| RArṇ, 12, 21.2 | 
	| tena tailena deveśi rasaṃ saṃkocayed budhaḥ // | Kontext | 
	| RArṇ, 12, 23.2 | 
	| saṃkocya māraṇaṃ tena kartavyaṃ paramādbhutam // | Kontext | 
	| RArṇ, 15, 127.1 | 
	| sūkṣmapiṇḍīkṛtaṃ sarvaṃ tena liptvā tu golakam / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 4, 7.1 | 
	| piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau / | Kontext | 
	| RCūM, 14, 227.1 | 
	| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param / | Kontext | 
	| RKDh, 1, 1, 36.1 | 
	| kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam / | Kontext | 
	| RPSudh, 4, 76.1 | 
	| piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / | Kontext | 
	| RRS, 5, 235.2 | 
	| ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param // | Kontext |