| ÅK, 1, 26, 48.2 |
| gartasya paritaḥ kuryātpālikāmaṅgulocchrayām // | Kontext |
| ÅK, 1, 26, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext |
| RCint, 3, 20.2 |
| kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam // | Kontext |
| RCūM, 14, 32.1 |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext |
| RCūM, 5, 20.2 |
| sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām // | Kontext |
| RCūM, 5, 21.1 |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Kontext |
| RCūM, 5, 31.2 |
| ālavālaṃ viḍaiḥ kṛtvā tanmadhye pāradaṃ kṣipet // | Kontext |
| RCūM, 5, 48.2 |
| gartasya paritaḥ kuryāt pālikāmaṅgulocchrayām // | Kontext |
| RCūM, 5, 50.1 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca / | Kontext |
| RKDh, 1, 1, 95.1 |
| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Kontext |
| RKDh, 1, 1, 96.2 |
| mallapālikayormadhye mṛdā samyaṅnirudhya ca // | Kontext |
| RPSudh, 2, 85.1 |
| lohapātre suvistīrṇe tutthakasyālavālakam / | Kontext |
| RRS, 5, 32.1 |
| kharpare bhasmacūrṇābhyāṃ paritaḥ pālikāṃ caret / | Kontext |
| RRS, 9, 53.1 |
| gartasya paritaḥ kuryātpālikām aṅgulocchrayām / | Kontext |
| RRS, 9, 54.2 |
| mallapālikayormadhye mṛdā samyaṅ nirudhya ca // | Kontext |
| RSK, 1, 23.2 |
| dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet // | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |
| ŚdhSaṃh, 2, 12, 26.2 |
| liptvā ca mekhalāmadhyaṃ cūrṇenātra rasaṃ kṣipet // | Kontext |