| RArṇ, 14, 154.1 |
| haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca / | Kontext |
| RHT, 10, 4.1 |
| bhastrādvayena haṭhato dhmātavyaṃ pañcamāhiṣasubaddham / | Kontext |
| RHT, 9, 10.1 |
| svinnaṃ sakṣārāmlairdhmātaṃ vaikrāntakaṃ haṭhād dravati / | Kontext |
| RMañj, 1, 10.1 |
| vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / | Kontext |
| RRÅ, V.kh., 1, 19.1 |
| vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt / | Kontext |
| RRÅ, V.kh., 20, 1.1 |
| sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā / | Kontext |
| RRS, 9, 12.2 |
| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Kontext |