| BhPr, 2, 3, 130.1 |
| śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca / | Kontext |
| BhPr, 2, 3, 131.1 |
| mardayitvā tato nīraṃ gṛhṇīyādvastragālitam / | Kontext |
| BhPr, 2, 3, 191.1 |
| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Kontext |
| BhPr, 2, 3, 203.1 |
| tatrordhvapiṭharīlagnaṃ gṛhṇīyādrasamuttamam / | Kontext |
| BhPr, 2, 3, 242.1 |
| gṛhītvāhni śubhe vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RAdhy, 1, 143.1 |
| svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham / | Kontext |
| RAdhy, 1, 288.1 |
| karṇebhyo mahiṣīnāṃ ca malā grāhyāḥ samagrakāḥ / | Kontext |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RAdhy, 1, 392.2 |
| satvabhūtāśca te sarve grāhyāḥ kāryavivarjitāḥ // | Kontext |
| RAdhy, 1, 404.2 |
| piṣṭamadhyāt susūkṣmaṃ ca grāhayenmāṇakadvayam // | Kontext |
| RAdhy, 1, 416.1 |
| sarvaṃ grāhyaṃ purīṣaṃ tadatītairbahubhirdinaiḥ / | Kontext |
| RArṇ, 11, 13.0 |
| kuruṣveti śivenoktaṃ grāhyameva subuddhinā // | Kontext |
| RArṇ, 11, 29.1 |
| gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam / | Kontext |
| RArṇ, 11, 84.1 |
| mākṣikaṃ sattvamādāya pādāṃśena tu jārayet / | Kontext |
| RArṇ, 11, 130.2 |
| gṛhyate ko 'tra saṃdeho yathā tīvre hutāśane // | Kontext |
| RArṇ, 12, 10.1 |
| punastaṃ gandhakaṃ dattvā pattralepe raviṃ haret / | Kontext |
| RArṇ, 12, 53.2 |
| tasyāstailaṃ tu saṃgṛhya māghakhecarisaṃyutam / | Kontext |
| RArṇ, 12, 101.1 |
| vajrakandaṃ samādāya rasamadhye vinikṣipet / | Kontext |
| RArṇ, 12, 103.1 |
| lāṅgalīkandamādāya karkoṭīkandameva ca / | Kontext |
| RArṇ, 12, 107.1 |
| haṃsāṅghriṃ śukatuṇḍīṃ ca gṛhītvā mardayed rasam / | Kontext |
| RArṇ, 12, 114.1 |
| jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati / | Kontext |
| RArṇ, 12, 120.1 |
| snuhīkṣīraṃ samādāya niśārdhaṃ hema cobhayam / | Kontext |
| RArṇ, 12, 125.1 |
| tasyāḥ pañcāṅgamādāya haragaurīsamanvitam / | Kontext |
| RArṇ, 12, 127.1 |
| tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye / | Kontext |
| RArṇ, 12, 130.1 |
| tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām / | Kontext |
| RArṇ, 12, 157.0 |
| tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet // | Kontext |
| RArṇ, 12, 169.1 |
| tasya kṣīraṃ tu saṃgṛhya tāraṃ nirvāpayed budhaḥ / | Kontext |
| RArṇ, 12, 187.1 |
| śuddhaśulvaṃ tu saṃgṛhya mūṣāmadhye tu saṃsthitam / | Kontext |
| RArṇ, 12, 194.2 |
| candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam / | Kontext |
| RArṇ, 12, 220.2 |
| gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ // | Kontext |
| RArṇ, 12, 227.1 |
| viṣapānīyam ādāya yavāgau vartitaṃ śubham / | Kontext |
| RArṇ, 12, 228.1 |
| viṣapānīyam ādāya prakṣipecca rasottame / | Kontext |
| RArṇ, 12, 240.1 |
| gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ / | Kontext |
| RArṇ, 12, 244.2 |
