| ÅK, 1, 26, 48.2 |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext |
| ÅK, 1, 26, 204.2 |
| dohalyadho vidhātavyaṃ dhamanāya yathocitam // | Kontext |
| ÅK, 1, 26, 230.1 |
| yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ / | Kontext |
| RCint, 3, 20.2 |
| kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // | Kontext |
| RCūM, 3, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RCūM, 5, 11.2 |
| kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām // | Kontext |
| RCūM, 5, 48.2 |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext |
| RCūM, 5, 142.2 |
| koṣṭhī tadvadrasādīnāṃ vidhānāya vidhīyate // | Kontext |
| RKDh, 1, 1, 19.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |
| RKDh, 1, 1, 95.1 |
| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Kontext |
| RPSudh, 10, 43.0 |
| mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam // | Kontext |
| RRÅ, V.kh., 1, 24.2 |
| tatra śālā prakartavyā suvistīrṇā manoramā // | Kontext |
| RRÅ, V.kh., 1, 25.2 |
| tatsamīpe same dīrghe kartavyaṃ rasamaṇḍapam // | Kontext |
| RRÅ, V.kh., 1, 28.1 |
| tanmadhye vedikā ramyā kartavyā lakṣaṇānvitā / | Kontext |
| RRS, 10, 57.1 |
| yatpuṭaṃ dīyate bhūmāv aṣṭasaṃkhyair vanopalaiḥ / | Kontext |
| RRS, 7, 1.1 |
| rasaśālāṃ prakurvīta sarvabādhāvivarjite / | Kontext |
| RRS, 9, 24.2 |
| cullīṃ caturmukhīṃ kṛtvā yantrabhāṇḍaṃ niveśayet // | Kontext |
| RRS, 9, 53.1 |
| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Kontext |
| RRS, 9, 86.1 |
| kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām / | Kontext |
| RSK, 1, 23.2 |
| dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Kontext |