| BhPr, 2, 3, 34.2 | 
	| vālukāyantrametaddhi yantraṃ tatra budhaiḥ smṛtam // | Kontext | 
	| BhPr, 2, 3, 194.2 | 
	| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Kontext | 
	| RAdhy, 1, 427.2 | 
	| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Kontext | 
	| RAdhy, 1, 432.1 | 
	| tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet / | Kontext | 
	| RAdhy, 1, 447.1 | 
	| ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet / | Kontext | 
	| RArṇ, 12, 91.2 | 
	| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Kontext | 
	| RArṇ, 15, 87.3 | 
	| jārayedvālukāyantre bhāvitaṃ gandhakaṃ punaḥ // | Kontext | 
	| RArṇ, 16, 81.1 | 
	| prāguktavālukāyantre tailaṃ dattvā vicakṣaṇaḥ / | Kontext | 
	| RCint, 2, 6.0 | 
	| tannimittakaṃ sikatāyantradvayaṃ kathyate // | Kontext | 
	| RCint, 2, 9.0 | 
	| asamaśakaladvayātmakalohasampuṭakena sikatāyantramadhye bhūdhare veti trilocanaḥ // | Kontext | 
	| RCint, 2, 13.1 | 
	| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Kontext | 
	| RCint, 2, 21.1 | 
	| sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe / | Kontext | 
	| RCint, 2, 25.1 | 
	| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Kontext | 
	| RCint, 3, 156.2 | 
	| racaya sikatāyantre yuktyā muhur muhur ityasau hutabhuji vasanna sthemānaṃ kathañcana muñcati // | Kontext | 
	| RCint, 3, 176.1 | 
	| samarpitaḥ saindhavakhaṇḍakoṭare vidhāya piṣṭiṃ sikatākhyayantre / | Kontext | 
	| RCint, 6, 21.2 | 
	| mriyante sikatāyantre gandhakairamṛtādhikāḥ // | Kontext | 
	| RCint, 7, 79.2 | 
	| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Kontext | 
	| RCint, 8, 21.2 | 
	| pacetkramāgnau sikatākhyayantre tato rasaḥ pallavarāgaramyaḥ // | Kontext | 
	| RCint, 8, 29.1 | 
	| baliḥ sūto nimbūrasavimṛdito bhasmasikatāhvaye yantre kṛtvā samaravikaṇāṭaṅkaṇarajaḥ / | Kontext | 
	| RCint, 8, 34.2 | 
	| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Kontext | 
	| RCint, 8, 37.2 | 
	| rasaṃ gandhād dvibhāgaṃ ca sikatāyantragaṃ pacet // | Kontext | 
	| RCint, 8, 49.2 | 
	| mardayedātape paścādvālukāyantramadhyagam // | Kontext | 
	| RCint, 8, 56.2 | 
	| mārayet sikatāyantre śilāhiṅgulagandhakaiḥ // | Kontext | 
	| RCūM, 14, 35.1 | 
	| svedayed vālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext | 
	| RCūM, 5, 65.1 | 
	| nirudhya mūṣayor vaktraṃ vālukāyantrake kṣipet / | Kontext | 
	| RCūM, 5, 78.1 | 
	| pacyate rasagolādyaṃ vālukāyantramīritam / | Kontext | 
	| RHT, 18, 33.1 | 
	| athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām / | Kontext | 
	| RKDh, 1, 1, 67.5 | 
	| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Kontext | 
	| RKDh, 1, 1, 76.2 | 
	| tatra saikatayantraṃ rasendracūḍāmaṇau / | Kontext | 
	| RKDh, 1, 1, 76.4 | 
	| bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet // | Kontext | 
	| RMañj, 2, 19.2 | 
	| pācito vālukāyantre raktaṃ bhasma prajāyate // | Kontext | 
	| RMañj, 2, 21.1 | 
	| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Kontext | 
	| RMañj, 2, 21.2 | 
	| andhamūṣāgataṃ vātha vālukāyantrake dinam // | Kontext | 
	| RMañj, 2, 29.1 | 
	| ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / | Kontext | 
