| RājNigh, 13, 115.2 |
| vajraṃ naiva vikārameti tadimānyāsevamānaḥ kramāt gulmī ca vraṇavāṃś ca kutsitagadī nīruk ca saṃjāyate // | Kontext |
| RCint, 3, 182.1 |
| snigdhaṃ svinnaṃ viriktaṃ yannīrujaṃ siddhabheṣajaiḥ / | Kontext |
| RCint, 3, 183.2 |
| nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti // | Kontext |
| RCint, 7, 33.2 |
| yavamātraṃ grasetsvastho guñjāmātraṃ tu kuṣṭhavān // | Kontext |
| RCūM, 14, 71.2 |
| nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nĀṝṇām // | Kontext |
| RCūM, 14, 94.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |
| RMañj, 4, 19.2 |
| yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // | Kontext |
| RPSudh, 3, 18.0 |
| sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam // | Kontext |
| RPSudh, 6, 34.2 |
| saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // | Kontext |
| RRS, 5, 96.1 |
| kāntāyo 'tirasāyanottarataraṃ svasthe cirāyuḥpradaṃ snigdhaṃ mehaharaṃ tridoṣaśamanaṃ śūlāmamūlāpaham / | Kontext |