| ÅK, 1, 25, 96.2 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Kontext |
| RAdhy, 1, 224.2 |
| bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // | Kontext |
| RArṇ, 11, 115.1 |
| ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / | Kontext |
| RArṇ, 11, 121.1 |
| prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca / | Kontext |
| RArṇ, 12, 139.1 |
| tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Kontext |
| RArṇ, 12, 185.1 |
| bījāni sitaguñjāyāḥ puṣpayogena vāpayet / | Kontext |
| RArṇ, 12, 322.1 |
| śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Kontext |
| RArṇ, 12, 351.1 |
| rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Kontext |
| RArṇ, 15, 95.2 |
| hemasampuṭamadhye tu samāvartaṃ tu kārayet // | Kontext |
| RArṇ, 15, 128.2 |
| samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Kontext |
| RArṇ, 16, 8.1 |
| baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Kontext |
| RArṇ, 17, 28.2 |
| gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // | Kontext |
| RArṇ, 17, 97.2 |
| mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Kontext |
| RArṇ, 7, 112.1 |
| mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Kontext |
| RArṇ, 7, 114.1 |
| palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Kontext |
| RArṇ, 7, 115.0 |
| snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // | Kontext |
| RArṇ, 7, 121.2 |
| prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Kontext |
| RArṇ, 8, 19.2 |
| śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Kontext |
| RArṇ, 8, 35.2 |
| guñjāṭaṅkaṇayogena sarvasattveṣu melanam // | Kontext |
| RArṇ, 8, 88.1 |
| evamuktāni bījāni jārayedviḍayogataḥ / | Kontext |
| RājNigh, 13, 40.2 |
| sūtakāntasamāyogād rasāyanam udīritam // | Kontext |
| RCint, 3, 101.1 |
| bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / | Kontext |
| RCint, 3, 115.1 |
| jambīrabījapūracāṅgerīvetasāmlasaṃyogāt / | Kontext |
| RCint, 3, 118.0 |
| etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // | Kontext |
| RCint, 5, 19.2 |
| mardayedghṛtayogena jāyate gandhapiṣṭikā // | Kontext |
| RCint, 8, 198.1 |
| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Kontext |
| RCint, 8, 235.2 |
| āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Kontext |
| RCūM, 4, 97.1 |
| divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Kontext |
| RCūM, 4, 100.2 |
| drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Kontext |
| RCūM, 5, 28.2 |
| vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Kontext |
| RHT, 14, 16.1 |
| kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Kontext |
| RHT, 16, 27.2 |
| kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Kontext |
| RHT, 18, 47.2 |
| sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Kontext |
| RHT, 18, 68.2 |
| ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // | Kontext |
| RHT, 4, 15.1 |
| mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Kontext |
| RHT, 4, 26.1 |
| gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Kontext |
| RHT, 5, 42.2 |
| tālakayogena tathā nirvaṅgaṃ yantrayogena // | Kontext |
| RHT, 7, 8.1 |
| jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt / | Kontext |
| RMañj, 2, 54.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RPSudh, 4, 7.1 |
| rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / | Kontext |
| RRÅ, V.kh., 10, 28.2 |
| mardayedamlayogena ruddhvā gajapuṭe pacet // | Kontext |
| RRÅ, V.kh., 10, 36.1 |
| rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / | Kontext |
| RRÅ, V.kh., 14, 69.1 |
| pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / | Kontext |
| RRÅ, V.kh., 15, 117.2 |
| pūrvavatkacchape yantre biḍayogena vai tathā // | Kontext |
| RRÅ, V.kh., 15, 125.1 |
| pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / | Kontext |
| RRÅ, V.kh., 16, 71.2 |
| raktavaikrāṃtayogena tāraṃ tenaiva mārayet // | Kontext |
| RRÅ, V.kh., 20, 49.1 |
| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Kontext |
| RRÅ, V.kh., 3, 31.2 |
| tālamatkuṇayogena saptavāraṃ punardhamet // | Kontext |
| RRÅ, V.kh., 3, 57.1 |
| sasūtam amlayogena dinamekaṃ vimardayet / | Kontext |
| RRÅ, V.kh., 6, 102.1 |
| punaḥ svarṇena tulyena samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 25.2 |
| tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Kontext |
| RRÅ, V.kh., 7, 105.1 |
| mardayedamlayogena tasya bhāgacatuṣṭayam / | Kontext |
| RRÅ, V.kh., 9, 66.2 |
| tatastulyena svarṇena samāvartaṃ tu kārayet // | Kontext |
| RRS, 11, 77.1 |
| rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Kontext |
| RRS, 8, 79.1 |
| divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Kontext |
| RSK, 1, 29.2 |
| auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Kontext |
| RSK, 2, 11.2 |
| gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Kontext |