| BhPr, 1, 8, 113.1 | 
	| purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / | Kontext | 
	| RArṇ, 12, 2.3 | 
	| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Kontext | 
	| RArṇ, 12, 264.2 | 
	| valīpalitanirmukto bhogī caiva puraṃdaraḥ // | Kontext | 
	| RArṇ, 14, 27.2 | 
	| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Kontext | 
	| RCint, 8, 172.2 | 
	| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Kontext | 
	| RCint, 8, 275.2 | 
	| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Kontext | 
	| RCūM, 14, 185.2 | 
	| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Kontext | 
	| RCūM, 15, 22.1 | 
	| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Kontext | 
	| RCūM, 16, 63.1 | 
	| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Kontext | 
	| RCūM, 3, 2.1 | 
	| yakṣarājasahasrākṣadigvibhāge suśobhane / | Kontext | 
	| RMañj, 5, 36.2 | 
	| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Kontext | 
	| RRÅ, V.kh., 19, 1.1 | 
	| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Kontext | 
	| RRÅ, V.kh., 9, 1.2 | 
	| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Kontext | 
	| RRS, 7, 2.1 | 
	| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Kontext |