| ÅK, 1, 25, 105.1 | 
	| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / | Kontext | 
	| RAdhy, 1, 206.1 | 
	| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Kontext | 
	| RAdhy, 1, 478.2 | 
	| rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Kontext | 
	| RCint, 4, 21.2 | 
	| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Kontext | 
	| RCint, 6, 17.2 | 
	| śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Kontext | 
	| RCint, 6, 22.2 | 
	| ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Kontext | 
	| RCint, 6, 58.1 | 
	| puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Kontext | 
	| RCint, 7, 94.2 | 
	| kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Kontext | 
	| RCūM, 4, 105.2 | 
	| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Kontext | 
	| RCūM, 5, 145.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Kontext | 
	| RMañj, 3, 65.2 | 
	| kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Kontext | 
	| RPSudh, 5, 1.1 | 
	| athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Kontext | 
	| RRS, 10, 48.1 | 
	| lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Kontext | 
	| RRS, 8, 88.2 | 
	| vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Kontext |