| ÅK, 1, 26, 65.2 |
| pacyate sthālisaṃsthaṃ yatsthālīyantramiti smṛtam // | Kontext |
| RAdhy, 1, 118.1 |
| mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā / | Kontext |
| RAdhy, 1, 131.1 |
| tato lohakapālasthaṃ svedayenmṛduvahninā / | Kontext |
| RAdhy, 1, 414.2 |
| kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ // | Kontext |
| RCint, 3, 88.2 |
| kuṇḍāmbhasi lohamaye saviḍaṃ sagrāsam īśajaṃ pātre / | Kontext |
| RCūM, 3, 7.2 |
| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Kontext |
| RKDh, 1, 1, 46.1 |
| adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet / | Kontext |
| RKDh, 1, 1, 128.1 |
| yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari / | Kontext |
| RKDh, 1, 1, 129.1 |
| sthūlasthālyāṃ dravaṃ kṣiptvā vāso baddhvā mukhe dṛḍham / | Kontext |
| RMañj, 2, 3.1 |
| prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / | Kontext |
| RRS, 7, 7.1 |
| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Kontext |
| RRS, 9, 5.1 |
| sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet / | Kontext |
| RRS, 9, 24.1 |
| yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt / | Kontext |
| ŚdhSaṃh, 2, 12, 25.2 |
| mṛtkuṇḍe nikṣipettoyaṃ tanmadhye ca śarāvakam // | Kontext |
| ŚdhSaṃh, 2, 12, 26.1 |
| mahatkuṇḍapidhānābhaṃ madhye mekhalayā yutam / | Kontext |