| RAdhy, 1, 113.1 |
| itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt / | Kontext |
| RAdhy, 1, 441.2 |
| khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet // | Kontext |
| RArṇ, 1, 13.2 |
| akathyamapi deveśi sadbhāvaṃ kathayāmi te // | Kontext |
| RArṇ, 1, 17.2 |
| jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā / | Kontext |
| RArṇ, 7, 72.1 |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext |
| RArṇ, 7, 72.1 |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext |
| RArṇ, 7, 72.1 |
| gandhako hi svabhāvena rasarūpaḥ svarūpataḥ / | Kontext |
| RājNigh, 13, 12.2 |
| snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam // | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 7, 50.2 |
| strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet // | Kontext |
| RCint, 8, 41.1 |
| śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam / | Kontext |
| RCint, 8, 144.1 |
| puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt / | Kontext |
| RCūM, 11, 62.3 |
| nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate // | Kontext |
| RCūM, 11, 88.2 |
| gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam // | Kontext |
| RCūM, 12, 53.2 |
| pittapradhānarogaghnaṃ dīpanaṃ malamocanam // | Kontext |
| RCūM, 15, 44.2 |
| tribhirvāraistyajatyeva girijām ātmakañcukām // | Kontext |
| RCūM, 4, 32.2 |
| nāyāti prakṛtiṃ dhmānādapunarbhavamucyate // | Kontext |
| RCūM, 4, 85.1 |
| svarūpasya vināśena piṣṭatāpādanaṃ hi yat / | Kontext |
| RCūM, 4, 86.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext |
| RKDh, 1, 1, 152.2 |
| paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ // | Kontext |
| RMañj, 6, 234.2 |
| anugrahāya bhaktānāṃ śivena karuṇātmanā // | Kontext |
| RPSudh, 1, 44.2 |
| svarūpasya vināśena mūrcchanaṃ tadihocyate / | Kontext |
| RPSudh, 6, 84.2 |
| gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // | Kontext |
| RRÅ, V.kh., 19, 57.0 |
| svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 91.0 |
| svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet // | Kontext |
| RRS, 11, 67.1 |
| puṭito yo raso yāti yogaṃ muktvā svabhāvatām / | Kontext |
| RRS, 11, 80.1 |
| yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ / | Kontext |
| RRS, 5, 80.2 |
| lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam // | Kontext |
| RRS, 8, 29.2 |
| nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate // | Kontext |
| RRS, 8, 65.1 |
| svedātapādiyogena svarūpāpādanaṃ hi yat / | Kontext |
| RRS, 8, 66.1 |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Kontext |