| ÅK, 1, 25, 9.2 |
| kṛṣṭīṃ kṣiptvā suvarṇānte na varṇo hīyate tayā // | Kontext |
| RArṇ, 11, 134.2 |
| rase kalpenmahārāgān hīnarāgān parityajet // | Kontext |
| RCint, 3, 180.2 |
| dhmātaṃ sādhu syātsuvarṇaṃ satāraṃ hīne varṇe rañjayenmākṣikeṇa // | Kontext |
| RCūM, 4, 12.1 |
| kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā / | Kontext |
| RPSudh, 4, 8.1 |
| hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / | Kontext |
| RPSudh, 7, 24.2 |
| koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // | Kontext |
| RRÅ, V.kh., 5, 30.2 |
| tatsvarṇaṃ daśavarṇaṃ syātpuṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 8, 71.0 |
| tattāraṃ jāyate divyaṃ puṭe datte na hīyate // | Kontext |
| RRÅ, V.kh., 9, 91.2 |
| jāyate kanakaṃ divyaṃ puṭe datte na hīyate // | Kontext |
| RRS, 8, 11.0 |
| piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā // | Kontext |