjanaṃ tadanyacca puṣpāñjanakameva ca / | Kontext | 
	| RRS, 3, 113.2 | 
	|   tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam // | Kontext | 
	| RRS, 3, 147.0 | 
	|   hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ // | Kontext | 
	| RRS, 4, 9.0 | 
	|   māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca // | Kontext | 
	| RRS, 5, 95.2 | 
	|   pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat // | Kontext | 
	| RRS, 5, 114.4 | 
	|   sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam // | Kontext | 
	| RRS, 7, 11.0 | 
	|   cūrṇacālanahetośca cālanyanyāpi vaṃśajā // | Kontext | 
	| RRS, 8, 17.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 17.1 | 
	|   mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham / | Kontext | 
	| RRS, 8, 18.2 | 
	|   sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam // | Kontext | 
	| RRS, 8, 23.1 | 
	|   lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave / | Kontext | 
	| RRS, 8, 25.1 | 
	|   sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ / | Kontext | 
	| RRS, 8, 54.1 | 
	|   drute dravyāntarakṣepo lohādye kriyate hi yaḥ / | Kontext | 
	| RRS, 9, 20.1 | 
	|   sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru / | Kontext | 
	| RRS, 9, 31.2 | 
	|   aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet // | Kontext | 
	| RRS, 9, 63.2 | 
	|   vetti śrīsomadevaśca nāparaḥ pṛthivītale // | Kontext | 
	| RRS, 9, 69.2 | 
	|   tatpātraṃ nyubjapātreṇa chādayedapareṇa hi // | Kontext | 
	| RSK, 1, 22.2 | 
	|   lāvaṇīmūrdhvagāṃ kṛtvā kṣepyo'nyasyāṃ raseśvaraḥ // | Kontext | 
	| RSK, 2, 36.2 | 
	|   pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat // | Kontext | 
	| ŚdhSaṃh, 2, 11, 96.1 | 
	|   uparisthaṃ ghanaṃ yatsyāttatkṣipedanyapātrake / | Kontext | 
	| ŚdhSaṃh, 2, 12, 193.1 | 
	|   aparaḥ śvitralepo'pi kathyate'tra bhiṣagvaraiḥ / | Kontext |