| RArṇ, 12, 338.1 |
| nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ / | Kontext |
| RArṇ, 15, 162.2 |
| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Kontext |
| RArṇ, 16, 106.1 |
| ahorātraṃ trirātraṃ vā citradharmā bhavanti te / | Kontext |
| RArṇ, 7, 12.1 |
| kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe / | Kontext |
| RArṇ, 7, 31.1 |
| kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam / | Kontext |
| RArṇ, 7, 52.1 |
| kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ / | Kontext |
| RCūM, 4, 35.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| RMañj, 1, 3.4 |
| tenāvalokya vidhivad vividhaprabandhān sukṛtinā rasamañjarīyam // | Kontext |
| RMañj, 1, 37.2 |
| dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // | Kontext |
| RMañj, 2, 18.2 |
| anupānaviśeṣeṇa karoti vividhān guṇān // | Kontext |
| RRS, 10, 32.2 |
| koṣṭhikā vividhākārāstāsāṃ lakṣaṇam ucyate // | Kontext |
| RRS, 8, 32.2 |
| mṛdulaṃ citrasaṃskāraṃ tadbījamiti kathyate // | Kontext |
| ŚdhSaṃh, 2, 11, 91.1 |
| kṣaṇādvividhavarṇāni mriyante nātra saṃśayaḥ / | Kontext |