| gṛhītvā tatprayatnena nijasthānaṃ samāśrayet // | Kontext |
| RArṇ, 12, 252.1 |
| nirvāte toyamādāya añjalitritayaṃ pibet / | Kontext |
| RArṇ, 12, 255.1 |
| athavodakamādāya pāradaṃ ca manaḥśilām / | Kontext |
| RArṇ, 12, 315.2 |
| yadā bhavati tacchailaṃ gṛhītvā cūrṇayet tataḥ // | Kontext |
| RArṇ, 15, 12.2 |
| ādau susvinnam ādāya pale palaśataṃ kṣipet // | Kontext |
| RArṇ, 17, 21.1 |
| asya bhāgadvayaṃ grāhyaṃ tārasya bhāgapañcakam / | Kontext |
| RArṇ, 17, 52.2 |
| gṛhītvā kramavṛddhyā tu śulvapattrāṇi lepayet // | Kontext |
| RArṇ, 6, 33.1 |
| kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet / | Kontext |
| RArṇ, 6, 38.1 |
| grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam / | Kontext |
| RArṇ, 6, 58.1 |
| yavakṣāraṃ tu saṃgṛhya snigdhabhāṇḍe nidhāpayet / | Kontext |
| RArṇ, 6, 129.2 |
| vināyakaṃ ca sampūjya gṛhṇīyāt sādhakottamaḥ // | Kontext |
| RArṇ, 9, 19.1 |
| evaṃ saṃgṛhya sambhārān rasakarma samācaret / | Kontext |
| RCint, 3, 13.2 |
| dhṛtvordhvabhāṇḍe saṃlagnaṃ saṃharetpāradaṃ bhiṣak // | Kontext |
| RCint, 3, 66.2 |
| vastrapūto dravo grāhyo gandhakaṃ tena bhāvayet / | Kontext |
| RCint, 3, 140.2 |
| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Kontext |
| RCint, 3, 179.1 |
| tulyaṃ tāraṃ tāmram ādāya svacchaṃ tāvattaptaṃ gandhacūrṇe kunaṭyām / | Kontext |
| RCint, 4, 4.2 |
| tataḥ kṛṣṇaṃ samādāya pācayet kāṇḍike rase // | Kontext |
| RCint, 4, 5.1 |
| tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam / | Kontext |
| RCint, 4, 5.2 |
| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Kontext |
| RCint, 4, 24.1 |
| dhānyābhrakaṃ samādāya mustākvāthaiḥ puṭatrayam / | Kontext |
| RCint, 4, 32.1 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / | Kontext |
| RCint, 5, 3.0 |
| gandhakamatra navanītākhyamupādeyam // | Kontext |
| RCint, 5, 15.2 |
| tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RCint, 6, 65.2 |
| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Kontext |
| RCint, 7, 3.2 |
| yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Kontext |
| RCint, 7, 83.0 |
| tulyaṃ ṭaṅkaṇakaṃ grāhyaṃ dhmāte sattvaṃ ca tutthake // | Kontext |
| RCint, 7, 90.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
| RCint, 7, 91.1 |
| malaṃ mūtraṃ gṛhītvāsya saṃtyajya prathamāṃśikam / | Kontext |
| RCint, 7, 123.1 |
| supakvabhānupatrāṇāṃ rasamādāya dhārayet / | Kontext |
| RCint, 8, 22.1 |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Kontext |
| RCint, 8, 62.1 |
| pāṇḍivajrādilohānām ādāyānyatamaṃ śubham / | Kontext |
| RCint, 8, 72.1 |
| tanmānaṃ triphalāyāśca palenādhikam āharet / | Kontext |
| RCint, 8, 105.2 |
| lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā // | Kontext |
| RCint, 8, 106.2 |
| triphalābhāgadvitayaṃ grahaṇīyaṃ lauhapākārtham // | Kontext |
| RCint, 8, 107.2 |
