| ÅK, 1, 26, 49.2 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| ÅK, 1, 26, 65.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| ÅK, 1, 26, 206.1 |
| tataśceṣṭikayā ruddhvā dvārasandhiṃ vilipya ca / | Kontext |
| BhPr, 2, 3, 26.1 |
| puṭanadravyasaṃyuktāṃ koṣṭhikāṃ mudritāṃ mukhe / | Kontext |
| BhPr, 2, 3, 49.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet / | Kontext |
| BhPr, 2, 3, 62.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| RAdhy, 1, 179.1 |
| gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet / | Kontext |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Kontext |
| RArṇ, 15, 168.1 |
| mukhaṃ tasyā dṛḍhaṃ baddhvā loṇamṛttikayā punaḥ / | Kontext |
| RArṇ, 16, 104.1 |
| baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet / | Kontext |
| RArṇ, 16, 105.1 |
| mukhaṃ tasyāśca mūṣāyā baddhvā loṇamṛdā tataḥ / | Kontext |
| RCint, 2, 8.0 |
| no preview | Kontext |
| RCint, 3, 27.3 |
| tiryaṅmukhaṃ dvayoḥ kṛtvā tanmukhaṃ rodhayet sudhīḥ // | Kontext |
| RCint, 3, 33.2 |
| ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet // | Kontext |
| RCint, 3, 87.1 |
| saṃruddho lohapātryātha dhmāto grasati kāñcanam / | Kontext |
| RCint, 6, 28.1 |
| amlena mardayedyāmaṃ ruddhvā laghupuṭe pacet / | Kontext |
| RCint, 6, 36.1 |
| nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet / | Kontext |
| RCint, 6, 37.2 |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Kontext |
| RCint, 6, 65.2 |
| ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam / | Kontext |
| RCint, 6, 66.2 |
| dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet / | Kontext |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext |
| RCint, 8, 194.1 |
| bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram / | Kontext |
| RCint, 8, 264.2 |
| snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet // | Kontext |
| RCūM, 10, 89.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| RCūM, 10, 107.2 |
| liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ // | Kontext |
| RCūM, 10, 119.1 |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Kontext |
| RCūM, 11, 37.1 |
| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Kontext |
| RCūM, 12, 33.1 |
| śilayā liptamūṣāyāṃ vajraṃ kṣiptvā nirudhya ca / | Kontext |
| RCūM, 14, 60.2 |
| tāmrapatrāṇi saṃsthāpya sthālīmadhye nirudhya ca // | Kontext |
| RCūM, 14, 199.2 |
| āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca // | Kontext |
| RCūM, 16, 43.3 |
| nirudhya jāraṇāṃ kuryāt dravyasya vārttikaḥ // | Kontext |
| RCūM, 5, 25.1 |
| tatra ruddhvā mṛdā samyagvadane ghaṭayoratha / | Kontext |
| RCūM, 5, 32.1 |
| ūrdhvādhaśca viḍaṃ dattvā mallenārudhya yatnataḥ / | Kontext |
| RCūM, 5, 37.1 |
| tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / | Kontext |
| RCūM, 5, 44.1 |
| khārīṃ mallāntarasthālīṃ nirundhyādatiyatnataḥ / | Kontext |
| RCūM, 5, 44.2 |
| sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca // | Kontext |
| RCūM, 5, 45.1 |
| kṣiptvā cāmlādikaṃ ruddhvā pākaḥ syādgarbhayantrake / | Kontext |
| RCūM, 5, 49.2 |
| nikṣipya gandhakaṃ tatra mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 66.2 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca // | Kontext |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Kontext |
| RCūM, 5, 131.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RHT, 16, 7.1 |
| mūṣāvaktraṃ sthagayel latādvayaprotavitatanaddhena / | Kontext |
| RHT, 16, 15.1 |
| tasminsūtaḥ kṣiptaḥ sāraṇatailānvito madanaruddhamukhaḥ / | Kontext |
| RHT, 16, 23.1 |
| mūṣāṃ nirudhya vidhinā dhmātā koṣṭhe drutaṃ bījam / | Kontext |
| RKDh, 1, 1, 34.2 |
