| BhPr, 2, 3, 211.2 | 
	|   arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet // | Context | 
	| RArṇ, 12, 137.2 | 
	|   kṛṣṇapakṣe tu pañcamyāṃ raktaśālyodanena tu / | Context | 
	| RArṇ, 12, 258.1 | 
	|   dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / | Context | 
	| RCint, 3, 189.1 | 
	|   iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ / | Context | 
	| RCint, 3, 218.1 | 
	|   hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ / | Context | 
	| RCint, 4, 18.2 | 
	|   arkakṣīraudanaṃ mardyamarkamūladraveṇa vā // | Context | 
	| RCint, 8, 49.1 | 
	|   rasagandhakatāmrāṇi sindhuvārarasaudanam / | Context | 
	| RCint, 8, 178.1 | 
	|   prathamaṃ pītvā dugdhaṃ śālyannaṃ viśadasiddham aklinnam / | Context | 
	| RCūM, 11, 28.1 | 
	|   takrabhaktaṃ ca bhuñjīta tṛtīye prahare khalu / | Context | 
	| RCūM, 14, 107.2 | 
	|   piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Context | 
	| RMañj, 6, 62.1 | 
	|   prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / | Context | 
	| RMañj, 6, 107.2 | 
	|   dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // | Context | 
	| RMañj, 6, 141.2 | 
	|   pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // | Context | 
	| RMañj, 6, 337.2 | 
	|   ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / | Context | 
	| RMañj, 6, 340.1 | 
	|   recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / | Context | 
	| RMañj, 6, 345.1 | 
	|   takraudanaṃ pradātavyamicchābhedī yathecchayā / | Context | 
	| RRS, 5, 119.2 | 
	|   piṣṭvā dattvaudanaṃ kiṃciccakrikāṃ pravidhāya ca // | Context | 
	| ŚdhSaṃh, 2, 12, 54.2 | 
	|   pathyaṃ dugdhaudanaṃ deyaṃ viṣamaṃ śītapūrvakam // | Context | 
	| ŚdhSaṃh, 2, 12, 133.1 | 
	|   yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet / | Context | 
	| ŚdhSaṃh, 2, 12, 171.2 | 
	|   nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam // | Context |