| BhPr, 1, 8, 15.1 |
| agnis tatkālam apatat tasyaikasmād vilocanāt / | Kontext |
| RAdhy, 1, 176.1 |
| tatkṣaṇād amaratvaṃ ca khecaratvaṃ dadāti ca / | Kontext |
| RAdhy, 1, 205.2 |
| ākāśe siddhavidyasya mṛto jīvati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 45.1 |
| tatkṣaṇāt kāñcanaṃ divyaṃ saptavāraṃ niṣecitam / | Kontext |
| RArṇ, 12, 50.4 |
| tatkṣaṇājjāyate bandho rasasya rasakasya ca // | Kontext |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Kontext |
| RArṇ, 12, 91.2 |
| jārayedvālukāyantre khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 121.2 |
| guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt // | Kontext |
| RArṇ, 12, 325.2 |
| tatkālaṃ cittajātānām ūrdhvaṃ bhavati cānilaḥ // | Kontext |
| RArṇ, 12, 366.1 |
| lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ / | Kontext |
| RArṇ, 17, 16.1 |
| krāmaṇaṃ rasarājasya vedhakāle pradāpayet / | Kontext |
| RArṇ, 17, 120.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 30.2 |
| bhāvitaṃ kuliśakṣīre dhmātaṃ dravati tatkṣaṇāt // | Kontext |
| RArṇ, 6, 112.2 |
| tatkṣaṇānmriyate vajraṃ tāre hemni na saṃśayaḥ // | Kontext |
| RArṇ, 6, 113.3 |
| tadvajraṃ jāyate khoṭaṃ hemnā milati tatkṣaṇāt // | Kontext |
| RCint, 3, 5.1 |
| sūtaṃ rahasyanilaye sumuhūrte vidhorbale / | Kontext |
| RCint, 3, 159.2 |
| no preview | Kontext |
| RCint, 8, 4.2 |
| mātrāhrāsaḥ kāryo vaiguṇye tyāgasamaye ca // | Kontext |
| RCūM, 10, 48.1 |
| nirvāpya tatkṣaṇenaiva kaṇḍayellohapārayā / | Kontext |
| RCūM, 10, 49.1 |
| tatkṣaṇena samāhṛtya khaṇḍayitvā rajaścaret / | Kontext |
| RCūM, 10, 79.2 |
| tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet // | Kontext |
| RCūM, 14, 210.1 |
| tatkṣaṇād eva kurute hyanalaṃ dīptamuddhatam / | Kontext |
| RCūM, 4, 79.2 |
| śuddhāvartastadā jñeyaḥ sa kālaḥ sattvanirgame // | Kontext |
| RHT, 16, 7.2 |
| tailārdrapaṭena tato bījaṃ prakṣipya samakālam // | Kontext |
| RHT, 7, 3.2 |
| śatabhāvyaṃ balivasayā tatkṣaṇato jāryate hema // | Kontext |
| RKDh, 1, 2, 26.2 |
| atra sūryapuṭāni prātaḥkālād ārabhya sandhyāparyantaṃ śuṣkamardanena saṃpādanīyāni / | Kontext |
| RMañj, 6, 242.2 |
| hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // | Kontext |
| RPSudh, 4, 108.2 |
| pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // | Kontext |
| RPSudh, 5, 48.1 |
| nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / | Kontext |
| RRÅ, V.kh., 10, 26.2 |
| sāritaṃ krāmaṇenaiva vedhakāle niyojayet // | Kontext |
| RRÅ, V.kh., 10, 45.2 |
| krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu // | Kontext |
| RRÅ, V.kh., 10, 48.2 |
| samāṃśaṃ krāmakaṃ yojyaṃ vedhakāle rasasya tu // | Kontext |
| RRÅ, V.kh., 10, 49.3 |
| krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // | Kontext |
| RRÅ, V.kh., 13, 82.0 |
| dhmātavyam arivargeṇa kṣipte milati tatkṣaṇam // | Kontext |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 18, 151.1 |
| dvyaṅgulyāṃ mardanenaiva gharme carati tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 18, 154.2 |
| mardayettaptakhalve tat caratyeva hi tatkṣaṇāt // | Kontext |
| RRÅ, V.kh., 19, 123.1 |
| tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt / | Kontext |
| RRÅ, V.kh., 19, 130.2 |
| ācchādayettu vastreṇa jalasiktena tatkṣaṇāt // | Kontext |
| RRS, 11, 110.2 |
| ratisamaye vanitānāṃ ratigarvavināśanaṃ kurute // | Kontext |
| RRS, 8, 58.2 |
| śuddhāvartas tadā jñeyaḥ sa kālaḥ sattvanirgame // | Kontext |