| BhPr, 1, 8, 188.1 | 
	| uparatnāni kācaśca karpūrāśmā tathaiva ca / | Kontext | 
	| BhPr, 2, 3, 170.1 | 
	| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Kontext | 
	| BhPr, 2, 3, 193.2 | 
	| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // | Kontext | 
	| MPālNigh, 4, 67.1 | 
	| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Kontext | 
	| MPālNigh, 4, 67.1 | 
	| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Kontext | 
	| MPālNigh, 4, 67.1 | 
	| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Kontext | 
	| MPālNigh, 4, 67.1 | 
	| kācaḥ kṛtrimaratnaṃ syād piṅgāṇaḥ kācabhājanam / | Kontext | 
	| MPālNigh, 4, 67.2 | 
	| kāco vidāraṇo vraṇyaścakṣuṣyo lekhano laghuḥ // | Kontext | 
	| RAdhy, 1, 90.1 | 
	| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext | 
	| RAdhy, 1, 117.1 | 
	| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Kontext | 
	| RAdhy, 1, 250.3 | 
	| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext | 
	| RAdhy, 1, 445.2 | 
	| kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // | Kontext | 
	| RArṇ, 11, 171.2 | 
	| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Kontext | 
	| RājNigh, 13, 167.1 | 
	| yat śaivālaśikhaṇḍiśādvalaharitkācaiśca cāṣacchadaiḥ khadyotena ca bālakīravapuṣā śairīṣapuṣpeṇa ca / | Kontext | 
	| RCint, 2, 7.0 | 
	| no preview | Kontext | 
	| RCint, 2, 8.0 | 
	| no preview | Kontext | 
	| RCint, 2, 8.0 | 
	| no preview | Kontext | 
	| RCint, 2, 18.1 | 
	| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Kontext | 
	| RCint, 3, 31.1 | 
	| viśvāmitrakapāle vā kācakūpyām athāpi vā / | Kontext | 
	| RCint, 3, 151.1 | 
	| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Kontext | 
	| RCint, 3, 179.2 | 
	| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext | 
	| RCint, 8, 21.1 | 
	| tatkācakumbhe nihitaṃ sugāḍhe mṛtkarpaṭais taddivasatrayaṃ ca / | Kontext | 
	| RCint, 8, 34.2 | 
	| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext | 
	| RCint, 8, 278.2 | 
	| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext | 
	| RCūM, 11, 18.1 | 
	| druto vinipatedgandho binduśaḥ kācabhājane / | Kontext | 
	| RCūM, 11, 44.1 | 
	| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Kontext | 
	| RCūM, 16, 20.1 | 
	| kṣālayitvoṣṇasandhānaiḥ kṣiptvā kācakaraṇḍake / | Kontext | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext | 
	| RHT, 10, 5.2 | 
	| muktānikaraprāyaṃ grāhyaṃ tat kācam adhivarjya // | Kontext | 
	| RKDh, 1, 1, 51.1 | 
	| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Kontext | 
	| RMañj, 2, 21.1 | 
	| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext | 
	| RMañj, 2, 23.2 | 
	| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext | 
	| RMañj, 2, 28.2 | 
	| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Kontext | 
	| RMañj, 2, 30.2 | 
	| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Kontext | 
	| RMañj, 6, 186.1 | 
	| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext | 
	| RMañj, 6, 278.2 | 
	| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Kontext | 
	| RMañj, 6, 289.1 | 
	| vimardya kanyakādrāvairnyasetkācamaye ghaṭe / | Kontext | 
	| RMañj, 6, 297.2 | 
	| veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // | Kontext | 
	| RMañj, 6, 304.2 | 
	| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext | 
	| RPSudh, 1, 110.2 | 
	| aśmapātre'tha lohasya pātre kācamaye 'thavā // | Kontext | 
	| RPSudh, 2, 96.2 | 
	| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Kontext | 
	| RPSudh, 2, 98.1 | 
	| madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / | Kontext | 
	| RPSudh, 3, 11.1 | 
	| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext | 
	| RPSudh, 3, 16.1 | 
	| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext | 
	| RPSudh, 3, 20.2 | 
	| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Kontext | 
	| RPSudh, 4, 90.1 | 
	| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / | Kontext | 
	| RPSudh, 6, 50.1 | 
	| vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / | Kontext | 
	| RPSudh, 7, 47.2 | 
	| nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // | Kontext | 
	| RRÅ, R.kh., 4, 5.2 | 
	| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 12, 3.1 | 
	| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 15, 43.3 | 
	| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // | Kontext | 
	| RRÅ, V.kh., 15, 84.0 | 
	| jārayetpūrvayogena kācakūpyantare'pi vā // | Kontext | 
	| RRÅ, V.kh., 15, 102.1 | 
	| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Kontext | 
	| RRÅ, V.kh., 16, 104.1 | 
	| palaikaṃ śuddhasūtaṃ ca kācapātre vinikṣipet / | Kontext | 
	| RRÅ, V.kh., 17, 26.2 | 
	| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 19, 4.1 | 
	| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext | 
	| RRÅ, V.kh., 19, 5.2 | 
	| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 9.2 | 
	| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext | 
	| RRÅ, V.kh., 19, 17.1 | 
	| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext | 
	| RRÅ, V.kh., 19, 24.2 | 
	| kācapātre sthitāḥ śoṣyāḥ chāyāyāṃ dinamātrakam // | Kontext | 
	| RRÅ, V.kh., 19, 43.1 | 
	| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 19, 43.2 | 
	| vastramṛttikayā samyak kācakūpīṃ pralepayet // | Kontext | 
	| RRÅ, V.kh., 19, 99.2 | 
	| tacchītalaṃ kācapātre kṣiptvā tasyopari kṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 130.1 | 
	| mṛtpātre dhārayed gharme ramye vā kācabhājane / | Kontext | 
	| RRÅ, V.kh., 6, 37.2 | 
	| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext | 
	| RRÅ, V.kh., 6, 39.1 | 
	| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext | 
	| RRÅ, V.kh., 6, 39.2 | 
	| athavā kācakīlena ruddhvā mṛllavaṇena ca // | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 8, 114.2 | 
	| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 8, 117.1 | 
	| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Kontext | 
	| RRÅ, V.kh., 8, 119.2 | 
	| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext | 
	| RRS, 3, 30.3 | 
	| druto nipatito gandho binduśaḥ kācabhājane // | Kontext | 
	| RRS, 3, 87.1 | 
	| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext | 
	| RRS, 4, 55.2 | 
	| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Kontext | 
	| RRS, 9, 33.2 | 
	| śoṣitāṃ kācakalaśīṃ triṣu bhāgeṣu pūrayet // | Kontext | 
	| RSK, 1, 27.2 | 
	| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Kontext | 
	| RSK, 1, 32.1 | 
	| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext | 
	| ŚdhSaṃh, 2, 12, 30.2 | 
	| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 112.1 | 
	| rājate mṛnmaye pātre kācaje vāvalehayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 241.2 | 
	| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 241.2 | 
	| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 260.2 | 
	| vimardya kanyakādrāvair nyasetkācamaye ghaṭe // | Kontext |