| RArṇ, 12, 4.2 | 
	| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Kontext | 
	| RArṇ, 12, 172.1 | 
	| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Kontext | 
	| RCint, 5, 9.2 | 
	| mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // | Kontext | 
	| RCint, 8, 263.2 | 
	| bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // | Kontext | 
	| RCūM, 14, 228.1 | 
	| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Kontext | 
	| RHT, 6, 6.2 | 
	| pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // | Kontext | 
	| RRĂ…, V.kh., 19, 106.1 | 
	| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Kontext | 
	| RRS, 5, 236.2 | 
	| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Kontext |