| RArṇ, 7, 12.2 | 
	| vātāritailena puṭena tāpyaṃ puṭena dagdhaṃ varaśuddhim eti // | Kontext | 
	| RCint, 6, 70.2 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam // | Kontext | 
	| RCint, 8, 180.2 | 
	| madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ // | Kontext | 
	| RCūM, 10, 23.1 | 
	| bharjayetsaptavārāṇi cullīsaṃsthitakharpare / | Kontext | 
	| RMañj, 6, 200.2 | 
	| savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // | Kontext | 
	| RRĂ…, V.kh., 8, 120.1 | 
	| bharjitaṃ lavaṇaṃ caiva tālakāddaśamāṃśakam / | Kontext | 
	| RRS, 5, 109.2 | 
	| pṛthagevaṃ saptakṛtvo bharjitamakhilāmaye yojyam // | Kontext | 
	| ŚdhSaṃh, 2, 11, 101.1 | 
	| āloḍya bharjayedvahnau maṇḍūraṃ jāyate varam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 78.1 | 
	| agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate / | Kontext | 
	| ŚdhSaṃh, 2, 12, 105.1 | 
	| madhuyuktaṃ tathā śleṣmakope vireke bharjitā bhaṅgā pradeyā dadhisaṃyutā / | Kontext |