| RAdhy, 1, 259.1 |
| na bandho jāyate hemno jātaṃ taddravarūpitam / | Kontext |
| RArṇ, 7, 26.2 |
| dehabandhaṃ karotyeva viśeṣād rasabandhanam // | Kontext |
| RArṇ, 8, 79.3 |
| udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ // | Kontext |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Kontext |
| RHT, 18, 24.2 |
| piṣṭistambhādividhiṃ prakāśyamānaṃ budhāḥ śṛṇuta // | Kontext |
| RPSudh, 2, 3.1 |
| pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / | Kontext |
| RPSudh, 2, 17.3 |
| vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // | Kontext |
| RPSudh, 2, 74.2 |
| piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // | Kontext |
| RRS, 8, 66.1 |
| svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat / | Kontext |