| pratipalameva triguṇaṃ pāthaḥ kvāthārthamādeyam // | Kontext |
| RCint, 8, 111.1 |
| tatra caturtho bhāgaḥ śeṣo nipuṇaiḥ prayatnato grāhyaḥ / | Kontext |
| RCint, 8, 113.1 |
| pañcapalādirmātrā tadabhāve tadanusārato grāhyam / | Kontext |
| RCint, 8, 117.0 |
| dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti // | Kontext |
| RCint, 8, 144.2 |
| kathitamapi heyam auṣadham ucitam upādeyam anyad api // | Kontext |
| RCint, 8, 158.1 |
| athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya / | Kontext |
| RCint, 8, 167.2 |
| suviśuddhe'hani puṇye tadamṛtamādāya lauhākhyam // | Kontext |
| RCint, 8, 170.2 |
| bandhaṃ gṛhṇāti yathā madhvapṛthaktvena idamiha dṛṣṭopakaraṇametad adṛṣṭaṃ tu mantreṇa // | Kontext |
| RCint, 8, 180.1 |
| māṃsālābhe matsyā adoṣalāḥ sthūlasadguṇā grāhyāḥ / | Kontext |
| RCint, 8, 207.1 |
| eteṣāṃ kārṣikaṃ cūrṇaṃ gṛhītvā vāriṇā punaḥ / | Kontext |
| RCint, 8, 262.1 |
| etadaṣṭakamādāya pṛthak pañcapalonmitam / | Kontext |
| RCint, 8, 263.1 |
| mahākālajabījānāṃ bhāgatrayamathāharet / | Kontext |
| RCūM, 10, 3.1 |
| rājahastād adhastādyatsamānītaṃ ghanaṃ khaneḥ / | Kontext |
| RCūM, 10, 79.1 |
| sattvametatsamādāya varabhūnāgasattvayuk / | Kontext |
| RCūM, 10, 120.2 |
| tadā sandaṃśato mūṣāṃ dhṛtvā kṛtvā hyadhomukhīm // | Kontext |
| RCūM, 10, 121.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet // | Kontext |
| RCūM, 10, 124.1 |
| patitaṃ sthālikānīre sattvamādāya yojayet / | Kontext |
| RCūM, 11, 48.2 |
| mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane // | Kontext |
| RCūM, 14, 111.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RCūM, 14, 191.2 |
| bhujaṅgamān upādāya catuḥprasthasamanvitān // | Kontext |
| RCūM, 14, 202.2 |
| ṣaṇmāsāt sīsapātrasthaṃ tattailaṃ samupāharet // | Kontext |
| RCūM, 14, 226.1 |
| tatra nipatitaṃ tailamādeyaṃ śvitranāśanam / | Kontext |
| RCūM, 14, 228.2 |
| adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RCūM, 15, 7.2 |
| srutamātmagataṃ tejaḥ so'grahīdekapāṇinā // | Kontext |
| RCūM, 4, 70.2 |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Kontext |
| RHT, 10, 5.2 |
| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext |
| RHT, 10, 15.1 |
| cūrṇitasatvasambhāraṃ triṃśatpalamādareṇa saṃgṛhya / | Kontext |
| RHT, 16, 6.1 |
| paṭagālitaṃ gṛhītvā sūtaṃ sampūrṇadīrghamūṣāyām / | Kontext |
| RHT, 18, 63.1 |
| gṛhṇīyādatha sūtakṛṣṭīṃ liptā tatastena / | Kontext |
| RHT, 4, 9.2 |
| parihṛtya kācakiṭṭaṃ grāhyaṃ sāraṃ prayatnena // | Kontext |
| RHT, 7, 5.1 |
| ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān / | Kontext |
| RKDh, 1, 1, 33.1 |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Kontext |
| RKDh, 1, 1, 38.1 |
| ādadīta tatas tasminnauṣadhāni nidhāpayet / | Kontext |
| RKDh, 1, 1, 41.2 |
| adhaḥpātragataṃ tailaṃ gṛhṇīyāttu vidhānataḥ // | Kontext |