| lavaṇena ca sampūrya dvāraṃ saṃrudhya yatnataḥ // | Kontext |
| RKDh, 1, 1, 36.2 |
| anyasminnicitordhvavāriṇi mṛdā saṃrudhya saṃdhau sudhīḥ paktvā dvipraharaṃ samena śucinā bhāṇḍe tam ūrdhvaṃ nayet // | Kontext |
| RKDh, 1, 1, 38.2 |
| āsyam asya śarāveṇa chidragarbheṇa rodhayet // | Kontext |
| RKDh, 1, 1, 96.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RKDh, 1, 1, 100.1 |
| liptvā tatra mukhaṃ ruddhvā garbhayantramidaṃ bhavet / | Kontext |
| RMañj, 2, 29.1 |
| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext |
| RMañj, 2, 34.1 |
| dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / | Kontext |
| RMañj, 3, 8.2 |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Kontext |
| RMañj, 6, 8.1 |
| ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / | Kontext |
| RMañj, 6, 29.1 |
| varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / | Kontext |
| RMañj, 6, 38.1 |
| piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / | Kontext |
| RMañj, 6, 97.2 |
| mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // | Kontext |
| RMañj, 6, 186.2 |
| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext |
| RPSudh, 1, 109.1 |
| bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / | Kontext |
| RPSudh, 1, 127.2 |
| pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // | Kontext |
| RPSudh, 10, 23.1 |
| gostanākāramūṣā yā mukhopari vimudritā / | Kontext |
| RPSudh, 10, 33.2 |
| dvāraṃ ceṣṭikayā ruddhvā saṃdhirodhaṃ ca kārayet // | Kontext |
| RPSudh, 2, 61.2 |
| pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // | Kontext |
| RPSudh, 2, 86.2 |
| pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // | Kontext |
| RPSudh, 2, 97.1 |
| khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / | Kontext |
| RPSudh, 3, 24.2 |
| sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam // | Kontext |
| RPSudh, 5, 126.2 |
| nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // | Kontext |
| RPSudh, 6, 35.2 |
| vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // | Kontext |
| RPSudh, 7, 30.1 |
| kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / | Kontext |
| RRÅ, R.kh., 2, 33.1 |
| kṣiptvā nirudhya mūṣāyāṃ bhūdharākhye puṭe pacet / | Kontext |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 2, 45.1 |
| śoṣayitvātha saṃlipya tatkalkaiḥ saṃnirudhya ca / | Kontext |
| RRÅ, R.kh., 3, 10.2 |
| pūrayed rodhayeccāgniṃ dattvā yatnena jārayet // | Kontext |
| RRÅ, R.kh., 3, 28.2 |
| mardayelliptamūṣāstā ruddhvā dhmāto mṛto bhavet // | Kontext |
| RRÅ, R.kh., 3, 31.1 |
| kṛtvā tanmadhyataḥ kṣiptvā sampuṭaṃ cāndhayetpunaḥ / | Kontext |
| RRÅ, R.kh., 4, 6.1 |
| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext |
| RRÅ, R.kh., 4, 8.2 |
| kṛtvā golaṃ ca saṃśoṣya kṣiptvā mūṣāṃ nirundhayet // | Kontext |
| RRÅ, R.kh., 4, 23.2 |
| ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet // | Kontext |
| RRÅ, R.kh., 4, 34.1 |
| tataḥ kandasya majjābhirmukhaṃ baddhvā mṛdā dṛḍham / | Kontext |
| RRÅ, R.kh., 4, 37.2 |
| tulyaṃ dattvā nirundhyātha sampuṭe lohaje dṛḍhe // | Kontext |
| RRÅ, R.kh., 5, 5.2 |
| tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā srāveṇa rodhayet // | Kontext |
| RRÅ, R.kh., 5, 32.2 |
| ruddhvā gajapuṭe pacyādviprajātir mṛto bhavet // | Kontext |
| RRÅ, R.kh., 5, 39.3 |
| piṣṭvā tanmadhyagaṃ vajraṃ kṛtvā mūṣāṃ nirodhayet // | Kontext |
| RRÅ, R.kh., 5, 47.2 |
| ruddhvā mūṣāpuṭe pacyāduddhṛtya golake punaḥ // | Kontext |
| RRÅ, R.kh., 5, 48.1 |
| kṣiptvā ruddhvā pacedevaṃ saptadhā bhasmatāṃ vrajet / | Kontext |
| RRÅ, R.kh., 7, 31.1 |
| pravālānāṃ strīdugdhena bhāvanā paścāddhaṇḍikāmadhye sthāpayitvā nirudhyopari śarāvakaṃ dattvā lepayet / | Kontext |
| RRÅ, R.kh., 8, 21.2 |
| ṣaḍvāraṃ cūrṇitaṃ dattvā ruddhvā mūṣāṃ dhameddṛḍham // | Kontext |
| RRÅ, R.kh., 8, 24.1 |
| nirudhya taddhamedgāḍhaṃ mūṣāyāṃ ghaṭikādvayam / | Kontext |
| RRÅ, R.kh., 9, 43.2 |
| ruddhvā tu saṃgrāhyaṃ rūpyaṃ ca pūrvamānakam // | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 11, 18.1 |
| sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet / | Kontext |
| RRÅ, V.kh., 11, 30.2 |
| ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet / | Kontext |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Kontext |
| RRÅ, V.kh., 12, 8.2 |
| daśāṃśaṃ gaṃdhakaṃ dattvā śrāvakeṇa nirodhayet // | Kontext |
| RRÅ, V.kh., 13, 39.2 |
| śuṣke drave nirudhyātha samyak mṛllavaṇairmukham // | Kontext |
| RRÅ, V.kh., 13, 54.2 |
| ruddhvā pātālayaṃtreṇa dhmāte sattvaṃ vimuñcati // | Kontext |
| RRÅ, V.kh., 13, 96.2 |
| ruddhvā dhmāte milatyeva tārakarmaṇi jārayet // | Kontext |
| RRÅ, V.kh., 15, 47.1 |
| ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite / | Kontext |
| RRÅ, V.kh., 15, 81.2 |
| daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet // | Kontext |
| RRÅ, V.kh., 15, 111.1 |
| saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 113.2 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 15, 127.1 |
| ityevaṃ saptadhā kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 15, 128.2 |
| jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai // | Kontext |
| RRÅ, V.kh., 16, 16.2 |
| tadūrdhvaṃ bhūlatācūrṇaṃ dattvā ruddhvātha śoṣayet // | Kontext |
| RRÅ, V.kh., 16, 22.2 |
| ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat // | Kontext |
| RRÅ, V.kh., 16, 36.1 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 58.1 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā / | Kontext |
| RRÅ, V.kh., 16, 63.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhaved rasaḥ // | Kontext |
| RRÅ, V.kh., 16, 67.2 |
| vajramūṣāgataṃ ruddhvā tridinaṃ tuṣavahninā // | Kontext |
| RRÅ, V.kh., 16, 73.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 83.2 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 16, 87.2 |
| mūṣānte lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet // | Kontext |
| RRÅ, V.kh., 16, 88.1 |
| punaśca lavaṇaṃ dattvā ruddhvā saṃdhiṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 16, 94.1 |
| pūrvamūṣāṃ nirudhyātha chāyāśuṣkaṃ dhameddhaṭhāt / | Kontext |
| RRÅ, V.kh., 16, 97.1 |
| tadvacca jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 16, 111.1 |
| ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet / | Kontext |
| RRÅ, V.kh., 16, 111.2 |
| pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 16, 116.2 |
| ruddhvā laghupuṭe pacyājjīrṇe gaṃdhaṃ pradāpayet // | Kontext |
| RRÅ, V.kh., 16, 120.1 |
| mukhaṃ baddhvā rasaṃ baddhvā tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 17, 13.2 |
| tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca // | Kontext |
| RRÅ, V.kh., 17, 23.1 |
| tatastaṃ vaṭakaṃ kṛtvā chidramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Kontext |
| RRÅ, V.kh., 17, 58.2 |
| ruddhvā bhāṃḍe kṣiped bhūmau trisaptāhāt samuddharet // | Kontext |
| RRÅ, V.kh., 17, 66.1 |
| vajravallyantarasthaṃ ca kṛtvā vajraṃ nirundhitam / | Kontext |
| RRÅ, V.kh., 18, 12.1 |
| drutiyuktaṃ rasaṃ tatra kṣiptvā ruddhvā dināvadhi / | Kontext |
| RRÅ, V.kh., 18, 61.1 |
| mūṣāyantre tu tajjāryaṃ mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 64.2 |
| mukhaṃ baddhvā rasaṃ baddhvā sahasrāṃśena vedhayet / | Kontext |
| RRÅ, V.kh., 18, 67.1 |
| jārito'tha mukhaṃ baddhvā rasaṃ baddhvātha vedhayet / | Kontext |
