| ÅK, 2, 1, 223.2 |
| nirbhidya mūṣāṃ tatsattvaṃ gṛhītvā kiṭṭakaṃ punaḥ // | Kontext |
| BhPr, 2, 3, 173.2 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet // | Kontext |
| BhPr, 2, 3, 210.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ / | Kontext |
| KaiNigh, 2, 57.1 |
| pārāvatakapotābhaṃ bhinnaṃ vahnisamaprabham / | Kontext |
| KaiNigh, 2, 71.2 |
| valmīkaśikharākāraṃ bhinnamaṃjanasannibham // | Kontext |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Kontext |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Kontext |
| RAdhy, 1, 295.1 |
| agninā dahyate naiva bhajyate na hato ghanaiḥ / | Kontext |
| RAdhy, 1, 303.1 |
| hastābhyāṃ marditāḥ ṣaṣṭhe bhajyante saptame punaḥ / | Kontext |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Kontext |
| RAdhy, 1, 435.2 |
| gururjāto'tha bhagnaśca bhajyate sa hi khoṭakaḥ // | Kontext |
| RArṇ, 12, 129.2 |
| bhittvā kāśmīripāṣāṇe pūrṇimāyāṃ tu kārayet // | Kontext |
| RArṇ, 12, 167.0 |
| bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam // | Kontext |
| RArṇ, 12, 190.2 |
| nirgacchanti mahīṃ bhittvā candratoyānyanekadhā // | Kontext |
| RArṇ, 12, 192.2 |
| nirgacchati mahīṃ bhittvā candravṛddhyā vivardhate // | Kontext |
| RājNigh, 13, 98.1 |
| valmīkaśikharākāraṃ bhinnanīlāñjanaprabham / | Kontext |
| RājNigh, 13, 149.1 |
| dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca / | Kontext |
| RCint, 4, 16.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ / | Kontext |
| RCūM, 10, 121.1 |
| śanairāsphālayed bhūmau yathā nālaṃ na bhajyate / | Kontext |
| RCūM, 14, 67.2 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Kontext |
| RCūM, 14, 78.3 |
| yanmuṇḍaṃ bhajyate bhaṅge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RCūM, 16, 5.2 |
| taccaretsaptadhā bhinnaṃ cīrṇaṃ cāpi samudgiret // | Kontext |
| RMañj, 2, 27.1 |
| sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / | Kontext |
| RMañj, 2, 29.2 |
| sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / | Kontext |
| RMañj, 3, 42.2 |
| bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / | Kontext |
| RPSudh, 2, 49.1 |
| bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / | Kontext |
| RPSudh, 5, 128.1 |
| bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / | Kontext |
| RRÅ, R.kh., 4, 6.2 |
| sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| RRÅ, R.kh., 4, 36.2 |
| tato bhinnastu saṃgrāhyo baddhaḥ syāddāḍimopamam / | Kontext |
| RRÅ, R.kh., 4, 45.1 |
| bhittvā mūṣāṃ samādāya jarāvyādhiharo rasaḥ / | Kontext |
| RRÅ, R.kh., 6, 7.2 |
| bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ // | Kontext |
| RRÅ, V.kh., 13, 12.1 |
| samāptau kiṭṭamādāya sphoṭayetsvāṅgaśītalam / | Kontext |
| RRÅ, V.kh., 13, 40.2 |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Kontext |
| RRÅ, V.kh., 20, 4.1 |
| koṣṭhīyantre vaṃkanāle kiṭṭaṃ bhittvā samāharet / | Kontext |
| RRÅ, V.kh., 3, 97.1 |
| śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe / | Kontext |
| RRÅ, V.kh., 8, 117.1 |
| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Kontext |
| RRS, 2, 153.1 |
| śanairāsphālayedbhūmau yathā nālaṃ na bhajyate / | Kontext |
| RRS, 5, 64.1 |
| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Kontext |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Kontext |
| RSK, 1, 28.2 |
| sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet // | Kontext |
| ŚdhSaṃh, 2, 11, 60.2 |
| bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ // | Kontext |
| ŚdhSaṃh, 2, 12, 34.1 |
| sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet / | Kontext |