| RArṇ, 10, 19.1 |
| hema dattvā tataḥ śuddhaṃ tattu stambhen niyāmake / | Kontext |
| RArṇ, 11, 95.2 |
| baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ // | Kontext |
| RArṇ, 12, 210.1 |
| dīpenārādhayettāṃ tu stambhayeddhūpanena ca / | Kontext |
| RArṇ, 14, 119.1 |
| tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt / | Kontext |
| RArṇ, 14, 127.1 |
| stambhitaṃ tattu golaṃ ca ṣoḍaśāṃśasamanvitam / | Kontext |
| RArṇ, 14, 131.2 |
| raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RArṇ, 15, 83.3 |
| andhamūṣāgataṃ dhmātaṃ vaṅgaṃ stambhayati kṣaṇāt // | Kontext |
| RCint, 3, 1.2 |
| svābhāvikadravatve sati vahninānucchidyamānatvaṃ mūrtibaddhatvam // | Kontext |
| RRÅ, R.kh., 7, 55.2 |
| nālikāṃ sampuṭe baddhvā śoṣayedātape khare // | Kontext |
| RRÅ, V.kh., 19, 20.2 |
| yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam // | Kontext |
| RRÅ, V.kh., 20, 98.2 |
| tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā // | Kontext |
| RRS, 9, 9.1 |
| athordhvabhājane liptasthāpitasya jale sudhīḥ / | Kontext |