| RMañj, 1, 19.2 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // | Kontext |
| RMañj, 3, 25.1 |
| trivarṣārūḍhakārpāsamūlam ādāya peṣayet / | Kontext |
| RMañj, 3, 38.1 |
| tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / | Kontext |
| RMañj, 3, 39.2 |
| ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // | Kontext |
| RMañj, 3, 48.2 |
| dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // | Kontext |
| RMañj, 3, 66.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Kontext |
| RMañj, 3, 67.1 |
| malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / | Kontext |
| RMañj, 5, 26.1 |
| tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / | Kontext |
| RMañj, 6, 9.2 |
| ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // | Kontext |
| RMañj, 6, 137.0 |
| sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // | Kontext |
| RMañj, 6, 237.2 |
| ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // | Kontext |
| RMañj, 6, 270.1 |
| mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / | Kontext |
| RPSudh, 1, 53.2 |
| svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // | Kontext |
| RPSudh, 4, 16.1 |
| hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / | Kontext |
| RPSudh, 5, 87.1 |
| tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / | Kontext |
| RPSudh, 5, 88.1 |
| indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / | Kontext |
| RRÅ, R.kh., 1, 31.1 |
| raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam / | Kontext |
| RRÅ, R.kh., 2, 39.2 |
| prajvālya taddhṛtaṃ bhāṇḍe grāhayetpatitāmadhaḥ // | Kontext |
| RRÅ, R.kh., 4, 7.1 |
| adhaḥsthaṃ rasamādāya sarvarogeṣu yojayet / | Kontext |
| RRÅ, R.kh., 4, 31.2 |
| apakvaikaṃ samādāya tadgarbhe piṇḍikā tataḥ // | Kontext |
| RRÅ, R.kh., 4, 36.2 |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / | Kontext |
| RRÅ, R.kh., 5, 24.1 |
| gṛhītvā tu śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, R.kh., 6, 40.2 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // | Kontext |
| RRÅ, R.kh., 7, 33.2 |
| muktācūrṇaṃ samādāya karakāmbuvibhāvitam // | Kontext |
| RRÅ, R.kh., 8, 28.2 |
| hemamārabhya tolaikaṃ māṣaikaṃ śuddhanāgakam // | Kontext |
| RRÅ, R.kh., 9, 43.2 |
| ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // | Kontext |
| RRÅ, V.kh., 10, 4.2 |
| pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam // | Kontext |
| RRÅ, V.kh., 10, 38.2 |
| tailamekaṃ samādāya maṇḍūkavasayā samam // | Kontext |
| RRÅ, V.kh., 10, 39.2 |
| eteṣvekā vasā grāhyā pūrvatailaṃ samāharet // | Kontext |
| RRÅ, V.kh., 10, 44.1 |
| grāhyaṃ tailāvaśeṣaṃ tu vastrapūtaṃ surakṣayet / | Kontext |
| RRÅ, V.kh., 10, 72.1 |
| etān samūlān ādāya nātiśuṣkān vikhaṇḍayet / | Kontext |
| RRÅ, V.kh., 10, 80.2 |
| vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet // | Kontext |
