| RArṇ, 12, 291.2 |
| bāhubhyāṃ tryahavedhi syāt māsavedhi tu pārśvayoḥ / | Kontext |
| RCūM, 14, 152.2 |
| vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ // | Kontext |
| RMañj, 6, 240.1 |
| raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / | Kontext |
| RPSudh, 1, 3.1 |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Kontext |
| RRÅ, V.kh., 1, 33.0 |
| aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam // | Kontext |
| RRÅ, V.kh., 1, 34.2 |
| tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // | Kontext |
| RRS, 5, 177.2 |
| vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ // | Kontext |