RArṇ, 7, 12.2 |
vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext |
RCint, 6, 70.2 |
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext |
RCint, 8, 180.2 |
madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // | Kontext |
RCūM, 10, 23.1 |
bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Kontext |
RMañj, 6, 200.2 |
savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext |
RRĂ…, V.kh., 8, 120.1 |
bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Kontext |
RRS, 5, 109.2 |
pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext |
ŚdhSaṃh, 2, 11, 101.1 |
āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Kontext |
ŚdhSaṃh, 2, 12, 78.1 |
agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext |
ŚdhSaṃh, 2, 12, 105.1 |
madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |