| ÅK, 1, 25, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ / | Kontext |
| RArṇ, 12, 196.2 |
| ekamāsaprayogeṇa brahmāyuḥ sa bhavennaraḥ // | Kontext |
| RArṇ, 7, 151.3 |
| śīlanānnāśayantyeva valīpalitarugjarāḥ // | Kontext |
| RCint, 7, 94.1 |
| yatroparasabhāgo'sti rase tatsattvayojanam / | Kontext |
| RCint, 8, 46.1 |
| ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt / | Kontext |
| RCint, 8, 155.2 |
| bhāṇḍe nidhāya rakṣed bhāvyupayogo hyanena mahān // | Kontext |
| RCūM, 16, 35.2 |
| śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ // | Kontext |
| RHT, 14, 15.2 |
| mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam // | Kontext |
| RMañj, 2, 8.1 |
| athavā biḍayogena śikhipittena lepitam / | Kontext |
| RMañj, 3, 65.1 |
| yadoparasabhāvo'sti rase tatsattvayojanam / | Kontext |
| RMañj, 6, 190.2 |
| jalayogaprayogo'pi śastastāpapraśāntaye // | Kontext |
| RRÅ, V.kh., 14, 40.2 |
| pūrvavad biḍayogena evaṃ jāryaṃ samakramāt // | Kontext |
| RRS, 8, 37.1 |
| koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ / | Kontext |
| ŚdhSaṃh, 2, 12, 130.2 |
| jalayogaśca kartavyastena vīryaṃ bhavedrase // | Kontext |