| RRÅ, V.kh., 12, 46.1 |
| eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam / | Kontext |
| RRÅ, V.kh., 13, 12.2 |
| vartulaṃ sattvamādāya śeṣakiṭṭaṃ vicūrṇayet // | Kontext |
| RRÅ, V.kh., 13, 16.1 |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Kontext |
| RRÅ, V.kh., 13, 64.2 |
| gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam // | Kontext |
| RRÅ, V.kh., 14, 64.3 |
| svarṇaśeṣaṃ samādāya syādidaṃ svarṇabījakam // | Kontext |
| RRÅ, V.kh., 15, 13.1 |
| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Kontext |
| RRÅ, V.kh., 15, 38.1 |
| vṛṣasya mūtramādāya gajasya mahiṣasya vā / | Kontext |
| RRÅ, V.kh., 17, 69.1 |
| ketakīsvarasaṃ grāhyaṃ saiṃdhavaṃ svarṇapuṣpikā / | Kontext |
| RRÅ, V.kh., 19, 2.2 |
| vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet // | Kontext |
| RRÅ, V.kh., 19, 29.1 |
| muktāśuktiṃ samādāya jalaśuktimathāpi vā / | Kontext |
| RRÅ, V.kh., 19, 33.2 |
| prasūtāyā mahiṣyāstu pañcame divase haret // | Kontext |
| RRÅ, V.kh., 19, 57.0 |
| svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 132.2 |
| ūrdhvaṃ saṃgrāhya yatnena dhavamālye vinikṣipet // | Kontext |
| RRÅ, V.kh., 2, 5.1 |
| samāloḍya jalairvastrairbaddhvā grāhyamadhojalam / | Kontext |
| RRÅ, V.kh., 2, 6.1 |
| grāhyaṃ kṣārāvaśeṣaṃ tad vṛkṣakṣāramidaṃ smṛtam / | Kontext |
| RRÅ, V.kh., 2, 19.1 |
| gṛhītvātha śubhaṃ vajraṃ vyāghrīkandodare kṣipet / | Kontext |
| RRÅ, V.kh., 2, 36.2 |
| ādāya pūrvajaṃ vajratāle matkuṇapeṣite // | Kontext |
| RRÅ, V.kh., 20, 21.1 |
| uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ / | Kontext |
| RRÅ, V.kh., 20, 126.0 |
| tad bhavedrasatulyaṃ tu samādāyātha tatsamam // | Kontext |
| RRÅ, V.kh., 3, 32.2 |
| trivarṣarūḍhakārpāsamūlamādāya peṣayet // | Kontext |
| RRÅ, V.kh., 3, 67.3 |
| tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet // | Kontext |
| RRÅ, V.kh., 3, 73.1 |
| ādāya matsyapittena saptadhā bhāvyamātape / | Kontext |
| RRÅ, V.kh., 4, 72.2 |
| kartavyaṃ pūrvavatprājñaistāmādāya vimardayet // | Kontext |
| RRÅ, V.kh., 4, 111.1 |
| tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet / | Kontext |
| RRÅ, V.kh., 4, 140.2 |
| kartavyaṃ pūrvavatprājñaistamādāya vimardayet // | Kontext |
| RRÅ, V.kh., 6, 108.2 |
| śodhitaṃ sūtakhoṭaṃ ca bhāgamekaṃ samāharet // | Kontext |
| RRÅ, V.kh., 7, 2.2 |
| śuddhaṃ sūtaṃ tato gharme śoṣyaṃ svacchaṃ samāharet // | Kontext |
| RRÅ, V.kh., 8, 79.1 |
| adhaḥsthitaṃ samādadyāt śuddhaḥ syātpāradaḥ śubhaḥ / | Kontext |
| RRÅ, V.kh., 8, 108.1 |
| muṇḍalohasya cūrṇaṃ tu grāhayedbhāgapañcakam / | Kontext |
| RRÅ, V.kh., 8, 117.2 |
| ūrdhvalagnaṃ tālasattvaṃ saṃgrāhya tena vedhayet // | Kontext |
| RRÅ, V.kh., 8, 134.2 |
| tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape // | Kontext |
| RRÅ, V.kh., 8, 137.1 |
| aśvagomahiṣīṇāṃ ca khuraṃ śṛṅgaṃ samāharet / | Kontext |
