| BhPr, 2, 3, 33.1 | 
	| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Kontext | 
	| BhPr, 2, 3, 33.2 | 
	| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Kontext | 
	| BhPr, 2, 3, 34.1 | 
	| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Kontext | 
	| BhPr, 2, 3, 170.1 | 
	| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Kontext | 
	| BhPr, 2, 3, 171.1 | 
	| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / | Kontext | 
	| BhPr, 2, 3, 171.2 | 
	| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Kontext | 
	| BhPr, 2, 3, 193.2 | 
	| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // | Kontext | 
	| BhPr, 2, 3, 194.1 | 
	| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Kontext | 
	| BhPr, 2, 3, 194.2 | 
	| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext | 
	| RAdhy, 1, 90.1 | 
	| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Kontext | 
	| RAdhy, 1, 91.1 | 
	| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Kontext | 
	| RAdhy, 1, 92.1 | 
	| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Kontext | 
	| RAdhy, 1, 117.1 | 
	| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Kontext | 
	| RAdhy, 1, 118.2 | 
	| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Kontext | 
	| RAdhy, 1, 212.1 | 
	| vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / | Kontext | 
	| RAdhy, 1, 213.1 | 
	| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Kontext | 
	| RAdhy, 1, 214.1 | 
	| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Kontext | 
	| RAdhy, 1, 250.3 | 
	| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext | 
	| RAdhy, 1, 251.2 | 
	| vastramṛttikayā limpet samagramapi kumpakam // | Kontext | 
	| RAdhy, 1, 252.1 | 
	| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext | 
	| RAdhy, 1, 253.1 | 
	| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / | Kontext | 
	| RAdhy, 1, 253.2 | 
	| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext | 
	| RAdhy, 1, 303.2 | 
	| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Kontext | 
	| RAdhy, 1, 308.2 | 
	| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Kontext | 
	| RAdhy, 1, 312.2 | 
	| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Kontext | 
	| RAdhy, 1, 316.2 | 
	| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Kontext | 
	| RAdhy, 1, 320.1 | 
	| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext | 
	| RAdhy, 1, 332.1 | 
	| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Kontext | 
	| RAdhy, 1, 339.2 | 
	| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Kontext | 
	| RAdhy, 1, 361.1 | 
	| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Kontext | 
	| RAdhy, 1, 362.2 | 
	| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Kontext | 
	| RAdhy, 1, 363.2 | 
	| vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // | Kontext | 
	| RAdhy, 1, 385.2 | 
	| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Kontext | 
	| RAdhy, 1, 386.1 | 
	| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / | Kontext | 
	| RAdhy, 1, 387.2 | 
	| dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā // | Kontext | 
	| RAdhy, 1, 388.1 | 
	| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Kontext | 
	| RAdhy, 1, 389.1 | 
	| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Kontext | 
	| RAdhy, 1, 389.2 | 
	| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext | 
	| RAdhy, 1, 390.2 | 
	| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Kontext | 
	| RAdhy, 1, 391.1 | 
	| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / | Kontext | 
	| RAdhy, 1, 392.1 | 
	| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Kontext | 
	| RAdhy, 1, 418.2 | 
	| dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // | Kontext | 
	| RAdhy, 1, 445.2 | 
	| kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // | Kontext | 
	| RAdhy, 1, 448.2 | 
	| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Kontext | 
	| RArṇ, 11, 171.2 | 
	| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Kontext | 
	| RArṇ, 15, 203.2 | 
	| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // | Kontext | 
	| RCint, 2, 11.0 | 
	| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Kontext | 
	| RCint, 2, 13.1 | 
	| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext | 
	| RCint, 2, 18.1 | 
	| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Kontext | 
	| RCint, 2, 25.1 | 
	| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext | 
	| RCint, 3, 31.1 | 
	| viśvāmitrakapāle vā kācakūpyām athāpi vā / | Kontext | 
	| RCint, 3, 151.1 | 
	| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Kontext | 
	| RCint, 3, 167.2 | 
	| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Kontext | 
	| RCint, 3, 179.2 | 
	| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Kontext | 
	| RCint, 3, 181.2 | 
	| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // | Kontext | 
	| RCint, 3, 227.1 | 
	| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Kontext | 
	| RCint, 7, 79.2 | 
	| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Kontext | 
	| RCint, 7, 97.1 | 
	| kūpikādau parīpākātsvarṇasya kālimāpahā / | Kontext | 
	| RCint, 8, 34.2 | 
	| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext | 
	| RCint, 8, 278.2 | 
	| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Kontext | 
	| RCūM, 10, 93.2 | 
	| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext | 
	| RCūM, 11, 44.1 | 
	| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Kontext | 
	| RCūM, 11, 45.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RCūM, 11, 46.1 | 
	| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Kontext | 
	| RCūM, 3, 12.1 | 
	| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Kontext | 
	| RCūM, 3, 22.2 | 
	| kūpikā champikā siddhā golā caiva karaṇḍikā // | Kontext | 
	| RCūM, 3, 22.2 | 
	| kūpikā champikā siddhā golā caiva karaṇḍikā // | Kontext | 
	| RKDh, 1, 1, 51.1 | 
	| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Kontext | 
	| RKDh, 1, 1, 67.5 | 
	| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext | 
	| RMañj, 2, 21.1 | 
	| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext | 
	| RMañj, 2, 23.2 | 
	| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Kontext | 
	| RMañj, 2, 25.1 | 
	| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Kontext | 
	| RMañj, 2, 28.2 | 
	| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Kontext | 
	| RMañj, 6, 68.2 | 
	| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // | Kontext | 
	| RMañj, 6, 70.1 | 
	| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Kontext | 
	| RMañj, 6, 104.1 | 
	| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Kontext | 
	| RMañj, 6, 186.1 | 
	| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Kontext | 
	| RMañj, 6, 230.2 | 
	| dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // | Kontext | 
	| RMañj, 6, 301.2 | 
	| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext | 
	| RMañj, 6, 304.2 | 
	| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Kontext | 
	| RPSudh, 2, 96.2 | 
	| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Kontext | 
	| RPSudh, 4, 90.1 | 
	| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / | Kontext | 
	| RPSudh, 5, 98.2 | 
	| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Kontext | 
	| RPSudh, 6, 7.2 | 
	| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Kontext | 
	| RRÅ, R.kh., 4, 5.2 | 
	| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 12, 3.1 | 
	| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Kontext | 
	| RRÅ, V.kh., 12, 4.1 | 
	| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 13, 38.2 | 
	| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Kontext | 
	| RRÅ, V.kh., 13, 40.2 | 
	| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 15, 43.3 | 
	| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // | Kontext | 
	| RRÅ, V.kh., 15, 84.0 | 
	| jārayetpūrvayogena kācakūpyantare'pi vā // | Kontext | 
	| RRÅ, V.kh., 15, 102.1 | 
	| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Kontext | 
	| RRÅ, V.kh., 17, 26.2 | 
	| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 17, 27.1 | 
	| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext | 
	| RRÅ, V.kh., 19, 4.1 | 
	| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Kontext | 
	| RRÅ, V.kh., 19, 5.2 | 
	| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Kontext | 
	| RRÅ, V.kh., 19, 7.1 | 
	| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / | Kontext | 
	| RRÅ, V.kh., 19, 9.2 | 
	| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Kontext | 
	| RRÅ, V.kh., 19, 17.1 | 
	| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Kontext | 
	| RRÅ, V.kh., 19, 43.1 | 
	| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Kontext | 
	| RRÅ, V.kh., 19, 43.2 | 
	| vastramṛttikayā samyak kācakūpīṃ pralepayet // | Kontext | 
	| RRÅ, V.kh., 6, 37.2 | 
	| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Kontext | 
	| RRÅ, V.kh., 6, 39.1 | 
	| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Kontext | 
	| RRÅ, V.kh., 6, 40.1 | 
	| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 8, 81.1 | 
	| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Kontext | 
	| RRÅ, V.kh., 8, 114.2 | 
	| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Kontext | 
	| RRÅ, V.kh., 8, 115.2 | 
	| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 8, 117.1 | 
	| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Kontext | 
	| RRÅ, V.kh., 8, 119.2 | 
	| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Kontext | 
	| RRÅ, V.kh., 8, 121.2 | 
	| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // | Kontext | 
	| RRÅ, V.kh., 8, 126.1 | 
	| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Kontext | 
	| RRS, 2, 100.2 | 
	| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Kontext | 
	| RRS, 3, 87.1 | 
	| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Kontext | 
	| RRS, 3, 88.1 | 
	| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Kontext | 
	| RRS, 3, 88.3 | 
	| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Kontext | 
	| RRS, 7, 18.0 | 
	| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Kontext | 
	| RRS, 7, 19.0 | 
	| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext | 
	| RRS, 7, 19.0 | 
	| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext | 
	| RRS, 7, 19.0 | 
	| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext | 
	| RRS, 7, 19.0 | 
	| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext | 
	| RRS, 7, 19.0 | 
	| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Kontext | 
	| RSK, 1, 27.2 | 
	| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Kontext | 
	| RSK, 1, 32.1 | 
	| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Kontext | 
	| RSK, 1, 34.2 | 
	| lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 30.2 | 
	| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 31.2 | 
	| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Kontext | 
	| ŚdhSaṃh, 2, 12, 32.1 | 
	| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Kontext | 
	| ŚdhSaṃh, 2, 12, 124.1 | 
	| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Kontext | 
	| ŚdhSaṃh, 2, 12, 124.2 | 
	| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 241.2 | 
	| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Kontext |