	| RMañj, 2, 31.2 | 
	| kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // | Kontext | 
	| RMañj, 2, 34.2 | 
	| pācayed vālukāyantre kramavṛddhāgninā dinam / | Kontext | 
	| RMañj, 6, 48.2 | 
	| aṅgulyardhapramāṇena pacettatsikatāhvaye // | Kontext | 
	| RMañj, 6, 186.2 | 
	| mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // | Kontext | 
	| RMañj, 6, 237.1 | 
	| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / | Kontext | 
	| RMañj, 6, 278.2 | 
	| śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // | Kontext | 
	| RMañj, 6, 298.2 | 
	| vālukāyaṃtramadhye tu drave jīrṇe samuddharet // | Kontext | 
	| RMañj, 6, 301.2 | 
	| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Kontext | 
	| RMañj, 6, 305.1 | 
	| dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / | Kontext | 
	| RPSudh, 10, 6.1 | 
	| vālukānāmakaṃ cāpi pātālaṃ bhūdharābhidham / | Kontext | 
	| RPSudh, 3, 11.1 | 
	| rucirakācaghaṭīviniveśitau sikatayaṃtravareṇa dinatrayam / | Kontext | 
	| RPSudh, 3, 16.1 | 
	| tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ / | Kontext | 
	| RPSudh, 4, 29.1 | 
	| vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / | Kontext | 
	| RPSudh, 5, 97.1 | 
	| manaḥśilā pañcaguṇā vālukāyantrake khalu / | Kontext | 
	| RPSudh, 6, 8.1 | 
	| vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / | Kontext | 
	| RRÅ, R.kh., 4, 6.1 | 
	| ruddhvā dvādaśayāmaṃ taṃ vālukāyantragaṃ pacet / | Kontext | 
	| RRÅ, R.kh., 4, 17.2 | 
	| vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ // | Kontext | 
	| RRÅ, V.kh., 13, 39.1 | 
	| śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet / | Kontext | 
	| RRÅ, V.kh., 19, 44.2 | 
	| vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā // | Kontext | 
	| RRÅ, V.kh., 4, 18.1 | 
	| tāṃ mūṣāṃ vālukāyantre sthāpayetpūrvagandhakam / | Kontext | 
	| RRÅ, V.kh., 7, 73.3 | 
	| vālukāyantramadhye tu jīrṇe vāpaṃ punaḥ kṣipet / | Kontext | 
	| RRÅ, V.kh., 8, 81.2 | 
	| sacchidravālukāyantre haṇḍīṃ mandāgninā pacet // | Kontext | 
	| RRÅ, V.kh., 8, 115.2 | 
	| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Kontext | 
	| RRÅ, V.kh., 8, 120.2 | 
	| pūrvavadvālukāyantre paktvā sattvaṃ samāharet // | Kontext | 
	| RRÅ, V.kh., 8, 121.2 | 
	| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // | Kontext | 
	| RRS, 2, 99.1 | 
	| śilāṃ pañcaguṇāṃ cāpi vālukāyantrake khalu / | Kontext | 
	| RRS, 5, 35.1 | 
	| svedayedvālukāyantre dinamekaṃ dṛḍhāgninā / | Kontext | 
	| RRS, 9, 35.3 | 
	| etaddhi vālukāyantraṃ tadyantraṃ lavaṇāśrayam // | Kontext | 
	| RRS, 9, 36.2 | 
	| pacyate rasagolādyaṃ vālukāyantram īritam // | Kontext | 
	| RSK, 1, 28.1 | 
	| ruddhvā dvādaśayāmaṃ tadvālukāyantragaṃ pacet / | Kontext | 
	| RSK, 2, 19.2 | 
	| jāyate tripuṭād bhasma vālukāyantrato'thavā // | Kontext | 
	| ŚdhSaṃh, 2, 12, 47.0 | 
	| pacettaṃ vālukāyantre kṣiptvā dhānyāni tanmukhe // | Kontext | 
	| ŚdhSaṃh, 2, 12, 173.2 | 
	| yāmaikaṃ vālukāyantre pācyaṃ bhojyaṃ dviguñjakam // | Kontext | 
	| ŚdhSaṃh, 2, 12, 198.1 | 
	| vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahninā / | Kontext |