| RRÅ, V.kh., 8, 142.1 |
| phaṭkarīcūrṇamādāya kharpare hyadharottaram / | Kontext |
| RRÅ, V.kh., 8, 143.1 |
| ādāya rajjukāṃ baddhvā dolāyaṃtre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 9, 122.1 |
| etāsāṃ dravamādāya mūṣālepaṃ tu kārayet / | Kontext |
| RRS, 11, 26.2 |
| sarvopaskaramādāya rasakarma samārabhet // | Kontext |
| RRS, 11, 102.1 |
| bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram / | Kontext |
| RRS, 2, 61.2 |
| vināyakaṃ ca sampūjya gṛhṇīyācchuddhamānasaḥ // | Kontext |
| RRS, 2, 130.1 |
| sattvametatsamādāya kharabhūnāgasattvabhuk / | Kontext |
| RRS, 2, 152.2 |
| tadā saṃdaṃśato mūṣāṃ dhṛtvā kṛtvā tvadhomukhīm // | Kontext |
| RRS, 2, 153.2 |
| vaṅgābhaṃ patitaṃ sattvaṃ samādāya niyojayet / | Kontext |
| RRS, 2, 156.3 |
| sattvaṃ vaṅgākṛtiṃ grāhyaṃ rasakasya manoharam // | Kontext |
| RRS, 2, 158.2 |
| patitaṃ sthālikānīre sattvamādāya yojayet // | Kontext |
| RRS, 3, 44.2 |
| tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet // | Kontext |
| RRS, 3, 82.2 |
| śītāṃ sthālīṃ samuttārya sattvamutkṛṣya cāharet // | Kontext |
| RRS, 3, 90.3 |
| mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane // | Kontext |
| RRS, 4, 72.1 |
| ketakīsvarasaṃ grāhyaṃ saindhavaṃ svarṇapuṣpikā / | Kontext |
| RRS, 5, 123.1 |
| tasmādāhṛtya saṃtāḍya mṛtamādāya lohakam / | Kontext |
| RRS, 5, 223.1 |
| dvādaśāṃśārkasaṃyuktāndhamitvā ravakānharet / | Kontext |
| RRS, 5, 223.2 |
| prakṣālya ravakānāśu samādāya prayatnataḥ // | Kontext |
| RRS, 5, 225.1 |
| bhujaṅgamānupādāya catuṣprasthasamanvitān / | Kontext |
| RRS, 5, 230.1 |
| prakṣālya ravakānsūkṣmānsamādāya prayatnataḥ / | Kontext |
| RRS, 5, 232.3 |
| tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi // | Kontext |
| RRS, 5, 234.3 |
| tasminnipatitaṃ tailamādeyaṃ śvitranāśanam // | Kontext |
| RRS, 5, 237.1 |
| adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet / | Kontext |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Kontext |
| RSK, 2, 60.1 |
| tatsattvaṃ vidhivadgrāhyaṃ śodhyaṃ māryaṃ ca lohavat / | Kontext |
| RSK, 3, 2.1 |
| raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam / | Kontext |
| ŚdhSaṃh, 2, 11, 92.2 |
| śilājatu samānīya grīṣmataptaśilācyutam // | Kontext |
| ŚdhSaṃh, 2, 12, 13.1 |
| athordhvapiṭharīmadhye lagno grāhyo rasottamaḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 69.2 |
| kvacittailaṃ na gṛhṇīyānna bilvaṃ kāravellakam // | Kontext |
| ŚdhSaṃh, 2, 12, 75.1 |
| sattvaṃ guḍūcyā gṛhṇīyādvaṃśarocanayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 76.2 |
| dadyāttathā jvare dhānyaguḍūcīkvāthamāharet // | Kontext |
| ŚdhSaṃh, 2, 12, 165.2 |
| dinaikaṃ sthālikāyantre pakvamādāya cūrṇayet // | Kontext |
| ŚdhSaṃh, 2, 12, 198.2 |
| ādāya cūrṇayecchlakṣṇaṃ palaikaṃ yojayedviṣam // | Kontext |