| RRÅ, V.kh., 18, 70.2 |
| mukhaṃ baddhvā rasaṃ baddhvā lakṣavedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 72.2 |
| mukhaṃ baddhvā rasaṃ baddhvā nāgatailena vedhayet / | Kontext |
| RRÅ, V.kh., 18, 78.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavettu saḥ / | Kontext |
| RRÅ, V.kh., 18, 79.3 |
| tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 81.2 |
| mukhaṃ baddhvā rasaṃ baddhvā ayutāṃśena vedhayet // | Kontext |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 86.0 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ // | Kontext |
| RRÅ, V.kh., 18, 96.1 |
| mukhaṃ baddhvā rasaṃ baddhvā koṭivedhī bhavedrasaḥ / | Kontext |
| RRÅ, V.kh., 18, 116.2 |
| triguṇena tu tenaiva mukhaṃ baddhvātha bandhayet // | Kontext |
| RRÅ, V.kh., 18, 121.2 |
| mukhaṃ baddhvā rasaṃ baddhvā paścādvedhaṃ prakalpayet // | Kontext |
| RRÅ, V.kh., 18, 142.2 |
| tataśca jāritaṃ kuryānmukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 149.2 |
| sārite jāraṇā kāryā mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 18, 155.1 |
| taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca / | Kontext |
| RRÅ, V.kh., 18, 179.1 |
| mukhaṃ baddhvā rasaṃ baddhvā dhūmavedhī bhavettu tat / | Kontext |
| RRÅ, V.kh., 18, 180.1 |
| kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet / | Kontext |
| RRÅ, V.kh., 19, 43.1 |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 19, 53.1 |
| kṣiptvā ruddhvā paceccullyāṃ nirvāte tīvravahninā / | Kontext |
| RRÅ, V.kh., 19, 90.1 |
| pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet / | Kontext |
| RRÅ, V.kh., 19, 110.2 |
| kṣiptvā tasya mukhaṃ ruddhvā tanmajjābhirmṛdā punaḥ // | Kontext |
| RRÅ, V.kh., 2, 37.1 |
| golake nikṣipedruddhvā mūṣāṃ tīvrānale dhamet / | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 20, 10.2 |
| tanmadhye jāritaṃ sūtaṃ kṣiptvā ruddhvātha rodhayet // | Kontext |
| RRÅ, V.kh., 20, 11.1 |
| mṛṇmaye saṃpuṭe taṃ ca nirundhyāllohasaṃpuṭe / | Kontext |
| RRÅ, V.kh., 20, 13.1 |
| ruddhvā tāṃ vajramūṣāyāṃ chāyāśuṣkāṃ puṭellaghu / | Kontext |
| RRÅ, V.kh., 20, 20.1 |
| taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet / | Kontext |
| RRÅ, V.kh., 20, 38.1 |
| ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman / | Kontext |
| RRÅ, V.kh., 20, 61.2 |
| mukhaṃ baddhvā niyuñjīta tāre tāmre bhujaṃgame // | Kontext |
| RRÅ, V.kh., 20, 83.2 |
| mukhaṃ ruddhvā kṣipedbhūmau pṛṣṭhe tuṣapuṭaṃ sadā // | Kontext |
| RRÅ, V.kh., 20, 97.2 |
| ekaikaṃ pūrvabījānāṃ samyagruddhvā dhamed dṛḍham // | Kontext |
| RRÅ, V.kh., 20, 100.2 |
| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Kontext |
| RRÅ, V.kh., 3, 29.1 |
| tadgolake kṣipedvajraṃ ruddhvā mūṣāṃ dhamed dṛḍham / | Kontext |
| RRÅ, V.kh., 3, 30.2 |
| tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā // | Kontext |
| RRÅ, V.kh., 3, 33.2 |
| tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 37.2 |
| ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam // | Kontext |
| RRÅ, V.kh., 3, 41.2 |
| vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 3, 43.1 |
| kṛtvā golaṃ kṣipettasminvajramūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 3, 70.1 |
| kṣiptvā tasya mukhaṃ ruddhvā svacchavastreṇa buddhimān / | Kontext |
| RRÅ, V.kh., 3, 109.2 |
| peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 3, 110.2 |
| amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat / | Kontext |
| RRÅ, V.kh., 3, 113.2 |
| piṣṭvā ruddhvā puṭellohaṃ tadvatpācyaṃ punaḥ punaḥ // | Kontext |
| RRÅ, V.kh., 3, 117.2 |
| pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet / | Kontext |
| RRÅ, V.kh., 4, 6.1 |
| kṣiptvā nirodhayetsaṃdhiṃ mṛlloṇena ca rodhayet / | Kontext |
| RRÅ, V.kh., 4, 27.1 |
| ācchādya tena kalkena śarāveṇa nirudhya ca / | Kontext |
| RRÅ, V.kh., 4, 34.1 |
| mukhaṃ kandasya majjābhī ruddhvā kandaṃ mṛdā lipet / | Kontext |
| RRÅ, V.kh., 4, 64.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 4, 132.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Kontext |
| RRÅ, V.kh., 6, 20.2 |
| śākadaṇḍasya sārdrasya garbhe tenaiva rodhayet // | Kontext |
| RRÅ, V.kh., 6, 34.1 |
| vidhāya lepakalkena tato mūṣāṃ nirudhya ca / | Kontext |
| RRÅ, V.kh., 6, 39.2 |
| athavā kācakīlena ruddhvā mṛllavaṇena ca // | Kontext |
| RRÅ, V.kh., 6, 73.1 |
| marditaṃ vajramūṣāyāṃ ruddhvā vaktraṃ pidhāya ca / | Kontext |
| RRÅ, V.kh., 7, 20.2 |
| samyaṅnigaḍakalkena pūrvamūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 7, 21.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat / | Kontext |
| RRÅ, V.kh., 7, 36.1 |
| mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet / | Kontext |
| RRÅ, V.kh., 7, 107.2 |
| tatastaṃ mardayed amlai ruddhvā mūṣāṃ puṭettathā // | Kontext |
| RRÅ, V.kh., 8, 82.1 |
| śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 84.1 |
| vajramūṣāgataṃ ruddhvā cakrayantre dinaṃ pacet / | Kontext |
| RRÅ, V.kh., 8, 87.2 |
| tenaiva lepayetpiṣṭīṃ vajramūṣāṃ nirodhayet // | Kontext |
| RRÅ, V.kh., 8, 109.1 |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Kontext |
| RRÅ, V.kh., 8, 116.1 |
| śuṣke drave mukhaṃ ruddhvā loṇamṛttikayā dṛḍham / | Kontext |
| RRÅ, V.kh., 8, 142.2 |
| dattvā dalasya saṃrudhya samyaggajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 9, 17.2 |
| cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet // | Kontext |
| RRÅ, V.kh., 9, 70.2 |
| tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā // | Kontext |
| RRÅ, V.kh., 9, 75.1 |
| ūrdhvādho lavaṇaṃ dattvā ruddhvā mūṣāṃ viśoṣayet / | Kontext |
| RRÅ, V.kh., 9, 76.1 |
| pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat / | Kontext |
| RRÅ, V.kh., 9, 77.1 |
| tatastenaiva kalkena liptvā ruddhvātha śoṣayet / | Kontext |
| RRS, 10, 36.2 |
| tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca // | Kontext |
| RRS, 2, 94.2 |
| piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca // | Kontext |
| RRS, 2, 116.2 |
| kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ / | Kontext |
| RRS, 2, 151.1 |
| liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca / | Kontext |
| RRS, 3, 81.1 |
| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Kontext |
| RRS, 8, 97.1 |
| kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ / | Kontext |
| RRS, 9, 25.1 |
| tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam / | Kontext |
| RRS, 9, 54.1 |
| nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca / | Kontext |
| RRS, 9, 66.1 |
| sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca / | Kontext |
| RSK, 1, 28.1 |
| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext |
| RSK, 2, 8.1 |
| śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet / | Kontext |
| RSK, 2, 52.2 |
| sukhaṃ ruddhvā vipakvaṃ tanmriyate gajavahninā // | Kontext |
| ŚdhSaṃh, 2, 11, 22.1 |
| dhṛtvā mūṣāpuṭe ruddhvā puṭet triṃśadvanopalaiḥ / | Kontext |
| ŚdhSaṃh, 2, 11, 22.2 |
| samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet // | Kontext |
| ŚdhSaṃh, 2, 11, 31.2 |
| dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 4.2 |
| rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet // | Kontext |
| ŚdhSaṃh, 2, 12, 46.2 |
| aṅgulyardhapramāṇena tato ruddhvā ca tanmukham // | Kontext |
| ŚdhSaṃh, 2, 12, 184.2 |
| tadgolaṃ piṭharīmadhye tāmrapātreṇa rodhayet // | Kontext |