ÅK, 1, 26, 49.2 |
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
ÅK, 1, 26, 65.1 |
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
ÅK, 1, 26, 206.1 |
tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
BhPr, 2, 3, 26.1 |
puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Kontext |
BhPr, 2, 3, 49.2 |
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
BhPr, 2, 3, 62.2 |
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
RAdhy, 1, 179.1 |
gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
RAdhy, 1, 250.3 |
pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext |
RArṇ, 15, 168.1 |
mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Kontext |
RArṇ, 16, 104.1 |
baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Kontext |
RArṇ, 16, 105.1 |
mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Kontext |
RCint, 2, 8.0 |
no preview | Kontext |
RCint, 3, 27.3 |
tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
RCint, 3, 33.2 |
ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
RCint, 3, 87.1 |
saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
RCint, 6, 28.1 |
amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
RCint, 6, 36.1 |
nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext |
RCint, 6, 37.2 |
pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Kontext |
RCint, 6, 65.2 |
ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Kontext |
RCint, 6, 66.2 |
dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
RCint, 8, 34.2 |
bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
RCint, 8, 194.1 |
bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
RCint, 8, 264.2 |
snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
RCūM, 10, 89.2 |
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
RCūM, 10, 107.2 |
liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
RCūM, 10, 119.1 |
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Kontext |
RCūM, 11, 37.1 |
samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Kontext |
RCūM, 12, 33.1 |
śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Kontext |
RCūM, 14, 60.2 |
tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Kontext |
RCūM, 14, 199.2 |
āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // | Kontext |
RCūM, 16, 43.3 |
nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Kontext |
RCūM, 5, 25.1 |
tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext |
RCūM, 5, 32.1 |
ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / | Kontext |
RCūM, 5, 37.1 |
tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / | Kontext |
RCūM, 5, 44.1 |
khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / | Kontext |
RCūM, 5, 44.2 |
sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
RCūM, 5, 45.1 |
kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Kontext |
RCūM, 5, 49.2 |
nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
RCūM, 5, 66.2 |
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext |
RCūM, 5, 74.2 |
bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
RCūM, 5, 131.2 |
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
RHT, 16, 7.1 |
mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Kontext |
RHT, 16, 15.1 |
tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext |
RHT, 16, 23.1 |
mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
RKDh, 1, 1, 34.2 |
lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // | Kontext |
RKDh, 1, 1, 36.2 |
anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
RKDh, 1, 1, 38.2 |
āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
RKDh, 1, 1, 96.1 |
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
RKDh, 1, 1, 100.1 |
liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Kontext |
RMañj, 2, 29.1 |
ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext |
RMañj, 2, 34.1 |
dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Kontext |
RMañj, 3, 8.2 |
tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext |
RMañj, 6, 8.1 |
ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext |
RMañj, 6, 29.1 |
varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / | Kontext |
RMañj, 6, 38.1 |
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
RMañj, 6, 97.2 |
mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // | Kontext |
RMañj, 6, 186.2 |
mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext |
RPSudh, 1, 109.1 |
bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext |
RPSudh, 1, 127.2 |
pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
RPSudh, 10, 23.1 |
gostanākāramūṣā yā mukhopari vimudritā / | Kontext |
RPSudh, 10, 33.2 |
dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
RPSudh, 2, 61.2 |
pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
RPSudh, 2, 86.2 |
pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
RPSudh, 2, 97.1 |
khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext |
RPSudh, 3, 24.2 |
sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
RPSudh, 5, 126.2 |
nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // | Kontext |
RPSudh, 6, 35.2 |
vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
RPSudh, 7, 30.1 |
kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
RRÅ, R.kh., 2, 33.1 |
kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext |
RRÅ, R.kh., 2, 35.1 |
ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
RRÅ, R.kh., 2, 45.1 |
śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / | Kontext |
RRÅ, R.kh., 3, 10.2 |
pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext |
RRÅ, R.kh., 3, 28.2 |
mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
RRÅ, R.kh., 3, 31.1 |
kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Kontext |
RRÅ, R.kh., 4, 6.1 |
ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
RRÅ, R.kh., 4, 8.2 |
kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Kontext |
RRÅ, R.kh., 4, 23.2 |
ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
RRÅ, R.kh., 4, 34.1 |
tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext |
RRÅ, R.kh., 4, 37.2 |
tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
RRÅ, R.kh., 5, 5.2 |
tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext |
RRÅ, R.kh., 5, 32.2 |
ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
RRÅ, R.kh., 5, 39.3 |
piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Kontext |
RRÅ, R.kh., 5, 47.2 |
ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
RRÅ, R.kh., 5, 48.1 |
kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
RRÅ, R.kh., 7, 31.1 |
pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext |
RRÅ, R.kh., 8, 21.2 |
ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Kontext |
RRÅ, R.kh., 8, 24.1 |
nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Kontext |
RRÅ, R.kh., 9, 43.2 |
ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // | Kontext |
RRÅ, V.kh., 11, 18.1 |
sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
RRÅ, V.kh., 11, 18.1 |
sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
RRÅ, V.kh., 11, 30.2 |
ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
RRÅ, V.kh., 12, 4.1 |
kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
RRÅ, V.kh., 12, 8.2 |
daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // | Kontext |
RRÅ, V.kh., 13, 39.2 |
śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Kontext |
RRÅ, V.kh., 13, 54.2 |
ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
RRÅ, V.kh., 13, 96.2 |
ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
RRÅ, V.kh., 15, 47.1 |
ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Kontext |
RRÅ, V.kh., 15, 81.2 |
daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext |
RRÅ, V.kh., 15, 111.1 |
saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 15, 113.2 |
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Kontext |
RRÅ, V.kh., 15, 127.1 |
ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 15, 128.2 |
jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
RRÅ, V.kh., 16, 16.2 |
tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // | Kontext |
RRÅ, V.kh., 16, 22.2 |
ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext |
RRÅ, V.kh., 16, 36.1 |
saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 16, 58.1 |
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext |
RRÅ, V.kh., 16, 63.0 |
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext |
RRÅ, V.kh., 16, 67.2 |
vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext |
RRÅ, V.kh., 16, 73.2 |
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 16, 83.2 |
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
RRÅ, V.kh., 16, 87.2 |
mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Kontext |
RRÅ, V.kh., 16, 88.1 |
punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / | Kontext |
RRÅ, V.kh., 16, 94.1 |
pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / | Kontext |
RRÅ, V.kh., 16, 97.1 |
tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 16, 111.1 |
ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
RRÅ, V.kh., 16, 111.2 |
pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 16, 116.2 |
ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
RRÅ, V.kh., 16, 120.1 |
mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext |
RRÅ, V.kh., 17, 13.2 |
tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Kontext |
RRÅ, V.kh., 17, 23.1 |
tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Kontext |
RRÅ, V.kh., 17, 27.1 |
narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext |
RRÅ, V.kh., 17, 58.2 |
ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
RRÅ, V.kh., 17, 66.1 |
vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Kontext |
RRÅ, V.kh., 18, 12.1 |
drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
RRÅ, V.kh., 18, 61.1 |
mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 18, 64.2 |
mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext |
RRÅ, V.kh., 18, 67.1 |
jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Kontext |
RRÅ, V.kh., 18, 70.2 |
mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 18, 72.2 |
mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Kontext |
RRÅ, V.kh., 18, 78.1 |
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext |
RRÅ, V.kh., 18, 79.3 |
tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
RRÅ, V.kh., 18, 81.2 |
mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Kontext |
RRÅ, V.kh., 18, 84.1 |
catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 18, 86.0 |
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext |
RRÅ, V.kh., 18, 96.1 |
mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
RRÅ, V.kh., 18, 116.2 |
triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext |
RRÅ, V.kh., 18, 121.2 |
mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext |
RRÅ, V.kh., 18, 142.2 |
tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 18, 149.2 |
sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 18, 155.1 |
taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext |
RRÅ, V.kh., 18, 179.1 |
mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext |
RRÅ, V.kh., 18, 180.1 |
kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
RRÅ, V.kh., 19, 43.1 |
kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Kontext |
RRÅ, V.kh., 19, 53.1 |
kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
RRÅ, V.kh., 19, 90.1 |
pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Kontext |
RRÅ, V.kh., 19, 110.2 |
kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
RRÅ, V.kh., 2, 37.1 |
golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
RRÅ, V.kh., 20, 10.2 |
tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
RRÅ, V.kh., 20, 10.2 |
tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
RRÅ, V.kh., 20, 11.1 |
mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Kontext |
RRÅ, V.kh., 20, 13.1 |
ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext |
RRÅ, V.kh., 20, 20.1 |
taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
RRÅ, V.kh., 20, 38.1 |
ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
RRÅ, V.kh., 20, 61.2 |
mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Kontext |
RRÅ, V.kh., 20, 83.2 |
mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext |
RRÅ, V.kh., 20, 97.2 |
ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Kontext |
RRÅ, V.kh., 20, 100.2 |
haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
RRÅ, V.kh., 3, 29.1 |
tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
RRÅ, V.kh., 3, 30.2 |
tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
RRÅ, V.kh., 3, 33.2 |
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
RRÅ, V.kh., 3, 37.2 |
ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
RRÅ, V.kh., 3, 41.2 |
vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
RRÅ, V.kh., 3, 43.1 |
kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
RRÅ, V.kh., 3, 70.1 |
kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
RRÅ, V.kh., 3, 109.2 |
peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
RRÅ, V.kh., 3, 110.2 |
amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Kontext |
RRÅ, V.kh., 3, 113.2 |
piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext |
RRÅ, V.kh., 3, 117.2 |
pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / | Kontext |
RRÅ, V.kh., 4, 6.1 |
kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
RRÅ, V.kh., 4, 27.1 |
ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext |
RRÅ, V.kh., 4, 34.1 |
mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext |
RRÅ, V.kh., 4, 64.1 |
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
RRÅ, V.kh., 4, 132.1 |
vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
RRÅ, V.kh., 6, 20.2 |
śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Kontext |
RRÅ, V.kh., 6, 34.1 |
vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Kontext |
RRÅ, V.kh., 6, 39.2 |
athavā kācakīlena ruddhvā mṛllavaṇena ca // | Kontext |
RRÅ, V.kh., 6, 73.1 |
marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
RRÅ, V.kh., 7, 20.2 |
samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // | Kontext |
RRÅ, V.kh., 7, 21.1 |
ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / | Kontext |
RRÅ, V.kh., 7, 36.1 |
mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
RRÅ, V.kh., 7, 107.2 |
tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Kontext |
RRÅ, V.kh., 8, 82.1 |
śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
RRÅ, V.kh., 8, 84.1 |
vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
RRÅ, V.kh., 8, 87.2 |
tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext |
RRÅ, V.kh., 8, 109.1 |
ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Kontext |
RRÅ, V.kh., 8, 116.1 |
śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Kontext |
RRÅ, V.kh., 8, 142.2 |
dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Kontext |
RRÅ, V.kh., 9, 17.2 |
cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
RRÅ, V.kh., 9, 70.2 |
tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
RRÅ, V.kh., 9, 75.1 |
ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / | Kontext |
RRÅ, V.kh., 9, 76.1 |
pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
RRÅ, V.kh., 9, 77.1 |
tatastenaiva kalkena liptvā ruddhvātha śoṣayet / | Kontext |
RRS, 10, 36.2 |
tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
RRS, 2, 94.2 |
piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
RRS, 2, 116.2 |
kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext |
RRS, 2, 151.1 |
liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Kontext |
RRS, 3, 81.1 |
samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Kontext |
RRS, 8, 97.1 |
kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
RRS, 9, 25.1 |
tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext |
RRS, 9, 54.1 |
nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
RRS, 9, 66.1 |
sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
RSK, 1, 28.1 |
ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
RSK, 2, 8.1 |
śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext |
RSK, 2, 52.2 |
sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Kontext |
ŚdhSaṃh, 2, 11, 22.1 |
dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Kontext |
ŚdhSaṃh, 2, 11, 22.2 |
samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
ŚdhSaṃh, 2, 11, 31.2 |
dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
ŚdhSaṃh, 2, 12, 4.2 |
rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Kontext |
ŚdhSaṃh, 2, 12, 46.2 |
aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Kontext |
ŚdhSaṃh, 2, 12, 184.2 |
tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |