| ÅK, 1, 26, 118.1 |
| hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Kontext |
| ÅK, 1, 26, 177.1 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / | Kontext |
| ÅK, 1, 26, 226.1 |
| rājahastapramāṇena caturaśraṃ ca nimnakam / | Kontext |
| BhPr, 2, 3, 25.1 |
| sapādahastamānena kuṇḍe nimne tathāyate / | Kontext |
| BhPr, 2, 3, 65.2 |
| mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Kontext |
| BhPr, 2, 3, 152.0 |
| pralimpettena kalkena vastramaṅgulamātrakam // | Kontext |
| RAdhy, 1, 277.2 |
| dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Kontext |
| RArṇ, 14, 19.2 |
| kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Kontext |
| RArṇ, 14, 48.1 |
| badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Kontext |
| RArṇ, 15, 166.2 |
| bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // | Kontext |
| RArṇ, 4, 8.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RArṇ, 4, 56.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Kontext |
| RArṇ, 4, 58.2 |
| bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Kontext |
| RArṇ, 4, 64.1 |
| devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Kontext |
| RArṇ, 4, 65.1 |
| yantramūṣāgnimānāni varṇitāni sureśvari / | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 3, 23.1 |
| yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Kontext |
| RCint, 3, 32.1 |
| pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Kontext |
| RCint, 8, 136.1 |
| hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Kontext |
| RCūM, 11, 16.2 |
| aratnimātre vastre tadviprakīrya viveṣṭya tat // | Kontext |
| RCūM, 5, 64.1 |
| prādeśamātranalikā mṛdāliptasusaṃdhikā / | Kontext |
| RCūM, 5, 125.2 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / | Kontext |
| RCūM, 5, 150.2 |
| rājahastapramāṇena caturasraṃ ca nimnakam // | Kontext |
| RHT, 16, 19.1 |
| vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Kontext |
| RHT, 18, 34.2 |
| aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Kontext |
| RKDh, 1, 1, 108.2 |
| dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Kontext |
| RKDh, 1, 1, 193.2 |
| ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // | Kontext |
| RMañj, 6, 134.2 |
| mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Kontext |
| RMañj, 6, 144.2 |
| caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Kontext |
| RPSudh, 1, 37.2 |
| atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // | Kontext |
| RPSudh, 1, 49.2 |
| iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Kontext |
| RPSudh, 10, 30.1 |
| aṃgārakoṣṭhikā nāma rājahastapramāṇakā / | Kontext |
| RPSudh, 10, 31.2 |
| vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Kontext |
| RPSudh, 10, 32.2 |
| prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // | Kontext |
| RPSudh, 10, 33.1 |
| prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Kontext |
| RPSudh, 10, 36.1 |
| gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Kontext |
| RPSudh, 10, 44.1 |
| rājahastapramāṇaṃ hi caturasraṃ hi gartakam / | Kontext |
| RPSudh, 10, 46.1 |
| aratnimātre kuṇḍe ca vārāhapuṭamucyate / | Kontext |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Kontext |
| RPSudh, 2, 97.2 |
| khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Kontext |
| RPSudh, 4, 85.2 |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Kontext |
| RPSudh, 6, 48.2 |
| vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // | Kontext |
| RRÅ, R.kh., 4, 34.2 |
| liptam aṅgulamānena sarvataḥ śoṣya golakam // | Kontext |
| RRÅ, V.kh., 1, 51.2 |
| daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Kontext |
| RRÅ, V.kh., 11, 10.1 |
| tatkalkena limped vastre yāvad aṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 13, 38.3 |
| sarvato'ṅgulamānena vastramṛttikayā limpet // | Kontext |
| RRÅ, V.kh., 15, 15.2 |
| lepamaṅgulamānena mūṣāyantramidaṃ bhavet // | Kontext |
| RRÅ, V.kh., 19, 44.1 |
| sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 20, 59.2 |
| caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Kontext |
| RRÅ, V.kh., 20, 106.2 |
| caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Kontext |
| RRÅ, V.kh., 4, 9.2 |
| kumārīdravapiṣṭena kācenāṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 6, 32.2 |
| tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Kontext |
| RRÅ, V.kh., 6, 40.1 |
| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext |
| RRÅ, V.kh., 7, 16.3 |
| eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // | Kontext |
| RRÅ, V.kh., 7, 17.0 |
| mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Kontext |
| RRÅ, V.kh., 7, 26.1 |
| bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Kontext |
| RRÅ, V.kh., 7, 114.1 |
| bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / | Kontext |
| RRS, 10, 13.1 |
| krauñcikā yantramātraṃ hi bahudhā parikīrtitā / | Kontext |
| RRS, 10, 30.2 |
| ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / | Kontext |
| RRS, 10, 53.1 |
| rājahastapramāṇena caturasraṃ ca nimnakam / | Kontext |
| RRS, 3, 29.2 |
| aratnimātre vastre tad viprakīrya viveṣṭya tat // | Kontext |
| RRS, 9, 17.1 |
| lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Kontext |
| RRS, 9, 78.3 |
| khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Kontext |
| RSK, 1, 25.1 |
| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Kontext |
| RSK, 2, 41.2 |
| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Kontext |
| ŚdhSaṃh, 2, 12, 110.1 |
| mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Kontext |