| BhPr, 1, 8, 164.2 | 
	| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext | 
	| RājNigh, 13, 141.1 | 
	| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / | Kontext | 
	| RājNigh, 13, 141.1 | 
	| mūṣakasyābhidhā pūrvaṃ pāṣāṇasyābhidhā tataḥ / | Kontext | 
	| RājNigh, 13, 142.2 | 
	| tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ // | Kontext | 
	| RCint, 8, 103.2 | 
	| tasyārthasya smṛtaye vayametadviśadākṣarairbrūmaḥ // | Kontext | 
	| RMañj, 6, 110.2 | 
	| hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ // | Kontext | 
	| RRĂ…, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Kontext | 
	| RRS, 11, 12.1 | 
	| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Kontext | 
	| RRS, 8, 42.0 | 
	| mṛtasya punarudbhūtiḥ samproktotthāpanākhyayā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 147.1 | 
	| kusumākara ityeṣa vasantapadapūrvakaḥ / | Kontext |