| RCūM, 3, 2.2 | 
	| nānopakaraṇopetāṃ prākāreṇa suśobhitām // | Kontext | 
	| RPSudh, 1, 2.1 | 
	| kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / | Kontext | 
	| RPSudh, 1, 3.2 | 
	| kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // | Kontext | 
	| RPSudh, 3, 2.1 | 
	| haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ / | Kontext | 
	| RPSudh, 3, 36.2 | 
	| rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam // | Kontext | 
	| RRÅ, V.kh., 1, 46.1 | 
	| aśvatthapattrasadṛśayonideśena śobhitā / | Kontext | 
	| RRÅ, V.kh., 1, 52.1 | 
	| kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / | Kontext | 
	| RRS, 7, 2.2 | 
	| nānopakaraṇopetāṃ prākāreṇa suśobhitām // | Kontext |