| ÅK, 1, 25, 89.2 | 
	| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyataḥ // | Kontext | 
	| ÅK, 1, 25, 100.2 | 
	| auṣadhājyādiyogena lohadhātvādikaṃ sadā // | Kontext | 
	| BhPr, 1, 8, 1.2 | 
	| sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ // | Kontext | 
	| BhPr, 1, 8, 2.2 | 
	| nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ // | Kontext | 
	| BhPr, 1, 8, 78.1 | 
	| nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ / | Kontext | 
	| RCint, 6, 20.1 | 
	| śilāgandhārkadugdhāktāḥ svarṇādyāḥ saptadhātavaḥ / | Kontext | 
	| RCint, 6, 21.1 | 
	| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Kontext | 
	| RCūM, 4, 6.1 | 
	| dhātubhir gandhakādyaiśca nirdravairmardito rasaḥ / | Kontext | 
	| RCūM, 4, 90.1 | 
	| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext | 
	| RCūM, 4, 101.1 | 
	| tuṣadhānyādiyogena lohadhātvādikaṃ sadā / | Kontext | 
	| RKDh, 1, 1, 59.3 | 
	| atha dhātūpadhāturasoparasasattvatailādipātanārthaṃ yantrāṇyucyante siddhasāraṃ garbhasāraṃ paramānandamūrtijam / | Kontext | 
	| RRÅ, R.kh., 7, 29.2 | 
	| na vinā śodhanaṃ sarve dhātavaḥ prabalādayaḥ // | Kontext | 
	| RRS, 8, 5.1 | 
	| dhātubhir gandhakādyaiśca nirdravair mardito rasaḥ / | Kontext | 
	| RRS, 8, 70.1 | 
	| dhātupāṣāṇamūlādyaiḥ saṃyukto ghaṭamadhyagaḥ / | Kontext | 
	| RRS, 8, 84.1 | 
	| auṣadhādhmānayogena lohadhātvādikaṃ tathā / | Kontext | 
	| ŚdhSaṃh, 2, 11, 1.2 | 
	| dhātavaḥ sapta vijñeyāstatastān śodhayedbudhaḥ // | Kontext |